13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 27:
====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====
 
<big>उदा - समयः अस्ति चेत् अहंअहम् आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहंअहम् आगच्छामि इत्यर्थः |)</big>
 
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====
 
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहंअहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
 
===<big>अभ्यासः </big>===
Line 51 ⟶ 52:
<big>       ………………………………………………………… |</big>
 
<big>   3.गृहम्गृहे अतिथिः आगच्छति ।</big>
 
<big>      ……………………………………………………………|</big>
Line 98 ⟶ 99:
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>
 
<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>
 
<big>5. भवान् असत्यं वदति।…………कः भवतिभवतः विश्वासं करोति ।</big>
 
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
Line 108 ⟶ 109:
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>
 
<big>8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
<big>9. दैवम् अनुकूलकरम्अनुकूलकरं नास्ति। …………… कः किम्किं कुर्यात् ।</big>
 
<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
page_and_link_managers, Administrators
5,155

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu