13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
Line 17:
<big>३. गायकः गायति ।       --->  गायकः गायति स्मः।</big>
 
<big>४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नॄत्यन्तिनृत्यन्ति स्म।</big>
 
<big>५. भक्तौःभक्तौ नमतः ।         --->  भक्तौःभक्तौ नमतः स्म।</big>
 
<big>६. धनिकाः दानम्दानं ददति। --->  धनिकाः दानम्दानं ददति स्म।</big>
 
<big>७. अहं गच्छमि ।</big> <big>---> अहं गच्छामि स्म ।</big>
<big>८. यूयं पिबन्ति ।          --->  यूयं पिबन्ति स्म।</big>
 
<big>८. यूयं पिबन्तिपिबथ ।          --->  यूयं पिबन्तिपिबथ स्म।</big>
 
<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
Line 40 ⟶ 42:
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>
 
<big>४. त्वम् अधावत्।अधावः।          ---> त्वं धावसि स्म ।</big>
 
<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।</big>
 
<big>६. पर्णानि अपतन्ति।अपतन्।       --->  पर्णानि पतन्ति स्म।</big>
 
<big>७. सिंहाः अगर्जन्त् अगर्जन्।        --->  सिंहाः गर्जन्ति स्म।</big>
 
<big>८. युयम् अलिखत।        --->  युयं लिखथ स्म।</big>
Line 57 ⟶ 59:
 
=== <big>अभ्यासः</big> ===
<big>चित्रं दॄष्ट्वादृष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---</big>
{| class="wikitable"
!१.
page_and_link_managers, teachers
357

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu