13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 64: Line 64:




==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्  इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>
<big>उदा-</big>


<big>'''भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।'''</big>
<big>'''भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।'''</big>


<big>'''भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।'''</big>
<big>'''भवान् शिग्रम् आगच्छन्तु । नो चेत् पिता तर्जयति ।'''</big>


<big>1. औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।</big>
<big>1. औषधम् स्वीकरोतु । ………………ज्वरः वर्धते ।</big>


2. <big>इच्छा अस्ति ………………….भोजनम् करोतु ।</big>
2. <big>इच्छा अस्ति |………………….भोजनम् करोतु ।</big>


<big>3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।</big>
<big>3. अध्यापकः अस्ति ……… कक्ष्यायाम् उपविशामि।</big>


<big>4. भवान् मधुरम् खादति| ………………………| दन्ताः नश्यन्ति ।</big>
<big>4. भवान् मधुरम् खादति| ……… दन्ताः नश्यन्ति ।</big>


<big>5. यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।</big>
<big>5. भवान् असत्यम् वदति ।…………कः भवति विश्वासम् करोति ।</big>


6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>


7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?</big>
7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत?</big>


8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>


9. <big>यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।</big>
9. <big>दैवम् अनुकूलकरम् नास्ति …………… कः किम् कुर्यात् ।</big>


10. <big>उपविश्य पठतु ।……………………उत्थाय वा पठतु ।</big>
10. <big>उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>