अनन्तरस्य विधिर्वा प्रतिषेधो वा: Difference between revisions

Jump to navigation Jump to search
no edit summary
(Created page with "<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा...")
 
No edit summary
Line 1:
<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते | यथा '''वा छन्दसि''' (३.४.८८) इति सूत्रे अपित्त्वस्य एव वैकल्पिकविधानं क्रियते न तु हि इति प्रत्ययस्य |</big>
 
 
Line 22:
 
 
<big>'''सुडनपुंसकस्य''' ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् '''शि सर्वनामस्थानम्''' ( १.१.४२) इति सूत्रम् अस्ति | '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते चेत्तर्हि शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शिप्रतिषेधः स्यात् |</big>
 
 
<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>
 
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुटःसुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकात्नपुंसकलिङ्गं विहाय अन्यत्र सुटःसुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
 
 
<big>'''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे पर्युदासः स्वीक्रियतेएव इतिस्वीकरणीयः कृत्वायतोहि नपुंसकेकुण्डानि वनानि व्यापारःइत्यादीनि |रूपाणि यदितदैव केनचित्प्राप्नुवः सूत्रेणयदा नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव |शि अत्रइत्यस्य '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन पूर्वेणशि सूत्रेणइति नपुंसकलिङ्गेप्रत्ययस्य सर्वनामस्थानं प्राप्यतेभवति तस्य| प्रतिषेधःशि इति भवतिप्रत्ययस्य '''अनन्तरस्यसर्वनामस्थानमस्ति विधिर्वाचेदेव भवतिनुमागमः प्रतिषेधोभवितुम् वा`'''अर्हति इतियेन परिभाषयाकुण्डानि, यतोहिवानानि परिभाषायाःइत्यादीनि प्रसक्तिःरूपाणि नास्ति एवप्राप्नुमः | अनन्तरस्मिन्अतः सूत्रेएव प्रतिषेधः'''सुडनपुंसकस्य''' वा( विधिः१.१.४३) उच्यतेइति चेत्सूत्रे एवप्रसज्यप्रतिषेधः परिभाषायाःनिराक्रियते प्रयोगः |</big>
 
'''<big>सुडनपुंसकस्य</big>''' <big>( १.१.४३)  इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुंलिङ्गे स्त्रीलिङ्गे च व्यापारः भवति | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा`''' इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव यतोहि '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् |</big> <big>अतः '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |</big>
 
<big>'''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |</big>
<big>यदि '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे प्रसज्यप्रतिषेधः उच्यते तर्हि नपुंसकलिङ्गे न भवति, अर्थात् प्रतिषेधः उच्यते | यदि अनपुंसकस्य इति पर्युदासः स्वीक्रियते, तर्हि नपुंसकात् अन्यत्र सुट्प्रत्याहारस्य सर्वनामस्थानसंज्ञा भवति इत्यर्थः | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
 
 
<big>३)</big> <big>'''वा छन्दसि''' ( ३.४.८८) = वैदिकप्रयोगेषु लोट्-लकारस्य सिप्-प्रत्ययस्य हि आदेशः विकल्पेन अपित् भवति | '''लोटो लङ्‌वत्‌''' (३.४.८५) इत्यस्मात्‌ '''लोटः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | '''सेर्ह्यपिच्च''' (३.४.८७) इत्यस्य सम्पूर्णानुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य सेः हि छन्दसि वा अपित् च |'''</big>
<big>'''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन सर्वनामस्थानं भवति | अतः अत्र प्रसज्यप्रतिषेधः निराक्रियते |</big>
 
 
<big>'''वा छन्दसि''' ( ३.४.८८) इत्यस्मिन् सूत्रे वा इत्यनेन कस्य विकल्पः उच्यते ? '''वा छन्दसि''' ( ३.४.८८) इत्यस्मात् सूत्रात् पूर्वं सूत्रम् अस्ति '''सेर्ह्यपिच्च''' (३.४.८७) इत्यतः '''वा छन्दसि''' ( ३.४.८८) इति सूत्रे हि इति आदेशस्य विकल्पः वा नोचेत् अपित्त्वस्य विकल्पः वा नोचेत् द्वयोः अपि विकल्पः उच्यते वा?</big>
<big>पर्युदासे स्वीकृते '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायाः अप्रसक्तिः यतोहि प्रतिषेधः अपि नास्ति, विधानमपि नास्ति, अतः '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव | '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |</big>
 
 
'''<big>अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा`</big>''' <big>इति परिभाषया अव्यहितस्य पूर्वस्यैव विधिः वा निषेधः भवति | '''वा छन्दसि''' ( ३.४.८८) इत्यस्मिन् सूत्रे विकल्पविधानं यत् अस्ति तत् तु पूर्वस्यैव अव्यवहितस्य भवति, अतः वा इत्यस्य अन्वयः '''सेर्ह्यपिच्च''' (३.४.८७) इत्यस्मिन् सूत्रे अपित्त्वम् इत्यनेन सह एव भवति न तु हि इति आदेशेन सह | अर्थात् '''वा छन्दसि''' ( ३.४.८८) इत्यस्मिन् सूत्रे अपित्त्वं विकल्प्यते तस्यानन्तरत्वात् | आदेशस्तु अपित्त्वेन व्यवहितत्वाद् अनन्तरो न भवति अतः न विकल्प्यते |</big>
 
 
<big>'''सेर्ह्यपिच्च''' (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोटो लङ्‌वत्‌''' (३.४.८५) इत्यस्मात्‌ '''लोटः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य सेः हि अपित्‌ च''' |</big>
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu