13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 4:
== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)</big>''' ==
 
=== <big>'''लट्‌लकारः वर्तमानकालं सूचयति |'''</big> ===
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  </big>
 
Line 66:
=== '''<big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त-क्रियापदानां रचनम्</big>'''   ===
 
==== <big>'''चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----लिखतु'''</big> ====
{| class="wikitable"
|+
Line 152:
 
 
=== '''अभ्यासः''' ===
=== '''अभ्यासः - अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयन्तु |परिशीलयतु। कः / का किं करोति इति लिखतु <big>|</big>लिखतु।''' ===
{| class="wikitable"
|+
Line 233 ⟶ 234:
 
 
==== <big>'''उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखन्तुलिखतु'''</big> ====
 
'''<big>यथा -</big>'''
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu