9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 114:
<big>यायाय + वरच् → '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते यङन्तधातुतः | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति | याया'''<u>य</u>''' इत्यत्र अन्ते यः '''<u>य</u>''' इति अस्ति सः तु यङ्प्रत्ययः अस्ति |</big>
 
 
<big>यायाय + वर → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |</big>
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu