13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 4:
== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)</big>''' ==
 
=== <big>'''लट्‌लकारः वर्तमानकालं सूचयति |'''</big> ===
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  </big>
 
=== <big>'''वाक्यम्'''</big> ===
<big>वाक्ये कर्तृसूचकं पदं कर्तृपदम् |</big> <big>कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति |</big>
 
Line 64:
<big> </big>
 
=== '''<big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त-क्रियापदानां रचनम्</big>'''   ===
 
==== <big>'''चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----'''</big> ====
{| class="wikitable"
|+
Line 152:
 
 
=== '''अभ्यासः - अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयन्तु | कः / का किं करोति इति लिखतु <big>|</big>''' ===
{| class="wikitable"
|+
Line 233:
 
 
==== <big>'''उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखन्तु'''</big> ====
 
'''<big>यथा -</big>'''
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu