13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 226:
 
====<big>1. अधोलिखित शब्दानां अन्वेषणं करोतु –</big> ====
 
{| class="wikitable"
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रः, पुत्री, श्वश्रूः, भागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसा,'''</big>
|}
{| class="wikitable"
 
|<big>ब</big>
|<big>प</big>
Line 472 ⟶ 474:
 
<big>उत्तरम् - '''[https://static.miraheze.org/samskritavyakaranamwiki/9/92/40_B_2_%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%A8%E0%A4%BE%E0%A4%AE_-_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%95%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%8D.pdf कुटुम्ब-सम्बन्धानि पदानि]'''</big>
 
 
===<big>2. उच्चैः पठतु --</big>===
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu