14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 733:
 
<big>''वने अन्तः (अन्तर्) = वनान्तः'' ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यथा वने अन्तः, वनान्तः | यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा अन्तर् वने = अन्तर्वणम्, अन्तर् वने |</big>
 
<big>एवमेव अधि इति शब्दः</big> <big>यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा स्त्रीषु इति = ''अधिस्त्रि'' इति अव्ययीभावसमासः विभक्त्यर्थे भवति | यदि अधि इति शब्दः आधेयप्रधानः भवति तर्हि तत्पुरुषसमासः भवति | यथा अधि ईश्वरे = ''ईश्वराधीनः'' इति सप्तमीतत्पुरुषसमासः'', विकल्पेन'' ईश्वरे अधि इति | अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम् |</big>
|}
----
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu