स्म -प्रयोगः

From Samskrita Vyakaranam
Jump to navigation Jump to search
Home

स्म -प्रयोगः

स्म इति अव्ययम् ।

वर्तमानकालिकैः धातुरुपैः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

उदाहरणम् ---

१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।

२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म।

३. गायकः गायति ।       --->  गायकः गायति स्मः।

४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नॄत्यन्ति स्म।

५. भक्तौः नमतः ।         --->  भक्तौः नमतः स्म।

६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।

८. यूयं पिबन्ति ।          --->  यूयं पिबन्ति स्म।

९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।

१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म।


स्म पदस्य प्रयोगेण भूतकालदर्शक-क्रियापदस्य परिवर्तनं वर्तमानकालधातुरुपे भवति।

उदाः ---

१. रामः अखादत् ।        ---> रामः खादति स्मः ।

२. अहम् अखादम् ।        --->  अहं खादामि स्मः |

३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।

४. त्वम् अधावत्।          ---> त्वं धावसि स्म ।

५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।

६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्म।

७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।

८. युयम् अलिखत।        --->  युयं लिखथ स्म।

९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म।

१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।


अभ्यासः

चित्रं दॄष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---

१.
बालकः पठति स्म।
२.
३.
४.
५.
६.
७.
८.
९.
१०.
११.
१२. .
१३..
१४..
१५..
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.