13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 17: Line 17:
<big>३. गायकः गायति ।       --->  गायकः गायति स्मः।</big>
<big>३. गायकः गायति ।       --->  गायकः गायति स्मः।</big>


<big>४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नॄत्यन्ति स्म।</big>
<big>४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नृत्यन्ति स्म।</big>


<big>५. भक्तौः नमतः ।         --->  भक्तौः नमतः स्म।</big>
<big>५. भक्तौ नमतः ।         --->  भक्तौ नमतः स्म।</big>


<big>६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।</big>
<big>६. धनिकाः दानं ददति। --->  धनिकाः दानं ददति स्म।</big>


<big>७. अहं गच्छमि ।</big> <big>---> अहं गच्छामि स्म ।</big>
<big>८. यूयं पिबन्ति ।          --->  यूयं पिबन्ति स्म।</big>

<big>८. यूयं पिबथ ।          --->  यूयं पिबथ स्म।</big>


<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
Line 40: Line 42:
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>


<big>४. त्वम् अधावत्।          ---> त्वं धावसि स्म ।</big>
<big>४. त्वम् अधावः।          ---> त्वं धावसि स्म ।</big>


<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।</big>
<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।</big>


<big>६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्म।</big>
<big>६. पर्णानि अपतन्।       --->  पर्णानि पतन्ति स्म।</big>


<big>७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।</big>
<big>७. सिंहाः अगर्जन्।        --->  सिंहाः गर्जन्ति स्म।</big>


<big>८. युयम् अलिखत।        --->  युयं लिखथ स्म।</big>
<big>८. युयम् अलिखत।        --->  युयं लिखथ स्म।</big>
Line 57: Line 59:


=== <big>अभ्यासः</big> ===
=== <big>अभ्यासः</big> ===
<big>चित्रं दॄष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---</big>
<big>चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---</big>
{| class="wikitable"
{| class="wikitable"
!१.
!१.