13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 4:
= कुटुम्ब सम्बन्धानि शब्दाः =
[[File:Family Tree1.png|frameless|537x537px]]
 
 
<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>
 
<big>अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>
 
<big>अहं गीतायाः मोहनस्यः अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजाः ।</big>
 
<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः ।</big>
 
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दोहित्रः ।</big>
 
<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
 
 
=== <big>'''सम्बन्धवाचक शब्दाः पठतु ---'''</big> ===
page_and_link_managers, teachers
357

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu