13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== '''<big>यत् – तत्</big>''' ==
 
=== <big>'''पठत अवगच्छत च'''</big> ===
 
=== <big>'''पठत अवगच्छत च'''</big> ===
<big>भरते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
 
Line 16 ⟶ 17:
 
 
=== <big>यद्यपि - तथापि</big> ===
 
<big>'''पठत अवगच्छत च'''</big>
=== <big>यद्यपि - तथापि</big> ===
 
 
<big>'''पठत अवगच्छत च'''</big>
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यं न कुर्वन्ति।   </big>
|-
Line 28:
|<big>यद्यपि अहं योगासनं करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|-
|<big>४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|-
|<big>५.  छात्राः नियमं जानन्ति, ते उल्लंघनं कुर्वन्ति।</big>
Line 39:
 
 
=== <big>अभ्यासः</big> ===
 
==== '''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>''' ====
 
=== <big>अभ्यासः</big> ===
 
==== '''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>''' ====
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
|-
|'''२.'''
|-
|'''३.'''
|-
|'''४.'''
|-
|'''५.'''
|-
|'''६.'''
|-
|'''७.'''
|-
|'''८.'''
|-
|'''९.'''
Line 65 ⟶ 64:
|'''१०.'''
|}
 
 
 
 
 
Line 79 ⟶ 75:
 
<big>१. सा बुद्धिमती ।परीक्षायाम् अनुतीर्णा।अनुत्तीर्णा।</big>
 
<big>२. सः पूर्वम् अस्न्तुष्टःअसन्तुष्टः आसीत्। इदानीं सन्तुष्टः जातः।</big>
 
<big>३. धनम् अस्ति। सः दानं न करोति।</big>
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu