12---vyAvahArikii-shikShikA/vastumvasitumusitum: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:वस्तुम्/वसितुम्/उषितुम्}}
==== <big>विषयः-- <u>वस्तुम्/वसितुम्/उषितुम्</u></big> ====
 
<big>प्रश्नः</big>
 
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" ''''''—'''''' एषु प्रयोगेषु कः साधुः ?</big>
 
 
<big>उत्तरम्</big>
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
deletepagepermission, page_and_link_managers, teachers
2,638

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu