Introductory Sanskrit Lessons

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search


विषयसूचिका [[THIS PAGE IS RESERVED FOR INTRODUCTION AND INSTRUCTIONS]]
पाठः विषयः पुटसंख्या / Link
संस्कृतवर्णामाला page - 1
परिचयः page -1A
एषः/सः /एषा/सा /एतत्/तत् page - 2
सरलवाक्यानि प्रश्नानि च page - 3
वस्तूनां परिचय page - 4
अस्ति   नास्ति   अत्र   सर्वत्र page - 5
अहम् -भवत् सहित वाक्यानि प्रश्नानि च   page -6
एतस्य/एतस्याः – तस्य/तस्याः नाम?   page - 7
सम्बन्धषष्ठी शब्दानां प्रयोगः page - 8
क्रीडा - क्रियापदानि। page - 9
कर्तृपदयुक्त-क्रियापदानि page - 10
भवान् / भवती page - 11
सङ्ख्याः page - 12
समयः page - 13
बहुवचनम् page - 14