13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== '''<big>कुटुम्ब सम्बन्धानि शब्दाःपदानि</big>''' ==
[[File:Family Tree1.png|frameless|537x537px]]
 
 
<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>
 
<big>अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>
 
<big>अहं गीतायाः मोहनस्यः अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजाःअग्रजा ।</big>
 
<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः ।पौत्रः।</big>
 
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दोहित्रः ।दोहित्रः।</big>
 
<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
 
 
 
=== <big>'''सम्बन्धवाचक शब्दाःशब्दान् पठतु ---'''</big> ===
{| class="wikitable"
|
|<big>शब्दः</big>
|<big>अर्थः [Relationship explained in English]</big>
Line 46 ⟶ 47:
|-
|<big>६.</big>
|<big>जनजीजननी / माता</big>
|<big>Mother</big>
|-
Line 162 ⟶ 163:
|-
|३५.
|<big>पितृव्यः / पितुः भ्राता</big>
|<big>Father’s brother</big>
|-
Line 178 ⟶ 179:
|-
|३९.
|<big>ष्वसास्वसा / भगिनी</big>
|<big>Sister</big>
|-
Line 205 ⟶ 206:
|४४.
|<big>प्रपितामहः</big>
|<big>Paternal grandfather</big>
|-
|४५.
|<big>प्रपितामही</big>
|<big>Paternal grandmother</big>
|-
|४६.
|<big>प्रमातामहः</big>
|<big>Maternal grandfather</big>
|-
|४७.
|<big>प्रमातामही</big>
|<big>Maternal grandmother.</big>
|}
 
 
 
<big>'''कुटुम्बसम्बन्धशब्दाः / बन्धुवाचकशब्दाः अभ्यासः'''</big>
 
=== <big>'''कुटुम्बसम्बन्धशब्दानाम् / बन्धुवाचकशब्दानाम् अभ्यासः'''</big> ===
=== 1. अधोलिखित शब्दानां अन्वेषणं करोतु – ===
 
==== <big>1. अधोलिखित शब्दानां अन्वेषणं करोतु –</big> ====
{| class="wikitable"
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्र, पुत्री, श्वश्रू, भागिनेय, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसु,'''</big>
Line 470 ⟶ 472:
|}
 
<big>उत्तरम् - '''[https://static.miraheze.org/samskritavyakaranamwiki/9/92/40_B_2_%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%A8%E0%A4%BE%E0%A4%AE_-_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%95%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%8D.pdf कुटुम्ब-सम्बन्धानि पदानि]'''</big>
 
=== <big>2. उच्चैः पठतु --</big> ===
 
 
जनकः |
 
<big>जनकः जननी | </big>
 
<big>जनकः जननी |</big>
 
<big>जनकः जननी पुत्रः |  </big>
 
<big>जनकः जननी पुत्रः पुत्री |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येषष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा। </big>
 
<big>जनकःजननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः।</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्जा पौत्रः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।</big>
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu