13---bhAShita-saMskRutam/bhasitasanskrtam-vargah19spokensanskritclass19: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 602:
 
</div>
samskrita vyakaranam
पाणिनीय-व्याकरणम्‌— नवीना दृष्टिः
01 - धातुगण-परिचयः
1 - धातुगणाः
2 - धातुगण-परिचयः
3 - गुणः
4 - धातुगणाभ्यासः
02 - अस्माकं मूल-यन्त्राणि
1 - माहेश्वराणि सूत्राणि
2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्
2a - निमित्तम्‌
3 - इत्‌संज्ञा-प्रकरणम्‌
02A -- धातुगणाः - सूत्रसहित-दृष्टिः
1 - गुणः, सूत्रसहिता दृष्टिः
2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
3 - तुदादिगणे न गुणः
3a - गुणकार्यस्य अभ्यासः
4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
03 - धातुविज्ञानम्‌
1 - धातुविज्ञानम्‌ - १
2 - धातुविज्ञानम्‌ - २
3 - धातुविज्ञानम्‌ - ३ (धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च)
04 - अष्टाध्यायी-परिचयः
01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
02 - अष्टाध्याय्याः समग्रदृष्टिः
03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌
05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः
06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌
09 - मातुः पाठस्य वैलक्षण्यम्‌
10 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः
11 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः
12 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः
13 - द्वौ धात्वधिकारौ— आकृतिः कारणं च
05 - सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌)
01 - अङ्गम् इति विषयः
02 - अङ्गकार्ये गुणः‌
03 - तिङ्‌प्रत्ययानां सिद्धिः
04 - तिङ्‌प्रत्ययानां सिद्धिः- २
05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌
06 - भ्वादिगणः
07 - दिवादिगणः
08 - तुदादिगणः
09 - तुदादिगणे इतोऽपि विशेषधातवः
10 - चुरादिगणः
11 - चुरादिगणे विशेषधातवः
06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)
01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)
02A - स्वादिगणः
03A - तनादिगणः
04A - क्र्यादिगणः
05A - अदादिगणे अजन्तधातवः
06A - जुहोत्यादिगणे अजन्तधातवः
07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌
08 - धातुपाठे हल्‌-सन्धिः १
09 - धातुपाठे हल्‌-सन्धिः २
10 - धातुपाठे हल्‌-सन्धिः ३
11 - धातुपाठे हल्‌-सन्धिः ४
12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः
12a - धातुपाठे हल्‌-सन्धि-अभ्यासः
12b - अनुनासिकान्तम्‌ अङ्गम्‌
13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च
14A - अदादिगणे हलन्तधातवः
15 - स्थानिवद्भावः
16 - जुहोत्यादिगणे हलन्तधातवः
17 - रुधादिगणः
06A - सार्वधातुकप्रकरणं कृत्सु
01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌
02 - प्रातिपदिकत्वम्‌
03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌
04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌
05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌
06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌
07 - शत्रन्तानां सुबन्तनिर्माणम्‌
08 - शतृशानचोः प्रक्रियाचिन्तनम्‌
07 - आर्धधातुकप्रकरणम्‌
01 - प्रेरणार्थे णिच्‌
02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌
03 - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः
04 - कर्मणि भावे च
04b - कर्मणि भावे च II
05 - लुङ्‌-लकारः कर्मणि भावे च
06 - आशीर्लिङ्‌ परस्मैपदे
07 - यङ्लुगन्तधातवः
08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
09 - यङन्तधातवः
10 - यङ्गन्तधातवः II
11 - द्वित्वम्‌
12 - इड्‌व्यवस्था
13 - अजन्तधातूनाम्‌ इड्व्यवस्था
14 - हलन्तधातूनाम्‌ इड्व्यवस्था
15 - वेड्‌-धातवः
16 - लुट्‌-लकारः
17 - लुट्‌-लकारः, द्वितीयभागः
07A - आर्धधातुक-कृत्‌-प्रत्ययाः
01 - ण्वुल्‌, तृच्‌, ल्युट्‌
02 - चुरादिगणे प्रेरणार्थे णिचि च तव्य्त्‌, तुमुन्‌, तृच्‌ + अनीयर्‍
03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च
08 - वर्गस्य ध्वनिमुद्रणानि
01 - ध्वनिमुद्राणां विषयाः
02 - पाणिनीयः पाठः II - ध्वनिमुद्रणानि
03 - पाणिनीयः पाठः 2014 (I) - ध्वनिमुद्रणानि
04 - पाणिनीयः पाठः 2015 - ध्वनिमुद्रणानि
05 - सामूहिक-चिन्तनम् Jan-March 2018
06 - पाणिनीय-न्याय-सन्धि-च-वर्गाः 2019
07 - पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा
08 - पाणिनीयव्याकरणम्‌ Jan 2020
09 - समासः पाणिनि-द्वारा
10 - कारकम्‌ - शास्त्रीयबोधः
11 - पाणिनीयव्याकरणम् Sept 2020
09 - अन्ये व्याकरण-सम्बद्ध-विषयाः
01 - प्रारम्भिकस्तरीय-करपत्राणि
02 - विसर्गसन्धिः
03 - विसर्गसन्धि-अभ्यासः
04 - स्वर-सन्धिः - सूत्रसहिता दृष्टिः
05 - हल्‌-सन्धिः - सूत्रसहिता दृष्टिः
05a - सर्वसन्धीनाम्‌ अभ्यासः
06 - तत्पुरुषसमासः
07 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः
08 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २
09 - प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌
10 - णत्वम्‌
11 - प्रेरणार्थे णिच्‌ - परिचयः
12 - छात्रैः विरचितानि करपत्राणि
13 - ईयसुन्‌, इष्ठन्‌
14 - प्रश्नाः उत्तराणि च
10 - न्यायशास्त्रम्‌
01 - सामान्यं विशेषः च
02 - सामान्यम्‌
03 - असाधारणधर्मो लक्षणम्‌
04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?
05 - विशेषणं विशेष्यम्‌
06 - सुवर्णं तैजसं द्रव्यम्‌
07 - भूतले समवायसम्बन्धेन घटो नास्ति
08 - चित्रव्यवस्थापनम्‌ - अवच्छेदकधर्मः अवच्छेदकसम्बन्धः च
09 - वर्गजनानां चित्राणि---प्रतियोगितायाः सम्बन्धावच्छिन्नत्वम्‌
10 - प्रश्नाः उत्तराणि च
11 - कालः
12 - व्यापारः संस्कारः च
13 - आत्मा मनः च
14 - मनसः लक्षणम्‌
15 - गुणस्य व्याप्याव्याप्यं च वृत्तित्वम्‌
16 - परिमाणे कारणत्वम्‌
17 - कार्यकारणभावः च द्वितीयम्‌ असमवायिकारणम्‌
18 - संयोगस्य प्रसङ्गे किञ्चित्‌
19 - संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम्‌
20 - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌
21 - हस्तौ संयुक्तौ इति ज्ञानम्‌
22 - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः
23 - अनुमानप्रमाणं— विभागः अतिरिक्तः गुणः
24 - विभागसंयोगनाशयोः कार्यकारणभावः
25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌
26 - दलसार्थक्यचिन्तनम्‌
27 - अन्यथासिद्धनिरूपणम्‌
28 - व्याप्तिचिन्तनम्‌
29 - लक्षणम्‌ एकम्‌ अखण्डपदं किमर्थम्‌
30 - हेत्वाभासः
11 - भाषावर्ग-ध्वनिमुद्रणानि
01 - SSVT संस्कृतम्‌
02 - UMD संस्कृतम्‌
03 - संस्कृतम्‌ 2013
04 - भाषापाकः
05 - भाषावर्गः - लक्ष्मी शर्मा भगिनी
12 - व्यावहारिकी शिक्षिका
13 - भाषित-संस्कृतम्‌
01 - Spoken Sanskrit (Non-Indian Language Speakers)
14 - समासः
01 - समासपरिचयः
02A - अव्ययीभावसमासः
02B - अव्ययीभावसमासः, द्वितीयभागः
03A - तत्पुरुषसमासः - सामान्यतत्पुरुषः
15 - कारकम्‌ - शास्त्रीयबोधः
16 - जालस्थानस्य समाचारः
संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः
Sitemap
Spoken Sanskrit Level 03
Spoken Sanskrit 2019 (इत्स्य ध्वनिमुद्रणानि | Teacher Haripriya-Bhagini | Here you will get the sound files for our Spoken Sanskrit class for those in Group 3 Session 5, and Group 5 Session 4.
 
 
Group 3 Session 05 Haripriya Bhagini Thursdays 8:00 PM EST (USA) / Fridays 6:30 AM IST (INDIA)
 
Category sya dhvanimudranam ( haripriya bhaginya calitavargah) Link to slides (or karapatram / PageNumber / grhapathah / comment / book page number / homework / notes )
#001_Udayanacharitam_2021-04-30.mp4
#002_UDAYANACHARITAM_2021-05-07.mp4
#003_UDAYANACHARITAM_2021-05-14.mp4
#004_UDAYANACHARITAM_2021-05-21.mp4
#005_UDAYANACHARITAM_2021-05-28.mp4
#006_BHARATASANGRAHA_ADIPARVA_2021-04-30.mp4
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
Č
đAdd files
Comments
Haripriya Eyunni
Haripriya Eyunni
Recent Site Activity|Report Abuse|Print Page|Remove Access|Powere
</div>
 
Line 624 ⟶ 839:
 
</div>
 
[[Category:Pages with broken file links]]
teachers
124

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu