14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(639 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">03A - तत्पुरुषसमासः-सामान्यतत्पुरुषः</span>}}
<big>२०२१ ध्वनिमुद्रणानि</big>


{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible mw-collapsed"
|<big>२०२१ ध्वनिमुद्रणानि</big>
|<big>[https://archive.org/download/samAsaH-pANini-dvArA/58_tatpuruShasamAsaH-%20paricayaH_%202021-06-05.mp4 १) tatpuruShasamAsaH- paricayaH_ 2021-06-05]</big>
|-
|-
|<big>[https://archive.org/download/samAsaH-pANini-dvArA/59_tatpuruShasamAsaH--%20samAsAntHAH%2B%20dvitiiyatatpuruSHaH_%202021-06-12.mp4 ) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12]</big>
|[https://archive.org/download/samAsaH-pANini-dvArA/58_tatpuruShasamAsaH-%20paricayaH_%202021-06-05.mp4 <big>१) tatpuruShasamAsaH- paricayaH_ 2021-06-05</big>]
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/59_tatpuruShasamAsaH--%20samAsAntHAH%2B%20dvitiiyatatpuruSHaH_%202021-06-12.mp4 <big>२) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12</big>]
|-
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/60_tatpuruShasamAsaH-dviitiyA%20shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19.mp4 <big>३) tatpuruShasamAsaH-dviitiyA shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19</big>]
|[https://archive.org/download/samAsaH-pANini-dvArA/60_tatpuruShasamAsaH-dviitiyA%20shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19.mp4 <big>३) tatpuruShasamAsaH-dviitiyA shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19</big>]
Line 10: Line 12:
|[https://archive.org/download/samAsaH-pANini-dvArA/61_tatpuruShasamAsaH--%20vAkyAbhyAsaH_2021-06-26.mp4 <big>४) tatpuruShasamAsaH-- vAkyAbhyAsaH_2021-06-26</big>]
|[https://archive.org/download/samAsaH-pANini-dvArA/61_tatpuruShasamAsaH--%20vAkyAbhyAsaH_2021-06-26.mp4 <big>४) tatpuruShasamAsaH-- vAkyAbhyAsaH_2021-06-26</big>]
|-
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/62_tatpuruSHasamAsaH--khaTvA%20kSHEpE%2B%20sAmi%2B%20kAla_2021-07-10.mp4 <big>५) tatpuruSHasamAsaH--khaTvA kSHEpE+ sAmi+ kAla_2021-07-10</big>]
|
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/63_tatpuruSHasamAsaH-%20kAlAH%20%2BatyantasamyogE%20ca_%202021-07-17.mp4 <big>६) tatpuruSHasamAsaH- kAlAH +atyantasamyogE ca_ 2021-07-17</big>]
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/64_tatpuruSHasamAsaH-%20ahassarvaikadeshasaNGkhyAtapuNyAtca%20rAtrEH%20%2B%20tritiiya%20tatpuruSHasamAsaH%20_%202021-07-24.mp4 <big>७) tatpuruSHasamAsaH- ahassarvaikadeshasaNGkhyAtapuNyAtca rAtrEH + tritiiya tatpuruSHasamAsaH _ 2021-07-24</big>]
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/65_tatpuruSHasamAsaH-%20tRitiiya%20tatpuruShasamAsaH-1_%202021-07-31.mp4 <big>८) tatpuruSHasamAsaH- tRitiiya tatpuruShasamAsaH-1_ 2021-07-31</big>]
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/66_tatpuruSHasamAsaH--pUrvasadrishasamOnArthakalaha%2B%20kartrukaraNe%20kRita%20bahulam%20_%202021-08-07.mp4 <big>९) tatpuruSHasamAsaH--pUrvasadrishasamOnArthakalaha+ kartrukaraNe kRita bahulam _ 2021-08-07</big>]
|-
|<big>१०) [https://archive.org/download/samAsaH-pANini-dvArA/67_tatpuruSHasamAsaH--kartrukaraNE%20krita%20bahulam_%202021-08-14.mp4 tatpuruSHasamAsaH--kartrukaraNE krita bahulam_ 2021-08-14]</big>
|-
|<big>१२) [https://archive.org/download/samAsaH-pANini-dvArA/68_tatpurSHasamAsaH-%20kartRIkaraNe%20kRitabahulam%20_2021-08-21.mp4 tatpurSHasamAsaH- kartRIkaraNe kRitabahulam _2021-08-21]</big>
|-
|<big>१३) [https://archive.org/download/samAsaH-pANini-dvArA/69_tatpuruSHasamAsaH-%20kRityairdhikarthavachnE_%202021-08-28.mp4 tatpuruSHasamAsaH- kRityairdhikarthavachnE_ 2021-08-28]</big>
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/70_tatpuruSHasamAsaH-%20kRityairdhikarthavachnE_%202021-09-04.mp4 <big>१४) tatpuruSHasamAsaH- kRityairdhikarthavachnE_ 2021-09-04</big>]
|-
|[https://archive.org/download/samAsaH-pANini-dvArA/71_tatpuruSHasamAsaH-%20annEna%20vNYjanam%20%2B%20bhakShyENa%20mishrIkaraNam_%202021-09-11.mp4 <big>१५) tatpuruSHasamAsaH- annEna vNYjanam + bhakShyENa mishrIkaraNam_ 2021-09-11</big>]
|-
|<big>१६) [https://archive.org/download/samAsaH-pANini-dvArA/72_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH_2021-09-18.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-18]</big>
|-
|<big>१७) [https://archive.org/download/samAsaH-pANini-dvArA/73_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH_2021-09-25.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-25]</big>
|-
|<big>१८) [https://archive.org/download/samAsaH-pANini-dvArA/74_tatpuruSHasamAsaH-%20cathurthii%20tadarthArtha%20balihitasukharakSHItaiH%2Bpanchami%20bhayEnE_2021-10-02.mp4 tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH+panchami bhayEna_2021-10-02]</big>
|-
|<big>१९) [https://archive.org/download/samAsaH-pANini-dvArA/75_tatpuruSHAsamaAsaH-%20apEtapODhamuktapatitApatrastairalapashaH%2B%20stokAntikadUrarThakriccharaNi%20ktena_%202021-10-09.mp4 tatpuruSHssamaAsaH- apEtapODhamuktapatitApatrastairalapashaH+ stokAntikadUrarThakriccharaNi ktena_ 2021-10-09]</big>
|-
|<big>२०) [https://archive.org/download/samAsaH-pANini-dvArA/76_tatpuruSHAsamAsaH%20-%20stOkAntikadUrArthakrichChrANi_%202021-10-16.mp4 tatpuruSHasamAsaH - stOkAntikadUrArthakrichChrANi_ 2021-10-16]</big>
|-
|<big>२१) [https://archive.org/download/samAsaH-pANini-dvArA/77_%20tatpuruSHAsamAsaH-%20stOkAntikadUrArthakrichChrANi_2021-10-23.mp4 tatpuruSHasamAsaH- stOkAntikadUrArthakrichChrANi_2021-10-23]</big>
|-
|<big>२२) [https://archive.org/download/samAsaH-pANini-dvArA/78_tatpuruSHAsamAsaH-%20pancami%20tatpuruShasya%20punassmaraNam_%202021-10-30.mp4 tatpuruSHasamAsaH- pancami tatpuruShasya punassmaraNam_ 2021-10-30]</big>
|-
|<big>२३) [https://archive.org/download/samAsaH-pANini-dvArA/79_tatpuruSHAsamAsaH--stOkAntikadUrArthakrishChrANi_2021-11-13.mp4 tatpuruSHasamAsaH--stOkAntikadUrArthakrishChrANi_2021-11-13]</big>
|-
|<big>२४) [https://archive.org/download/samAsaH-pANini-dvArA/80_tatpuruSHAsamAsaH--saptamI%20shauNDaiH_%202021-11-20.mp4 tatpuruSHasamAsaH--saptamI shauNDaiH_ 2021-11-20]</big>
|-
|<big>२५) [https://archive.org/download/samAsaH-pANini-dvArA/81_tatpuruSHAsamAsaH--saptamI%20shaUDaiH_%202021-12-04.mp4 tatpuruSHasamAsaH--saptamI shaUDaiH_ 2021-12-04]</big>
|-
|<big>२६) [https://archive.org/download/samAsaH-pANini-dvArA/82_tatpuruSHAsamAsaH--saptamI%20shauNDaiH_2021-12-11.mp4 tatpuruSHasamAsaH--saptamI shauNDaiH_2021-12-11]</big>
|-
|<big>२७) [https://archive.org/download/samAsaH-pANini-dvArA/83_tatpuruSHAsamAsaH--saptamI%20shaUNDaiH%20%2B%20siddhashuSHkapakvabandhaishca%20_%202021-12-18.mp4 tatpuruSHAsamAsaH--saptamI shaUNDaiH + siddhashuSHkapakvabandhaishca _ 2021-12-18]</big>
|-
|<big>२८) [https://archive.org/download/samAsaH-pANini-dvArA/84_tatpuruSHAsamAsaH--dhvaNGkSHENa%20kShEpE%20%2B%20kRityAirRINE_%202021-12-25.mp4 tatpuruSHAsamAsaH--dhvaNGkSHENa kShEpE + kRityAirRINE_ 2021-12-25]</big>
|-
|<big>२९) [https://archive.org/download/samAsaH-pANini-dvArA/85_tatpuruSHAsamAsaH--%20kRityaIrRiNE_%202022-01-08.mp4 tatpuruSHAsamAsaH-- kRityaIrRiNE_ 2022-01-08]</big>
|-
|<big>३०) [https://archive.org/download/samAsaH-pANini-dvArA/86_%20tatpuruShAsamAsaH--krityapratyaya%20abhyAsaH_%20krityaIrRiNE_%202022-01-15.mp4 tatpuruShAsamAsaH--krityapratyaya abhyAsaH_ krityaIrRiNE_ 2022-01-15]</big>
|-
|<big>३१) [https://archive.org/download/samAsaH-pANini-dvArA/87_tatpuruSHAsamAsaH%20--krityaiRiNE%20%2B%20saMjNYAyAm_%202022-01-22.mp4 tatpuruSHAsamAsaH --krityaiRiNE + saMjNYAyAm_ 2022-01-22]</big>
|-
|<big>३२) [https://archive.org/download/samAsaH-pANini-dvArA/88_tatpuruSHAsamAsaH--saMjNYAyAm_2022-01-29.mp4 tatpuruSHAsamAsaH--saMjNYAyAm_2022-01-29]</big>
|-
|<big>३३) [https://archive.org/download/samAsaH-pANini-dvArA/89_tatpuruSHAsamAsaH--%20ktEnAhorAtrAvayavAH_%202022-02-05.mp4 tatpuruSHAsamAsaH-- ktEnAhorAtrAvayavAH_ 2022-02-05]</big>
|-
|<big>३४) [https://archive.org/download/samAsaH-pANini-dvArA/90_tatpuruSHAsamAsaH--%20ktEnAhorAtrAvayavAH_%202022-02-12.mp4 tatpuruSHAsamAsaH-- ktEnAhorAtrAvayavAH_ 2022-02-12]</big>
|-
|<big>३५) [https://archive.org/download/samAsaH-pANini-dvArA/91_tatpuruSHAsamAsah--%20ktEnAhorAtrAvayavAH_2022-02-19.mp4 tatpuruSHAsamAsah-- ktEnAhorAtrAvayavAH_2022-02-19]</big>
|-
|<big>३६) [https://archive.org/download/samAsaH-pANini-dvArA/92_tatpuruSHAsamAsaH--ktEnAhorAtrAvayavAH_2022-02-26.mp4 tatpuruSHAsamAsaH--ktEnAhorAtrAvayavAH_2022-02-26]</big>
|-
|<big>३७) [https://archive.org/download/samAsaH-pANini-dvArA/93_tatpuruSHAsamAsaH--kEtnAhorAtrAvayavAH_%202022-03-05.mp4 tatpuruSHAsamAsaH--kEtnAhorAtrAvayavAH_ 2022-03-05]</big>
|-
|<big>३८) [https://archive.org/download/samAsaH-pANini-dvArA/94_tatpuruShAsamAsah--%20rAtrAhnAhAH%20puMsi%20_2022-03-12.mp4 tatpuruShAsamAsah-- rAtrAhnAhAH puMsi _2022-03-12]</big>
|-
|<big>३९) [https://archive.org/download/samAsaH-pANini-dvArA/95_tatpuruSHasamAsaH--kShEpE_%202022-03-19.mp4 tatpuruSHasamAsaH--kShEpE_ 2022-03-19]</big>
|-
|<big>४०) [https://archive.org/download/samAsaH-pANini-dvArA/96_tatpuruSHasamAsaH--pAtrEsamithAdayashca%2B%20yogavibhAgaH_%20%202022-03-26.mp4 tatpuruSHasamAsaH--pAtrEsamithAdayashca+ yogavibhAgaH_  2022-03-26]</big>
|-
|<big>४१) [https://archive.org/download/samAsaH-pANini-dvArA/97_tatpuruSHasamAsah--SHaSHti_%202022-04-09.mp4 tatpuruSHasamAsah--SHaSHti_ 2022-04-09]</big>
|-
|<big>४२) [https://archive.org/download/samAsaH-pANini-dvArA/98_tatpuruSHAsamAsaH--SHaSHti%20tapuruShasamAsaH%20parichayaH_%202022-04-16.mp4 tatpuruSHAsamAsaH--SHaSHti tapuruShasamAsaH parichayaH_ 2022-04-16]</big>
|-
|<big>४३) [https://archive.org/download/samAsaH-pANini-dvArA/99_tatpuruSHAsamAsah--SHaShti%20tatpuruSHasamAsaH%20triprakArikaSHaSHTi_%202022-04-23.mp4 tatpuruSHAsamAsah--SHaShti tatpuruSHasamAsaH triprakArikaSHaSHTi_ 2022-04-23]</big>
|-
|<big>४४) [https://archive.org/download/samAsaH-pANini-dvArA/100_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH-triprakArikAsSHASHTi_%202022-04-30.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-triprakArikAsSHASHTi_ 2022-04-30]</big>
|-
|<big>४५) [https://archive.org/download/samAsaH-pANini-dvArA/101_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH-triprakArikASHaSHTi_%202022-05-07.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-triprakArikASHaSHTi_ 2022-05-07]</big>
|-
|<big>४६) [https://archive.org/download/samAsaH-pANini-dvArA/102_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH-abhyAsaH%2B%20pratipadavidhAna%20SHaSHTi_%202022-05-14.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-abhyAsaH+ pratipadavidhAna SHaSHTi_ 2022-05-14]</big>
|-
|<big>४७) [https://archive.org/download/samAsaH-pANini-dvArA/103_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH--SHaSHTi%20_%202022-05-21.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--SHaSHTi _ 2022-05-21]</big>
|-
|<big>४८) [https://archive.org/download/samAsaH-pANini-dvArA/104_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH--SHaSHTi_2022-06-04.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--SHaSHTi_2022-06-04]</big>
|-
|<big>४९) [https://archive.org/download/samAsaH-pANini-dvArA/105_tatpuruSHasamAsaH--SHaSHTi%20tatpuruSHasamAsaH--abhyAsaH_2022-06-11.mp4 tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--abhyAsaH_2022-06-11]</big>
|-
|<big>५०) [https://archive.org/download/samAsaH-pANini-dvArA/106_tatpuruSHasamAsaH_%20ekadEshisamAsaH_%202022-06-18.mp4 tatpuruSHasamAsaH_ ekadEshisamAsaH_ 2022-06-18]</big>
|-
|<big>५१) [https://archive.org/download/samAsaH-pANini-dvArA/107_tatpuruSHasamAsaH_ekadEshisamAsaH_2022-06-25.mp4 tatpuruSHasamAsaH_ekadEshisamAsaH_2022-06-25]</big>
|-
|<big>५२) [https://archive.org/download/samAsaH-pANini-dvArA/108_tatpuruSHasamAsaH_ekadEshisamAsaH%2Bardham%20nampumsakaM_2022-07-02.mp4 tatpuruSHasamAsaH_ekadEshisamAsaH+ardham nampumsakaM_2022-07-02]</big>
|-
|<big>५३) [https://archive.org/download/samAsaH-pANini-dvArA/109_tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-09.mp4 tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-09]</big>
|-
|<big>५४) [https://archive.org/download/samAsaH-pANini-dvArA/110_tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-16.mp4 tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-16]</big>
|-
|<big>५५) [https://archive.org/download/samAsaH-pANini-dvArA/111_tatpuruSHasamAsaH_kAlAH%20parimANiNA_2022-07-23.mp3 tatpuruSHasamAsaH_kAlAH parimANinA_2022-07-23]</big>
|-
|<big>५६) [https://archive.org/download/samAsaH-pANini-dvArA/112_tatpuruSHasamAsaH_kAlAH%20parimANinA_%202022-07-30.mp4 tatpuruSHasamAsaH_kAlAH parimANinA_ 2022-07-30]</big>
|-
|<big>५७) [https://archive.org/download/samAsaH-pANini-dvArA/113_tatpuruSHasamAsaH_kAlAH%20parimANinA_2022-08-06.mp4 tatpuruSHasamAsaH_kAlAH parimANinA_2022-08-06]</big>
|-
|<big>५८) [https://archive.org/download/samAsaH-pANini-dvArA/114_tatpuruSHasamAsaH-prAptApannE%20dvitiiyayA%20ca_%202022-08-13.mp4 tatpuruSHasamAsaH-prAptApannE dvitiiyayA ca_ 2022-08-13]</big>
|-
|<big>५९) [https://archive.org/download/samAsaH-pANini-dvArA/115_tatpuruSHasamAsaH-prAptApannE%20ca%20dvitiiyayA_AbhyasAH%202022-08-20.mp4 tatpuruSHasamAsaH-prAptApannE dvitiiyayA_abhyAsaH]</big>
|-
|<big>६०) [https://archive.org/download/samAsaH-pANini-dvArA/116_tatpuruSHasamAsaH-prAptApannE%20dvitiiyayA%20ca_%202022-08-27.mp4 tatpuruSHasamAsaH-prAptApannE dvitiiyayA ca_ 2022-08-27]</big>
|-
|<big>६२) [https://archive.org/download/samAsaH-pANini-dvArA/117_tatpuruSHasamAsaH_trijakAbhyAm%20kartari%20ca_2022-09-03.mp4 tatpuruSHasamAsaH_trijakAbhyAm kartari ca_2022-09-03]</big>
|-
|६३) [https://archive.org/download/samAsaH-pANini-dvArA/118_tatpuruSHasamAsaH_trijakAbhyAm%20kartari%20_2022-09-10.mp4 tatpuruSHasamAsaH_trijakAbhyAm kartari _2022-09-10]
|-
|६४) [https://archive.org/download/samAsaH-pANini-dvArA/119_tatpuruSHasamAsaH_trijakAbhyAm%20kartari%2B%20yAjakAdibhishca_2022-09-17.mp4 tatpuruSHasamAsaH_trijakAbhyAm kartari+ yAjakAdibhishca_2022-09-17]
|-
|६५) t[https://archive.org/download/samAsaH-pANini-dvArA/120_tatpuruSHasamAsaH_yAjakAdibhishca%2B%20guNattareNa%20taraplopashca%20vaktavayam%20_2022-09-24.mp4 atpuruSHasamAsaH_yAjakAdibhishca+ guNattareNa taraplopashca vaktavayam _2022-09-24]
|-
|६६) [https://archive.org/download/samAsaH-pANini-dvArA/121_tatpuruSHasamAsaH_%20na%20nirdhAraNe%2B%20pratipadavidhAnA%20SHaSHTi_%202022-10-08.mp4 tatpuruSHasamAsaH_ na nirdhAraNe+ pratipadavidhAnA SHaSHTi_ 2022-10-08]
|-
|६७) [https://archive.org/download/samAsaH-pANini-dvArA/122_tatpuruSHasamAsaH-%20pratipadavidhana%20SHaShTi%20na%20samasyatE_2022-10-15.mp4 tatpuruSHasamAsaH- pratipadavidhana SHaShTi na samasyatE_2022-10-15]
|-
|६८) [https://archive.org/download/samAsaH-pANini-dvArA/123_tatpuruSHasamAsaH-%20pratipadavidhAna%20SHaSHTi%20na%20samasyaTE_%202022-10-22.mp4 tatpuruSHasamAsaH- pratipadavidhAna SHaSHTi na samasyaTE_ 2022-10-22]
|-
|६९) [https://archive.org/download/samAsaH-pANini-dvArA/124_tatpuruSHasamAsaH-shashti-pratipadavidhAna%20SHaSHTi-AbhyasaH_2022-10-29.mp4 tatpuruSHAsamAsaH-shashti-pratipadavidhAna SHaSHTI -AbhyasaH]
|-
|७०) [https://archive.org/download/samAsaH-pANini-dvArA/125_tatpuruSHasamAsaH-%20rujArthAnAm%20bhAvavachanAnAm%20ajvarE_2022-11-05.mp4 tatpuruSHasamAsaH- rujArthAnAm bhAvavachanAnAm ajvarE_2022-11-05]
|-
|७१) [https://archive.org/download/samAsaH-pANini-dvArA/126_tatpuruShasamAsaH-%20rujArthAnAm%20bhAvavachanAnAm%20ajvaEH_%202022-11-12.mp4 tatpuruShasamAsaH- rujArthAnAm bhAvavachanAnAm ajvaEH_ 2022-11-12]
|-
|७२) [https://archive.org/download/samAsaH-pANini-dvArA/127_tatpuruShasamAsaH-%20AshiSHi%20nAthaH%20%2B%20jAsinAtpranihaNkrAthapiShAm%20hiMsAyAm_%20022-11-26.mp4 tatpuruShasamAsaH- AshiSHi nAthaH + jAsinAtpranihaNkrAthapiShAm hiMsAyAm_ 022-11-26]
|-
|७३) [https://archive.org/download/samAsaH-pANini-dvArA/128_tatpuruShasamAsaH-%20vyavahripaNayoH%20samartayoH_%202022-12-03.mp4 tatpuruShasamAsaH- vyavahripaNayoH samartayoH_ 2022-12-03]
|-
|७४) [https://archive.org/download/samAsaH-pANini-dvArA/129_tatpuruShasamAsaH-%20kRitvorthaprayogE%20kAlEdhikaraNE%20ca_2022-12-10.mp4 tatpuruShasamAsaH- kRitvorthaprayogE kAlEdhikaraNE ca_2022-12-10]
|-
|७५) [https://archive.org/download/samAsaH-pANini-dvArA/130_tatpuruShasamAsaH-%20pratipadhavidhAna%20SHaSHTi%20%2B%20kRidyOgA%20SHaSHTi%20_2022-12-17.mp4 tatpuruShasamAsaH- pratipadhavidhAna SHaSHTi + kRidyOgA SHaSHTi _2022-12-17]
|-
|७६) [https://archive.org/download/samAsaH-pANini-dvArA/131_tatpurushaH-Grihakarya%20Chintanam_Video_2023-01-07.mp4 tatpurushaH-Grihakarya Chintanam_2023-01-07]
|-
|७७) [https://archive.org/download/samAsaH-pANini-dvArA/132_tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna%20_2023-01-21.mp4 tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna _2023-01-21]
|-
|७८ [https://archive.org/download/samAsaH-pANini-dvArA/133_tatpuruShasamAsaH-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-01-28.mp4 tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-01-28]
|-
|७९) [https://archive.org/download/samAsaH-pANini-dvArA/134_tatpuruShasamAsaH-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-04.mp4 tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-04]
|-
|८०) [https://archive.org/download/samAsaH-pANini-dvArA/135_tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_%202023-02-11.mp4 tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-02-11]
|-
|८१) [https://archive.org/download/samAsaH-pANini-dvArA/136_tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_%202023-02-18.mp4 tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-02-18]
|-
|८२) [https://archive.org/download/samAsaH-pANini-dvArA/137_tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-25.mp4 tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-25]
|-
|८३) [https://archive.org/download/samAsaH-pANini-dvArA/138_tatpuruShasamAsaH-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-03-04.mp4 tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-03-04]
|-
|८४) [https://archive.org/download/samAsaH-pANini-dvArA/139_tatpuruShasamAsaH%20-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_%202023-03-11.mp4 tatpuruShasamAsaH - pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-03-11]
|-
|८५) [https://archive.org/download/samAsaH-pANini-dvArA/142_%20tatpuruShasamAsaH-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-04-01.mp4 tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-04-01]
|-
|८६) t[https://archive.org/download/samAsaH-pANini-dvArA/143_tatpuruShasamAsaH-%20pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna%2B%20ktena%20ca%20pUjAyAM_%202023-04-08.mp4 atpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna+ ktena ca pUjAyAM_ 2023-04-08]
|-
|८७) [https://archive.org/download/samAsaH-pANini-dvArA/144_tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna%2B%20ktena%20ca%20pUjAyAM_2023-04-15.mp4 tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna+ ktena ca pUjAyAM_2023-04-15]
|-
|८८) [https://archive.org/download/samAsaH-pANini-dvArA/145_tatpuruShasamAsaH-%20ktEna%20pUjAyAm%20%2B%20adhikaranavAcinA%20ca%20_%202023-04-22.mp4 tatpuruShasamAsaH- ktEna pUjAyAm + adhikaranavAcinA ca _ 2023-04-22]
|-
|८९) [https://archive.org/download/samAsaH-pANini-dvArA/146_tatpuruShasamAsaH-%20adhikaraNavAcinA%20ca%2B%20ktapratyayArtasya%20abhyAsaH_%202023-04-29.mp4 tatpuruShasamAsaH- adhikaraNavAcinA ca+ ktapratyayArtasya abhyAsaH_ 2023-04-29]
|-
|९०) [https://archive.org/download/samAsaH-pANini-dvArA/147_tatpuruShasamAsaH-adhikaraNavAcinA%20ca_2023-05-06.mp4 tatpuruShasamAsaH-adhikaraNavAcinA ca_2023-05-06]
|-
|९१) [https://archive.org/download/samAsaH-pANini-dvArA/148_%20tatpuruShasamAsaH-%20adhikaraNavAcinA%20ca%20-%20madhye%20apavAda%20paribhAsha%20_%20anantaraysa%20vidhi%20pretiSHEdha%20%20_%202023-05-13.mp4 tatpuruShasamAsaH- adhikaraNavAcinA ca - madhye apavAda paribhAsha _ anantaraysa vidhi pretiSHEdha  _ 2023-05-13]
|-
|९२) [https://archive.org/download/samAsaH-pANini-dvArA/149_tatpuruShasamAsaH-%20karmaNI%20ca%2B%20kartari%20ca%20_%202023-06-03.mp4 tatpuruShasamAsaH- karmaNI ca+ kartari ca _ 2023-06-03]
|-
|९३) t[https://archive.org/download/samAsaH-pANini-dvArA/150_tatpuruShasamAsaH-%20karmaNi%20ca%20%2B%20kartari%20Ca%20%2B%20nityamkriidAjiivikayoH_%202023-06-10.mp4 atpuruShasamAsaH- karmaNi ca + kartari Ca + nityamkriidAjiivikayoH_ 2023-06-10]
|-
|९४) [https://archive.org/download/samAsaH-pANini-dvArA/151_tatpuruShasamAsaH-%20nityakriidajiivikayoH%2B%20IShadakritA_%202023-06-17.mp4 tatpuruShasamAsaH- nityakriidajiivikayoH+ IShadakritA_ 2023-06-17]
|-
|९५) [https://archive.org/download/samAsaH-pANini-dvArA/152_tatpuruShasamAsaH%20-%20IShadakritA%20%2BsangNyAyAm%20ushiinarEShu%20_%202023-06-24.mp4 tatpuruShasamAsaH - IShadakritA +sangNyAyAm ushiinarEShu _ 2023-06-24]
|-
|९६) [https://archive.org/download/samAsaH-pANini-dvArA/153_tatpuruShasaMasaH%20-%20upajNYopakramaM%20tadaadyAchikhyAsAyAm%20%2B%20chAya%20bAhulye%20%2B%20sabhA%20rAjAmanuShyapUrvA%20_%202023-07-08.mp4 tatpuruShasaMasaH - upajNYopakramaM tadaadyAchikhyAsAyAm + chAya bAhulye + sabhA rAjAmanuShyapUrvA _ 2023-07-08]
|-
|९७) [https://archive.org/download/samAsaH-pANini-dvArA/154_tatpuruShasamAsaH-%20ashAlA%20ca%20%2B%20vibhAshA%20senAsurAChAyashAlaniShamanESHu_%20023-07-15.mp4 tatpuruShasamAsaH- ashAlA ca + vibhAshA senAsurAChAyashAlaniShamanESHu_ 023-07-15]
|-
|९८) [https://archive.org/download/samAsaH-pANini-dvArA/170_tatpuruShasamAsaH-punnasmaraNam_2023-11-18.mp4 tatpuruShasamAsaH- punassmaraNam _ 2023-11-18]
|}
|}
__TOC__
__TOC__





<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते  |</big>
<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्याय्यां कुत्र वर्तन्ते इत्यपि ज्ञायते  |</big>




<big>समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते  |</big>
<big>समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते  |</big>



=== <big>'''पञ्च उपाङ्गानि'''</big> ===
=== <big>'''पञ्च उपाङ्गानि'''</big> ===


<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गनि सन्ति—</big>


<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गानि सन्ति—</big>
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====

<big>समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big>

<big>१) '''प्रातिपदिकसंज्ञा'''</big>


<big>समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्याय्यां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big>




<big>२) '''पूर्वनिपातः'''</big>
<big>२) '''पूर्वनिपातः'''</big>



<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>



<big>३)  '''लिङ्गवचनयोः निर्णयः'''</big>
<big>३)  '''लिङ्गवचनयोः निर्णयः'''</big>



<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति  | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य  २.४.३४ इत्यन्तपर्यन्तं सन्ति  |</big>
<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति  | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य  २.४.३४ इत्यन्तपर्यन्तं सन्ति  |</big>



<big>४) '''समासान्तप्रत्ययाः'''</big>
<big>४) '''समासान्तप्रत्ययाः'''</big>



<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |</big>
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |</big>



<big>५)  '''उत्तरपदाधिकारः'''</big>
<big>५)  '''उत्तरपदाधिकारः'''</big>


<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमेव मित्रम् यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति '''मित्रे चर्षौ''' ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |</big>


<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमेव मित्रं यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति '''मित्रे चर्षौ''' ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात्, ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |</big>


<big>मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः |</big>
----


<big>मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः ।</big>


=== '''<big>तत्पुरुषसमासः</big>''' ===
=== '''<big>तत्पुरुषसमासः</big>''' ===



<big>ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः  | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रम् अस्ति '''समर्थः पदविधिः''' (२.१.१) इति | समर्थानां पदानामेव समासः भवति |</big>
<big>ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्णयः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रम् अस्ति '''समर्थः पदविधिः''' (२.१.१) इति | समर्थानां पदानामेव समासः भवति |</big>



==== <big>'''समर्थः पदविधिः''' (२.१.१)</big> ====
==== <big>'''समर्थः पदविधिः''' (२.१.१)</big> ====
Line 54: Line 257:




<big>अधुना तत्पुरुषसमासस्य विषये पठामः |</big> <big>तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्याय्यां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि '''तत्पुरुषः''' (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |</big>
<big>अधुना तत्पुरुषसमासस्य विषये पठामः |</big>


<big>तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्यायां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि '''तत्पुरुषः''' (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |</big>


=== '''<big>तत्पुरुषसमासः</big>''' ===
==== <big>'''तत्पुरुषः''' (२.१.२२)</big> ====
<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
<big>'''तत्पुरुषः''' (२.१.२२)</big>
----



<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
=== '''तत्पुरुषसमासस्य प्रभेदाः''' ===




<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big>
<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big>



==== '''<big>अ)   सामान्यतत्पुरुषसमास:</big>''' ====
==== '''<big>अ)   सामान्यतत्पुरुषसमास:</big>''' ====

<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |</big>

<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति |</big>


<big>सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –</big>
<big>सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –</big>
Line 84: Line 291:




<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>
<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्याय्यां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>


==== '''<big>आ) कर्मधारयसमासः</big>''' ====



==== '''<big>आ) कर्मधारयसमासः</big>''' ====
<big>तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेष्य-विशेषणयोः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया | कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दास्यते |</big>
<big>तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेष्य-विशेषणयोः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया | कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दास्यते |</big>


==== '''<big>इ)     द्विगुसमासः</big>''' ====
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् |  '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दास्यते |</big>


==== '''<big>)     नञ्प्रभृतयः</big>''' ====
==== '''<big>)    द्विगुसमासः</big>''' ====


<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् |  '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् | अस्य विवरणम् अग्रिमे करपत्रे दास्यते |</big>


==== '''<big>ई)   नञ्प्रभृतयः</big>''' ====


<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>



<big>१) '''नञ्समासः''' = नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |</big>
<big>१) '''नञ्समासः''' = नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |</big>



<big>२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च''' = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
<big>२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च''' = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
Line 104: Line 322:


<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big>
<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big>



<big>५) '''उपपदसमासः''' = उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |</big>
<big>५) '''उपपदसमासः''' = उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |</big>



<big>अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषयाणां सूत्रसहितं विवरणं पठिष्यामः |</big>
<big>अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषयाणां सूत्रसहितं विवरणं पठिष्यामः |</big>
----




=== <big>'''तत्पुरुषसमासस्य पञ्च उपाङ्गानि'''</big> ===
=== <big>'''तत्पुरुषसमासस्य पञ्च उपाङ्गानि'''</big> ===
<big><br />
<big><br />


तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>
तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>



==== <big>१)     '''प्रातिपदिकसंज्ञा'''</big> ====
==== <big>१)   '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम् |</big>
<big>समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम् |</big>



==== <big>२)   '''पूर्वनिपातः'''</big> ====
==== <big>२)   '''पूर्वनिपातः'''</big> ====
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |</big>
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |</big>


==== <big>३)     '''तत्पुरुषसमासस्य लिङ्गम्'''</big> ====
<big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति |</big>


==== <big>३)   '''तत्पुरुषसमासस्य लिङ्गम्'''</big> ====
<big><br />
<big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति |</big>
'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | '''स नपुंसकम्''' ( २.४.१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते  ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वत्त्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम्''' |</big>


===== <big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६)</big> =====
<big>द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | '''स नपुंसकम्''' ( २.४.१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम्''' |</big>



<big>यथा —</big>
<big>यथा —</big>
Line 130: Line 358:
<big>सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति |</big>
<big>सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति |</big>



<big><br />

एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -</big>
<big>एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -</big>


<big>कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |</big>
<big>कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |</big>
Line 137: Line 366:
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>


<big><br /></big>


==== <big>४)    '''समासान्तप्रत्ययाः'''</big> ====
==== <big>४)   '''समासान्तप्रत्ययाः'''</big> ====
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>


Line 146: Line 374:


<big><br />
<big><br />
'''समासान्ताः''' (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |</big>
'''समासान्ताः''' (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |</big>


<big><br />
<big><br />
तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति   |</big>
तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति</big>   |
{| class="wikitable"
{| class="wikitable mw-collapsible mw-collapsed"
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रं</big>'''
|'''<big>सूत्रं</big>'''
Line 270: Line 498:
|}
|}


=== <big>'''तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः'''</big> ===


===== <big>'''तत्पुरुष-समासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः'''</big> =====


<big>तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते –</big>


{| class="wikitable mw-collapsible mw-collapsed"
<big><br />
!<big>तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते –</big>
'''a)     तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः''' ( ५.४.८६) = तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम् |</big>
|-
|<big>'''a)     तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः'''<nowiki> ( ५.४.८६) = तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम् |</nowiki></big>


<big><br />
'''b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |</big>


<big> '''b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |</big>
<big><br />
'''c)    अह्नोऽह्न एतेभ्यः''' (५.४.८८) =  यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |</big>


<big><br />
'''d)    न संख्याऽऽदेः समाहारे''' ( ५.४.८९) = समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |</big>


<big> '''c)    अह्नोऽह्न एतेभ्यः''' (५.४.८८) =  यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |</big>
<big><br />
'''e)     उत्तमैकाभ्यां च''' ( ५.४.९०) = 'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |</big>


<big><br />
'''f)      राजाऽहस्सखिभ्यष्टच्‌''' ( ५.४.९१) = यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |</big>


<big> '''d)    न संख्याऽऽदेः समाहारे''' ( ५.४.८९) = समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |</big>
<big><br />
'''g)    गोरतद्धितलुकि''' ( ५.४.९२) = तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |</big>


<big><br />
'''h)    अग्राख्यायामुरसः''' ( ५.४.९३) = तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा – अश्वानाम् उरः = अश्वोरसम् |</big>


<big> '''e)     उत्तमैकाभ्यां च''' ( ५.४.९०) = 'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |</big>
<big><br />
'''i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः''' ( ५.४.९४) = यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |</big>


<big><br />
'''j)      ग्रामकौटाभ्यां च तक्ष्णः''' ( ५.४.९५) = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |</big>


<big> '''f)      राजाऽहस्सखिभ्यष्टच्‌''' ( ५.४.९१) = यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |</big>
<big><br />
'''k)     अतेः शुनः''' ( ५.४.९६)  = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – अतिक्रान्तः श्वानम् = अतिश्वः |</big>


<big><br />
'''l)      उपमानादप्राणिषु''' ( ५.४.९७) = उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आकर्षः श्वा इव = आकर्षश्वः |</big>


<big> '''g)    गोरतद्धितलुकि''' ( ५.४.९२) = तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |</big>
<big><br />
'''m)   उत्तरमृगपूर्वाच्च सक्थ्नः''' ( ५.४.९८) = तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |</big>


<big><br />
'''n)    नावो द्विगोः''' ( ५.४.९९) = यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |</big>


<big> '''h)    अग्राख्यायामुरसः''' ( ५.४.९३) = तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा – अश्वानाम् उरः = अश्वोरसम् |</big>
<big><br />
'''o)    अर्धाच्च''' ( ५.४.१००) = यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |</big>


<big><br />
'''p)    खार्याः प्राचाम्''' ( ५.४.१०१) = यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |</big>


<big> '''i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः''' ( ५.४.९४) = यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |</big>
<big><br />
'''q)    द्वित्रिभ्यामञ्जलेः''' ( ५.४.१०२) = यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |</big>


<big><br />
'''r)      अनसन्तान्नपुंसकाच्छन्दसि''' ( ५.४.१०३) = यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |</big>


<big> '''j)      ग्रामकौटाभ्यां च तक्ष्णः''' ( ५.४.९५) = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |</big>
<big><br />
'''s)     ब्रह्मणो जानपदाख्यायाम्''' ( ५.४.१०४) = यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |</big>


<big><br />
'''t)      कुमहद्भ्यामन्यतरस्याम्‌''' ( ५.४.१०५) = यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |</big>


<big> '''k)     अतेः शुनः''' ( ५.४.९६)  = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – अतिक्रान्तः श्वानम् = अतिश्वः |</big>
<big>५)     '''उत्तरपदाधिकारः''' = कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |</big>


<big><br /></big>


<big> '''l)      उपमानादप्राणिषु''' ( ५.४.९७) = उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आकर्षः श्वा इव = आकर्षश्वः |</big>
=== <big>'''तत्पुरुषसमासस्य प्रभेदानाम्'''</big> ===




<big> '''m)   उत्तरमृगपूर्वाच्च सक्थ्नः''' ( ५.४.९८) = तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |</big>
<big>अधुना तत्पुरुषसमासस्य प्रभेदानाम् अध्ययनं भवति –</big>



<big><br />
<big> '''n)    नावो द्विगोः''' ( ५.४.९९) = यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |</big>
अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः;  ई) द्विगुसमासः चेति</big>


<big> '''o)    अर्धाच्च''' ( ५.४.१००) = यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |</big>


<big> '''p)    खार्याः प्राचाम्''' ( ५.४.१०१) = यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |</big>


<big> '''q)    द्वित्रिभ्यामञ्जलेः''' ( ५.४.१०२) = यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |</big>


<big> '''r)      अनसन्तान्नपुंसकाच्छन्दसि''' ( ५.४.१०३) = यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |</big>


<big> '''s)     ब्रह्मणो जानपदाख्यायाम्''' ( ५.४.१०४) = यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |</big>


<big> '''t)      कुमहद्भ्यामन्यतरस्याम्‌''' ( ५.४.१०५) = यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |</big>
|}


</big>
==== <big>५)   '''उत्तरपदाधिकारः'''</big> ====
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |</big>


<big><br /></big>
<big><br /></big>
----


<big>अधुना तत्पुरुषसमासस्य प्रभेदानाम् अध्ययनं भवति –</big>



<big>अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः;  ई) द्विगुसमासः चेति |</big>



=== '''<big>अ)   सामान्य-तत्पुरुषसमासाः</big>''' ===
<big>द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |</big>


==== '''<big>अ)   सामान्य-तत्पुरुषसमासाः</big>''' ====
<big>द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्यायां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |</big>


===== '''<big>a)     द्वितीयातत्पुरुषसमासः</big>''' =====
==== '''<big>a)     द्वितीयातत्पुरुषसमासः</big>''' ====
<big><br />
<big><br />
द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः |</big>
द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः |</big>



<big>1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति  |</big>
<big>1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति  |</big>


====== <big> '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४)</big> ======
<big>द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः'''  |</big>


===== <big>'''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)</big> =====
<big><br />
अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते |</big>


<big>द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः'''  |</big>


<big>अस्मिन् सूत्रे</big> <big>श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवतीत्युक्तम् | श्रितः इत्यत्र श्रि इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति, अतः श्रयणकर्ता इत्यर्थः  | अतीतः इत्यत्र अति इति उपसर्गपूर्वकः इण् गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | पतितः इत्यत्र पत्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | गतः इत्यत्र गम्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | अत्यस्तः इत्यत्र अति इति उपसर्गपूर्वकः अस् इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | प्राप्तः इत्यत्र प्र इति उपसर्गपूर्वकः आप् इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | अस्मिन् सूत्रे प्राप्तः इत्यत्रापि धातुः गत्यर्थकः इति स्वीकृत्य कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | आपन्नः इत्यत्र आङ् इति उपसर्गपूर्वकः पत्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | श्रितादिषु सर्वत्र '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति गत्यर्थकः इति स्वीकृत्य |</big>



<big>अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते |</big>

<big><br /></big>
<big><br />
<big><br />
यथा –</big>
यथा –</big>
Line 370: Line 612:
कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता अस्ति |</big>
कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता अस्ति |</big>


{| class="wikitable mw-collapsible mw-collapsed"
<big><br />
|+
अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते |</big>
!प्रक्रिया
|-
|<big>अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इति सूत्रेण | पुनः अत्र </nowiki>'''तत्पुरुषः'''<nowiki> (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | </nowiki>'''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''<nowiki> (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते |</nowiki></big>



<big>कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>

<big>कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>


<big>कृष्ण + अम् + श्रित + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | कृष्ण + अम् + श्रित + सु '''→''' इत्यस्मिन्‌ अम्, सु इत्यनयोः लुक्‌ → कृष्ण + श्रित'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'कृष्ण' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |</big>
<big>कृष्ण + अम् + श्रित + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | कृष्ण + अम् + श्रित + सु '''→''' इत्यस्मिन्‌ अम्, सु इत्यनयोः लुक्‌ → कृष्ण + श्रित'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'कृष्ण' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |</big>



<big>कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४)  | अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
<big>कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)  | अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>



<big>कृष्ण + श्रित'''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति श्रित इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम्, अतः कृष्णश्रित इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं'''→ कृष्णश्रित + सु → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रणे सुबुत्पत्तिः भवति  | सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा '''तस्य लोपः''' ( १.३.९) इति सूत्रेण तस्य लोपः भवति  | कृष्णश्रितस् → '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा भवति |</big>
<big>कृष्ण + श्रित'''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति श्रित इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम्, अतः कृष्णश्रित इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं'''→ कृष्णश्रित + सु → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रणे सुबुत्पत्तिः भवति  | सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा '''तस्य लोपः''' ( १.३.९) इति सूत्रेण तस्य लोपः भवति  | कृष्णश्रितस् → '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा भवति |</big>



<big>कृष्णश्रितस् → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशो भवति | कृष्णश्रितरु इति भवति  | उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति  | कृष्णश्रितर् इति भवति |</big>
<big>कृष्णश्रितस् → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशो भवति | कृष्णश्रितरु इति भवति  | उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति  | कृष्णश्रितर् इति भवति |</big>


<big>कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  |</big>

<big>एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति  |</big>


<big>कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  |</big> <big>एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति  |</big>
|}
<big><br /></big>
<big><br />
<big><br />
अन्यानि उदाहरणानि -</big>
<u>अन्यानि उदाहरणानि</u> -</big>


<big>नरकं श्रितः = नरकश्रितः, नरकं श्रितः |</big>
<big>नरकं श्रितः = नरकश्रितः, नरकं श्रितः |</big>

<big>रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः |</big>


<big>दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः |</big>
<big>दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः |</big>
Line 398: Line 650:
<big>कूपं पतितः = कूपपतितः, कूपं पतितः  | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः |</big>
<big>कूपं पतितः = कूपपतितः, कूपं पतितः  | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः |</big>


<big>पतितः नरकम् =नरकपतितः, पतितः नरकम् |</big>
<big>पतितः नरकम् = नरकपतितः, पतितः नरकम् |</big>


<big>ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः |</big>
<big>ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः |</big>
Line 404: Line 656:
<big>तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |</big>
<big>तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |</big>


<big>सुखं प्राप्तः= सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः |</big>
<big>सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः |</big>


<big>सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न  + सु इति अलौकिकविग्रहः |</big>
<big>सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न  + सु इति अलौकिकविग्रहः |</big>
Line 412: Line 664:
<big>कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |</big>
<big>कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |</big>


<big>तुहिनम् अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः |</big>
<big>तुहिनम् ( snow) अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः |</big>


<big>जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः |</big>
<big>जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः |</big>
Line 422: Line 674:
<big>धनम् आपन्नः = धनापन्नः, धनम् आपन्नः |</big>
<big>धनम् आपन्नः = धनापन्नः, धनम् आपन्नः |</big>


<big>कष्टम् आश्रितः = कष्टाश्रितः, कष्टम् आश्रितः |</big>
<big>कष्टं श्रितः = कष्टश्रितः, कष्टं श्रितः |</big>

<big>शरणम् आगतः = शरणागतः, शरणम् आगतः |</big>

<big>कृष्णम् आश्रितः = कृष्णाश्रितः, कृष्णम् आश्रितः |<br /></big>



<big>प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |</big>
<big>प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |</big>


<big>'''गम्यादीनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षु इत्येतैः शब्दैः समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |</big>



<big>ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  | ग्राम+अम्+ गमिन्+सु इति अलौकिकविग्रहः |</big>
<big>प्रश्नः उदेति यत् कृष्णाश्रितः, कष्टाश्रितः इत्यादिषु स्थलेषु द्वितीयातत्पुरुषसमासः कथं सिद्ध्यति यतोहि अत्र श्रितः इति पदात् पूर्वम् आ इति उपसर्गः विद्यते ?</big>

<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | परिभाषायाः अर्थः अस्ति यत् समासवृतौ कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  |</big> <big>गतिपूर्वकस्य उदाहरणम् – '''कृष्णम् आश्रितः''' इति विग्रहे सति '''कृष्णाश्रितः''' इति द्वितीयातत्पुरुषसमासः सिद्ध्यति | कारकस्य उदाहरणम् अग्रे दीयते |</big>


====== <big>'''गम्यादीनाम् उपसङ्ख्यानम्'''</big> ======
<big>'''गम्यादीनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षुः इत्येतैः शब्दैः सह समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |</big>


<big>ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  | ग्राम + अम् + गमिन् + सु इति अलौकिकविग्रहः |</big>


<big>अस्मिन् प्रसङ्गे प्रश्नद्वयम् उदेति – १) गमी इति कीदृशरूपम्? २) गमी इत्यस्य योगे कथं ग्राम इत्यस्य द्वितीयाविभक्तिः</big> <big>भवति?</big>


<big>प्रकृतस्थले गम्धातुतः '''भविष्यति गम्यादयः''' ( ३.३.३) इति सूत्रनिर्देशानुसारं '''''गमेरिनिः''''' इति औणादिकसूत्रद्वारा भविष्यदर्थे इनिप्रत्ययस्य विधानं भूत्वा गमी इति पदं निष्पन्नं भवति| अतः एव भविष्यदर्थकस्य कृदन्तस्य इनिप्रत्ययान्तस्य गमी इति शब्दस्य योगे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः '''अकेनोर्भविष्यदाधमर्ण्योः''' ( २.३.७०) इति सूत्रद्वारा निषेधः भूत्वा '''कर्मणि द्वितीया''' ( २.३.२) इत्यनेन सूत्रेण द्वितीयाविभक्तिः भवति | अस्य विवरणम् अग्रे दीयते |</big>


<big>गमी इति इनिप्रत्ययान्तः शब्दः अस्ति | इनि इति उणादिप्रत्ययः यदा गम् इति धातुतः विधीयते तदा गमिन् इति प्राप्तिपदिकं निष्पन्नं भवति | उणादिप्रत्ययाः कृत्संज्ञकाः भवन्ति | गमिन् इति प्रातिपदिकात् सु इति प्रत्ययः विधीयते चेत् गमी इति रूपं प्रथमविभक्तौ एकवचने भवति | गमिन् इत्यस्य रूपाणि गुणी इति शब्दवत् भवन्ति | गमी इति कृदन्तपदम् अस्ति इति स्मर्तव्यम् | गुणी इति पदं तु कृदन्तं पदं नास्ति अपि तु तद्धितान्तरूपम् अस्ति | गुणी इत्यत्रापि इनि प्रत्ययः अस्ति परन्तु सः तद्धितसंज्ञकः प्रत्ययः अस्ति | गुणी इत्यस्य अर्थः तु गुणः अस्य अस्मिन् वा इति | यथा गुणवान् इति मतुप्प्रत्ययान्तशब्दस्य अर्थः अस्ति तथैव गुणी इति शब्दस्य अपि अर्थः | परन्तु गमी इति पदस्य अर्थः तथा नास्ति | गमी इति पदं कस्मिन् अर्थे अस्ति इति चेत् कर्त्रर्थे | '''भविष्यति गम्यादयः''' ( ३.३.३) इति सूत्रेण भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति इत्युक्तम् | गमी इति पदं भविष्यत्कालं द्योतयति | अस्य उदाहरणानि - ग्रामम् गमी, ग्रामम् गामी, ग्रामम् आगामी, ग्रामं प्रस्थायी इत्यादीनि |</big>


<big>गमी, गामी इत्यादीनि पदानि भविष्यत्काले कृदन्तानि भवन्ति परन्तु ग्रामम् इत्यस्य कथं द्वितीयाविभक्तिः इति चेत् अत्र कृदन्तस्य प्रसङ्गे किञ्चित् ज्ञातव्यम् | '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् | एवं सति गमी इति कृदन्तस्य योगे तस्य कर्म ग्राम इति शब्दस्य षष्ठीविभक्तिः स्यात् | परन्तु अत्र '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रस्य निषेधकसूत्रम् अस्ति '''अकेनोर्भविष्यदाधमर्ण्ययोः''' (२.३.७०) इति | '''अकेनोर्भविष्यदाधमर्ण्ययोः''' (२.३.७०) इति सूत्रेण इनः भविष्यति काले विहितस्य प्रयोगे <u>कर्तरि कर्मणि च षष्ठी विभक्तिर्न भवति</u> | अतः षष्ठ्याः प्रतिषेधे कृते ग्राम इति कर्मणः '''कर्मणि द्वितीया''' ( २.३.२) इति सूत्रेण द्वितीयविभक्तिः भवति | अतः ग्रामं गमी इति भवति |</big>



<big>ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |</big>
<big>ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |</big>
Line 436: Line 715:
<big>मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |</big>
<big>मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |</big>


<big>गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |</big>
<big>गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |</big>


<big>'''कृत्तद्धितसमासाश्च (१.२.४६) =''' कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''</big>


<big>अत्र प्रश्नः उदेति यत् कथं पिपासुः, बुभुक्षुः, शुश्रुषु इत्त्यादीनां पदानां योगे द्वितीयविभक्तिः प्राप्यते ?</big>
<big>'''सुपो धातुप्रातिपदिकयोः (२.४.७१) =''' धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि '''लुगणिञोः ( २.४.५८)''' इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌'''— धातुप्रातिपदिकयोः सुपः लुक् |'''</big>


<big>समाधानमेव यत् पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि '''सनाशंसभिक्ष उः''' ( ३.२.१६८) इति सूत्रेण सन्नन्तेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु उः इति कृत्प्रत्ययेन प्राप्तानि सन्ति | कृत्प्रत्ययस्य योगे तु कर्तृः कर्मणः षष्ठी विभक्तिः विधीयते '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि कर्त्रर्थे सन्ति अतः कर्ता उक्तः भवति , कर्म च अनुक्तं भवति | अनुक्तकर्मणि षष्ठी स्यात् '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | परन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इत्यनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते | उ इत्यनेन उप्रत्ययः गृह्यते यथा कटं चिकीर्षुः, ओदनं बुभुक्षुः इत्यादयः | अतः पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनां पदानां योगे षष्ठी निषिद्धः इति कृत्वा कर्मणि द्वितीया इत्यनेन द्वितीया एव भवति |</big>



<big>समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति?</big>
<big>समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति?</big>


<big><br />
समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्-प्रत्ययानां  लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |  समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप्-प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्‌'''  ( ४.१.१) इति सूत्रेण, एतत् एव प्रातिपदिकस्य द्वितीयं प्रयोजनम्  | अपि च यदा हि सुप्-प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण  | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम् |</big>


<big>समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्-प्रत्ययानां  लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |  समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप्-प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्‌'''  ( ४.१.१) इति सूत्रेण, एतत् एव प्रातिपदिकस्य द्वितीयं प्रयोजनम्  | अपि च यदा हि सुप्-प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण  | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम् |</big>
<big><br />
'''सुप्तिङन्तं पदम्‌ (१.४.१४) =''' सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तं; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |</big>


----
<big>'''ससजुषो रुः (८.२.६६)''' = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः |'''</big>


===== '''<big><u>द्वितीयातत्पुरुषसमासस्य अपवादः</u></big>''' =====
<big>'''विरामोऽवसानम्‌ (१.४.११०) =''' वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌ |'''</big>


<big>'''खरवसानयोर्विसर्जनीयः (८.३.१५) =''' पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>


<big>'''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —</big>




<big>  प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |</big>
2)     स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |


====== <big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४)</big> ======


'''स्वयं क्तेन''' (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्परुषः समासः''' |


<big>प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तं, च अव्ययं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |'''</big>
अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |




<big>अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः |


अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता?  समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |


<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः चेत्यनयोः पदयोः पूर्वनिपातः न सम्भवति | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे भवति |</big> <big>यदि प्राप्तः, आपन्नः च इत्यनयोः पदयोः पूर्वनिपातः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता भवति | प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण |</big>
अस्य प्रश्नस्य समाधानमेवम् अस्ति - यद्यपि स्वयङ्कृतः इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते स्वयङ्कृत इति शब्दात् स्वयङ्कृतस्य अपत्यम् ( पुत्रः/पुत्री)  इत्यस्मिन् अर्थे '''तस्यापत्यम्''' ( ४.१.९२) इत्यस्मिन् अधिकरे '''अत इञ्'''  ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति । अधुना इञ् इति प्रत्ययः विधीयते चेत् तदानीं '''तद्धितेष्वचामादेः''' ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृत+ इ इति भवति  | तत्पश्चात् '''यस्येति च''' ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्वायङ्कृत् + इ  = स्वायङ्कृतिः इति रूपं निष्पद्यते | यदि स्वयं अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः स्वयं इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्धयति । स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् |


<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति, तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात्?</big>
३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |


3)     खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |


<big>उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | अपि च अन्यतरस्याम् इत्यनेन द्वितीयातत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  | यदि अन्यतरस्याम् इति पदं नास्ति '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे तर्हि इदं सूत्रं तु '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः इति कृत्वा द्वितीयातत्पुरुषसमासः नैव सिद्ध्यति; किन्तु द्वितीयातत्पुरुषसमासः अपि इष्यते अत्र इति कृत्वा अन्यतरस्याम् इति पदस्य अनुवृत्तिरूपेण स्वीक्रियते | अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति  | <u>प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति</u> |</big>


'''खट्वा क्षेपे''' (२.१.२६) = खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्परुषः समासः''' |


<big>यथा –</big>
अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |


१) खट्वारूढो जाल्मः |  जाल्मः = inconsiderate, cruel  | खट्वा + अम् + आरूढ + सु इति अलौकिकविग्रहः अस्ति | अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते | खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवम् अस्ति -  यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान्  इति | अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य तत्पश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु-आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः, तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः  | परन्तु  कोपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते | अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः | अस्मिन् वाक्ये निन्दार्थः प्रतीयते | अतः '''खट्वा क्षेपे''' (२.१.२६) इति सूत्रेण समासः विहितः अस्ति  | अयं समासः नित्यः यतोहि खट्वाम् आरूढः इति वाक्येन निन्दार्थः न अवगम्यते  | समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति  |  खट्वाम् आरूढो बालः, गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते  | अतः एव समासः नित्यः इति मन्तव्यम्  |


१) <big>प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | अलौकिकविग्रहः भवति प्राप्त + सु + जीविका + अम् | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति | प्रातिपदिकसंज्ञानन्तरं, सुब्लुक् भवति | प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति  | प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते |</big>
२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |




<big>जीविका इति पदं नियतविभक्तौ स्त्रीलिङ्गे च अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण | अतः प्राप्तजीविक इति प्रातिपदिकं निष्पद्यते |</big>


4)     सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |


<big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |</big>


'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः''' |


<big>'''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन १) द्विगुसमासे, २) प्राप्तः, आपन्नः, अलं इति पदानि तत्पुरुषस्य पूर्वपदे चेत्, ३) गतिसमासे च परवल्लिङ्गता न भवति | अर्थात् एतेषां समासे विशेष्यस्य अनुसारेण समासस्य लिङ्गं भवति | जीविकां प्राप्तः पुरुषः इति विवक्षा चेत् पुरुषः इति पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति प्राप्तजीविकः इति | प्राप्तक्रियायाः विशेष्यम् अस्ति पुरुषः इति कृत्वा समासः पुंलिङ्गे भवति अनेन वार्तिकेन | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति तत्पुरुषसमासः सिद्ध्यति | यदि जीविकां प्राप्ता महिला इति विवक्षा चेत् प्राप्तजीविका इति समासः भवति |</big> <big>प्राप्तक्रियायाः विशेष्यम् अस्ति महिला इति कृत्वा समासः स्त्रीलिङ्गे भवति अनेन वार्तिकेन | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविका इति तत्पुरुषसमासः सिद्ध्यति |</big>


यथा   –


<big>२) आपन्नो जीविकाम् = आपन्नजीविकः, जीविकापन्नः, आपन्नो जीविकाम् | अलौकिकविग्रहः आपन्न +सु + जीविका +अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः |</big>
१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति । सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


----


२) सामि पीतं = सामिपीतम्, सामि पीतम् |


<big>2)     स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>


===== <big>'''स्वयं क्तेन''' (२.१.२५)</big> =====
5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |
<big>‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः''' |</big>


<big>अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
एते शब्दाः कालवाचाकाः सन्ति –  दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, द्यौः, अहः, दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि |




<big>
'''कालाः''' (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |
१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः |</big>


अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |


<big>अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता?  समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |</big>
अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |  


यथा –


<big>अस्य प्रश्नस्य समाधानमेवम् अस्ति - यद्यपि स्वयङ्कृतः इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते स्वयङ्कृत इति शब्दात् स्वयङ्कृतस्य अपत्यम् ( पुत्रः/पुत्री)  इत्यस्मिन् अर्थे '''तस्यापत्यम्''' ( ४.१.९२) इत्यस्मिन् अधिकरे '''अत इञ्'''  ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति | अधुना इञ् इति प्रत्ययः विधीयते चेत् तदानीं '''तद्धितेष्वचामादेः''' ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृत+ इ इति भवति  | तत्पश्चात् '''यस्येति च''' ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्वायङ्कृत् + इ  = स्वायङ्कृतिः इति रूपं निष्पद्यते | यदि स्वयं अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः स्वयं इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्धयति | स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | काल्स्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |



२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana)  |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना '''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |
<big>२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् |</big>
{| class="wikitable"

|'''विभक्तिः'''
<big>३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |</big>
|'''एकवचनं'''
----
|'''द्विवचनं'''

|'''बहुवचनम्'''

<big>3)     खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |</big>

===== <big>'''खट्वा क्षेपे''' (२.१.२६)</big> =====


<big>खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः''' |</big>


<big>अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>

<big>१) खट्वारूढो जाल्मः |  जाल्मः = inconsiderate, cruel  | खट्वा + अम् + आरूढ + सु इति अलौकिकविग्रहः अस्ति | अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते | खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवम् अस्ति -  यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान्  इति | अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य तत्पश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु-आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः, तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः  | परन्तु  कोपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते | अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः | अस्मिन् वाक्ये निन्दार्थः प्रतीयते | अतः '''खट्वा क्षेपे''' (२.१.२६) इति सूत्रेण समासः विहितः अस्ति  | अयं समासः नित्यः यतोहि '''<u>खट्वाम् आरूढः</u>''' इति वाक्येन निन्दार्थः न अवगम्यते  | समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति  |  खट्वाम् आरूढो बालः, गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते  | अतः एव समासः नित्यः इति मन्तव्यम् अविग्रहत्वात्  |</big>


<big>२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |</big>

----


<big>4)     सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |</big>


===== <big>'''सामि''' (२.१.२७)</big> =====
<big>सामि इति अव्ययशब्दस्य क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः''' |</big>


<big><br />
यथा   –</big>

<big>१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् ''सामिकृतिः'' इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् ''सामिकार्तिः'' इति अनिष्टरूपं सिद्धयति | सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>


<big>
२) सामि पीतं = सामिपीतम्, सामि पीतम् |</big>
----


<big>5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>


<big>एते शब्दाः कालवाचाकाः सन्ति –  दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, द्यौः, अहः, दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि |</big>


===== <big> '''कालाः''' (२.१.२८)</big> =====
<big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>


<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>


<big>अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं, निर्देशार्थम् |</big>

<big> </big>

<big>यथा –</big>

<big>१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |</big>


<big>मासं प्रमितः प्रतिपच्चन्द्रः इत्यस्मिन् वाक्ये मासमिति पदस्य कथं द्वितीयाविभक्तिः आगता?</big>



<big>प्रमितः इति शब्दः कथं निष्पन्नः इति अस्माभिः ज्ञातव्यं भवति | प्र + मा + क्तः = प्रमितः | प्रमितः इति पदे '''आदिकर्मणि क्तः कर्तरि च''' ( ३.४.७१) इति सूत्रेण क्तप्रत्ययः विहितः अस्ति | अनेन सूत्रेण क्तप्रत्ययः कर्त्रार्थे, कर्मार्थे, भावार्थे, च विधीयते | आदिकर्मणि यः क्तप्रत्ययः विहितः, सः कर्तरि भवति | चकाराद् यथाप्राप्तं भावकर्मणोः | आदिभूतः क्रियाक्षणः एव आदिकर्म | तस्मिन् आदिकर्मणि भूतत्वेन विवक्षिते यः क्तप्रत्ययः विहितः, तस्य अयम् अर्थनिर्देशः | यथा १) प्रकृतः कटं देवदत्तः ( कर्त्रार्थे) ( Devadutta just began to make the mat ) | २) प्रकृतः कटो देवदत्तेन ( कर्मार्थे) | ३) प्रकृतं देवदत्तेन ( भावार्थे) | ४) प्रभुक्तः ओदनं देवदत्तः ( कर्त्रार्थे) | ५) प्रभुक्तः ओदनो देवदत्तेन ( कर्मार्थे) | ६) प्रभुक्तं देवदत्तेन ( भावार्थे) |</big>


<big>अस्माकम् उदाहरणे प्रतिपच्चन्द्रः मासं प्रमितः इत्यत्र प्रमितः इति शब्दः कर्त्रार्थे विहितः अस्ति | अतः मासम् इति पदं कर्म अस्ति माधातोः | अतः '''कर्मणि द्वितीया''' ( २.३.२) इत्यनेन सूत्रेण द्वितीया |</big>





<big>२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana),  अहः अतिसृताः मुहूर्ताः |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना '''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |</big>

{| class="sortable mw-collapsible mw-collapsed"
|+
|'''<big>विभक्तिः</big>'''
|'''<big>एकवचनं</big>'''
|'''<big>द्विवचनं</big>'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|अहः    
|<big>अहः    </big>
|अह्नी/ अहनी
|<big>अह्नी/ अहनी</big>
|अहानि
|<big>अहानि</big>
|-
|-
|'''सम्बोधना'''
|'''<big>सम्बोधना</big>'''
|अह / अहः    
|<big>अह / अहः    </big>
|अह्नी/ अहनी
|<big>अह्नी/ अहनी</big>
|अहानि
|<big>अहानि</big>
|-
|-
|'''द्वितीया'''
|'''<big>द्वितीया</big>'''
|अहः
|<big>अहः</big>
|अह्नी/अहनी
|<big>अह्नी/अहनी</big>
|अहानि
|<big>अहानि</big>
|-
|-
|'''तृतीया'''
|'''<big>तृतीया</big>'''
|अह्ना
|<big>अह्ना</big>
|अहोभ्याम्
|<big>अहोभ्याम्</big>
|अहोभिः
|<big>अहोभिः</big>
|-
|-
|'''चतुर्थी'''
|'''<big>चतुर्थी</big>'''
|अह्ने
|<big>अह्ने</big>
|अहोभ्याम्
|<big>अहोभ्याम्</big>
|अहोभ्यः
|<big>अहोभ्यः</big>
|-
|-
|'''पञ्चमी'''
|'''<big>पञ्चमी</big>'''
|<big>अह्नः</big>
|अहः
|अहोभ्याम्
|<big>अहोभ्याम्</big>
|अहोभ्यः
|<big>अहोभ्यः</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|<big>अह्नः</big>
|अहः
|अह्नोः
|<big>अह्नोः</big>
|अह्नाम्
|<big>अह्नाम्</big>
|-
|-
|'''सप्तमी'''
|'''<big>सप्तमी</big>'''
|अह्नि/ अहनि
|<big>अह्नि/ अहनि</big>
|अह्नोः
|<big>अह्नोः</big>
|अहःसु/अहस्सु      
|<big>अहःसु/अहस्सु      </big>
|}
|}
{| class="wikitable"
|
|
|
|
|}
३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |


) रात्रिम् सङ्क्रान्ताः = रात्रिसङक्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |
<big>३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |</big>


ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति | यदा सूर्यः उत्तरायणे अस्ति तदा एते मुहूर्ताः दिने आयान्ति | यदि सूर्यः दक्षिणायने अस्ति तदा एते मुहूर्ताः रात्रौ आयान्ति | एतेषां षण्णां मुहूर्तानां  दिनेन सह अयन्तसंयोगः नास्ति  |


<big>४) रात्रिम् सङ्क्रान्ताः = रात्रिसङ्क्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |</big>




<big>ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति | यदा सूर्यः उत्तरायणे अस्ति तदा एते मुहूर्ताः दिने आयान्ति | यदि सूर्यः दक्षिणायने अस्ति तदा एते मुहूर्ताः रात्रौ आयान्ति | एतेषां षण्णां मुहूर्तानां  दिनेन सह अयन्तसंयोगः नास्ति  |</big>
6)     कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |
----




<big>6)     कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः |'''


अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |


===== <big>'''अत्यन्तसंयोगे च''' (२.१.२९)</big> =====


यथा—


<big>कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | '''<u>अक्तान्तार्थं वचनम्</u>''' | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् | मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तम् इत्यस्य द्वितीयाविभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण |


<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
'''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयाविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने | यथा मासं कल्याणी, मासम् अधीते, मासं गुडधानाः इत्यदय कालशब्दानाम् उदाहरणानि | क्रोशं कुटिला नदी, क्रोशम् अधीते, क्रोशं गिरिः | अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात् | यथा मासस्य द्विरधीते, क्रोशस्य एकदेशे पर्वतः |


२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |


<big>
सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः |
यथा—</big>


सर्वा चासौ रात्रिः = सर्वरात्रः | अलौकिविग्रहः = सर्वा + सु + रात्रि  + सु | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | '''सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः''' इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति |


<big>१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् | मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तम् इत्यस्य द्वितीयाविभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण |</big>
सर्वरात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | सर्वरात्रि + अच् → सर्वरात्रि +अ → अधुना '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सर्वरात्रि इत्यस्य इकारस्य लोपः भवति → सर्वरात्र् + अ → सर्वरात्र इति भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सर्वरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्धयति |


'''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | '''तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः''' ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति '''पदयोः  '''अनुवृत्तिः | '''अच् प्रत्यन्ववपूर्वात् सामलोम्नः''' (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः''' |


<big>'''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयाविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने | यथा मासं कल्याणी, मासम् अधीते, मासं गुडधानाः इत्यादयःः कालशब्दानाम् उदाहरणानि | क्रोशं कुटिला नदी, क्रोशम् अधीते, क्रोशं गिरिः | अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात् | यथा मासस्य द्विरधीते, क्रोशस्य एकदेशे पर्वतः |</big>
यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, द्विरात्रः, अतिरात्रः |


'''रात्राह्नाहाः पुंसि''' ( २.४.२९) = समासस्य उत्तरपदं रात्रिः, अहन्, अह च सन्ति चेत् समासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्राह्नाहाः द्वन्द्वतत्पुरुषाः पुंसि''' |


<big>२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |</big>
यथा - द्विरात्रः, त्रिरात्रः, चतूरात्रः, पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |


'''b)    तृतीयातत्पुरुषसमासः'''


<big>सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः |</big>
तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |




<big>सर्वा चासौ रात्रिः = सर्वरात्रः | अलौकिविग्रहः = सर्वा + सु + रात्रि  + सु | अत्र '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | '''सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः''' इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति |</big>
1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः विकल्पेन भवति |




<big>सर्वरात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | सर्वरात्रि + अच् → सर्वरात्रि +अ → अधुना '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सर्वरात्रि इत्यस्य इकारस्य लोपः भवति → सर्वरात्र् + अ → सर्वरात्र इति भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सर्वरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्धयति |</big>
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह समस्यते |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्, अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः |'''




<big>'''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | '''तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः''' ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति '''पदयोः  '''अनुवृत्तिः | '''अच् प्रत्यन्ववपूर्वात् सामलोम्नः''' (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः''' |</big> <big>यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः |</big>
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |




<big>'''रात्राह्नाहाः पुंसि''' ( २.४.२९) = यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | रात्र, अह्न, अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुंलिङ्गे भवन्ति | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् | द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् '''येन विधिस्तदन्तस्य''' (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अतः तदन्तविधिः भवति | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः, बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति | अनुवृत्ति-सहितसूत्रम्‌— '''द्वन्द्वतत्पुरुषाः''' '''रात्राह्नाहाः पुंसि''' |</big> <big>यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |</big>
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –


१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते |


<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति''' | अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिं बाधते न तु उत्तरस्य | अपवादसूत्रं समीपवर्तिनं बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, अतः तत् समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''सः नपुंसकम्''' ( २.४.१७) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति सूत्रं '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अनन्तरस्य विधिः समीपवर्तिनं बाधते अतः '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रमेव बाधते | अतः अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रस्य अपवादः अस्ति, अतः समासः नपुंसकलिङ्गे स्यात् | किन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रमपि प्राप्तम् अस्ति | '''स नपुंसकम्''' ( २.४.१७), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) च इति अनयोः मध्ये परत्वात् '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' परिभाषायाः बलेन यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |</big>
२)     तृतीयान्तं पदं तत्कृतेन अर्थेनसमस्यते  |


<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका अन्यापि परिभाषा प्रवर्तते - '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः''' पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् अव्यवहितपूर्वं नास्ति | परन्तु परतत्वात् बाधयितुं शक्यते |</big>
१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |


'''गुणवचनः''' =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |
<big>'''संख्यापूर्वं रात्रं क्लीबम्''' | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |</big>
----


यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |


==== '''<big>b)    तृतीयातत्पुरुषसमासः</big>''' ====
'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |




<big>तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |</big>
'''तत्कृतेन गुणवचनेन'''  = कश्चित् गुणवचनशब्दः अस्ति, तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत्, सः गुणवचनः तृतीयान्तेन कृतः इत्युच्यते | तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः | तात्पर्यमेवम् अस्ति यत् तृतीयान्तं पदं कारणम् अस्ति गुणवचनस्य उत्पादने | एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते |


यथा -


<big><br />
१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |  शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |
1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः विकल्पेन भवति |</big>


खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति यः गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने |


===== <big> '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०)</big> =====
छुरिकायाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |
<big>तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह विकल्पेन समस्यते, तत्पुरुषसमासश्च भवति |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्, अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्पुरुषः समासः |'''</big>


२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |


<big><br />
३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |


<big><br />
५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –</big>


<big>१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन सह समस्यते |</big>
६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |


<big>२)     तृतीयान्तं पदं तत्कृतेन अर्थेन सह समस्यते  |</big>
धेयं यत् अक्ष्णा काणः(blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |


गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपवान् नाम यः वपति सः |


<big>१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |</big>
२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् |


१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |


<big>'''गुणवचनः''' =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः, क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |</big>
२) विद्यया अर्थः = विद्यार्थः;


३) पुण्येन अर्थः = पुण्यार्थः


<big>यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |</big>
४) हिरण्येन अर्थः = हिरण्यार्थः


५) फलेन अर्थः = फलार्थः


<big>'''न केवलं गुणः, क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |</big>
६) गृहेन अर्थः =  गृहार्थः


७) धनेन अर्थः = धनार्थः


<big>'''तत्कृतेन गुणवचनेन'''  = कश्चित् गुणवचनशब्दः अस्ति, तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत्, सः गुणवचनः तृतीयान्तेन कृतः इत्युच्यते | तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः | तात्पर्यमेवम् अस्ति यत् तृतीयान्तं पदं कारणम् अस्ति गुणवचनस्य उत्पादने | एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते |</big>
८) चौर्येण अर्थः = चौर्यार्थः




<big>यथा –</big>
2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |


<big>१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |</big>


<big> शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |</big>
'''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' |




<big>खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् |</big> <big>छुरिकायाः कारणेन खण्डः जातः इत्यतः खण्डः इति तत्कृतः भवति, छुरिकया इति तृतीयान्तम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |</big>
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |




<big>२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः यस्मिन् पुरुषे वर्तते | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |</big>


<big>३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |</big>
यथा —


<big>४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |</big>
'''पूर्व →'''  मासेन पूर्वः =मासपूर्वः, मासेन पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |


<big>५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |</big>
मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची च अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति | यथा चैत्रात् पूर्वः फल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति भवति न तु मासात् पूर्वः इति समासस्य प्रसङ्गे | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि सम्यगेव |


<big>६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |</big>
संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः |


<big>७) शलाकया काणः = शलाकाकाणः, शलाकया काणः |</big>
'''सदृश''' '''→''' मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |


<big>८) विद्यया मान्यः = विद्यामान्यः, विद्यया मान्यः |</big>
पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |


<big>९) मदेन अन्धः = मदान्धः, मदेन अन्धः |</big>
'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः  शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुलाउपमाशब्दौ वर्जयित्वा |  तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते सदृशः इति शब्दात्, तस्मात् अत्र षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः अपि भवति | अर्थात् सदृशः इति शब्दस्य योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |


<big>१०) चन्दनेन सुरभिः = चन्दनसुरभिः, चन्दनेन सुरभिः |</big>
'''सम''' '''→''' मात्रा समः = मातृसमः, मात्रा समः पुत्रः |


<big>११) वातेन शूरः = वातशूरः, वातेन शूरः |</big>
द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |


<big>१२) व्रणेन काणः = व्रणकाणः, व्रणेन काणः |</big>
'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |


<big>१३) सुधया धवलः ( white by plaster) = सुधाधवलः, सुधया धवलः |</big>
माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः | माष+ टा + ऊन+ सु |


<big>१४) भस्मना सितः (killed by chewing) = भस्मसितः, भस्मना सितः |</big>
पादेन ऊनः = पादोनः, पादेन ऊनः |


माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |


<big>धेयं यत् अक्ष्णा काणः (blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |</big>
'''कलह''' '''→''' वाचा कलहः = वाक्कलहः, वाचा कलहः | '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |


'''निपुण''' '''→''' वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |


<big>गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपावान् नाम यः वपति सः |</big>
आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |


'''मिश्र→''' गुडेन मिश्रः = गुडमिश्रः |


<big>२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् | तृतीयान्तं पदं अर्थस्य हेतुः स्यात् |</big>
तिलेन मिश्रः = तिलमिश्रः |


<big>१) धान्येन अर्थः = धान्यार्थः | धान्येन '''<u>हेतुना</u>''' यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |</big>
'''श्लक्ष्ण →''' आचारेण श्लक्ष्णः ( gentle, sincere)  =आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |


<big>२) विद्यया अर्थः = विद्यार्थः;</big>


<big>३) पुण्येन अर्थः = पुण्यार्थः</big>
'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति | अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं (स्वरः) भवति इत्युक्तम् | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य उपलब्धिः न भवति एव, तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते | अतः उपसर्गसहितस्य मिश्रशब्दस्य अपि  तृतीयासमासः भवति | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |


<big>४) हिरण्येन अर्थः = हिरण्यार्थः</big>


<big>५) फलेन अर्थः = फलार्थः</big>
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |


<big>६) गृहेण अर्थः =  गृहार्थः</big>
प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |


<big>७) धनेन अर्थः = धनार्थः</big>


<big>८) चौर्येण अर्थः = चौर्यार्थः</big>
'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवर (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |  
----




    कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |
<big>2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |</big>




===== <big>'''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१)</big> =====
'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्परुषः समासः |'''
<big>तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' |</big>


अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |


<big><br />


अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन, केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |




<big>यथा —</big>
बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –


<big>'''पूर्व →'''  मासेन पूर्वः = मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |</big>


'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''


<big>मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची शब्दः अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमीविभक्तिर्भवति | द्विक्शब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनाऽपि दिक्शब्देन योगे यथा स्यात् | यथा चैत्रात् पूर्वः फाल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति विग्रहः भवति समासस्य प्रसङ्गे, न तु मासात् पूर्वः | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि शक्यम् |</big>
'''''विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥'''''


सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |


<big>संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |</big>
अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |


बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |


<big>'''सदृश''' '''→''' मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |</big>
यथा —


<big>पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |</big>
कर्त्रर्थे तृतीया


<big>आकारेण सदृशः = आकारसदृशः |</big>
रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |


१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः |


<big>'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुला-उपमाशब्दौ वर्जयित्वा |  तुल्यः, सदृशः, समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते, तस्मात्  षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः भवति | मात्रा सदृशः इति विग्रहे सति मातृसदृशः इति तृतीयातत्पुरुषसमासः भवति |  अर्थात् सदृशः, समः इति शब्दयोः योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |</big>
२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |


३) अहिना हतः = अहिहतः ( killed by a snake), अहिना हतः |


<big>'''सम''' '''→''' मात्रा समः = मातृसमः, मात्रा समः पुत्रः |</big>
४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo), अन्यैः पुष्टाः |


<big>द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |</big>
५)  परेण भृतः= परभृतः (cuckoo), परेण भृतः |


६) प्रज्ञया हीनः = प्रज्ञाहीनः |


<big>'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |</big>
७) परैः भृतः (carried, nourish) = परभृतः |


<big>माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः | माष+ टा + ऊन+ सु |</big>
८) विद्यया रहितः = विद्यारहितः |


<big>पादेन ऊनः = पादोनः, पादेन ऊनः |</big>
९) बलिभिः (strength) पुष्टः = बलिपुष्टः |


<big>माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |</big>
१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |


११) देवेन खातः (ditch) = देवखातः, देवेन खातः |


<big>'''कलह''' '''→''' वाचा कलहः = वाक्कलहः, वाचा कलहः | '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |</big>
१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |


करणार्थे तृतीया


<big>'''निपुण''' '''→''' वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |</big>
१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः |


<big>आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |</big>
२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |


<big>'''मिश्र→''' गुडेन मिश्रः = गुडमिश्रः |</big>
३) परशुना छिन्नः = परशुछिन्नः |


<big>तिलेन मिश्रः = तिलमिश्रः |</big>
४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife) |


५) नखैः निभेदः = नखनिर्भेदः | अत्र भिद् धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |


<big>'''श्लक्ष्ण →''' आचारेण श्लक्ष्णः ( gentle, sincere)  = आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |</big>


<big>कुट्टेन श्लक्षणम् = कुट्टश्लक्षणम् , कुट्टेन श्लक्षणम् |</big>
अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः |




<big><br />
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |
'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति | अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं (स्वरः) भवति इत्युक्तम् | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य उपलब्धिः न भवति एव, तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते | अतः उपसर्गसहितस्य मिश्रशब्दस्य अपि  तृतीयासमासः भवति | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |</big>


<big><br />
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |</big>


'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादिषु उदाहरणेषु कारकस्य कृदन्तेन सह समासः दृश्यते |


<big>प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |</big>
पादाभ्यां ( पञ्चमी) ह्रियते = पादहारकः पादत्रः ( shoe taken away from the foot) | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इति अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  इत्यत्र गले इति सप्तम्यन्तं पदम् अस्ति, तथापि समासः दृश्यते | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | कण्ठे कालः अस्य कण्ठेकालः  |




<big><br />
4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |
'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् ''<u>अवरः</u>'' (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |  </big>
----




<big><br />
3)   कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>


'''कृत्यैरधिकार्थवचने''' (२.१.३३) =  कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः |एते कृत्प्रत्ययाः सन्ति |'''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति |  अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः |कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  |'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।'''


===== <big>'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२)</big> =====


अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते |


<big>कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्पुरुषः समासः |'''</big>


अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


यथा—


<big><br />
वातेन छेद्यं तृणम् = वातच्छेद्यम् |वायुना तृणम् उच्छिद्यते |अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे  स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  |अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते  |अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते  |अत्र निन्दायाः उदाहरणम् अस्ति  |  वात+टा + छेद्य +सु इति अलौकिकविग्रहः |छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति |समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति |अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं '''''<u>क्त-प्रत्ययस्यैव</u>''''' ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |</big>






<big>
काकपेया नदी= काकैः पेया  |तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति |अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक +भिस् + पेया +सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |
बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –</big>


<big><br />
'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''</big>


'''''<big>विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति</big>''''' '''<big>॥</big>'''
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |




<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big> <big>बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>
अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |




<big>व्याख्यानेषु कुत्र प्रकृतसूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते |</big> <big>बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | '''<u>प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति</u>''' |</big>


<big>यथा —</big>
5)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |




<big>'''कर्त्रर्थे तृतीया'''</big>


<big>१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |</big>
'''अन्नेन व्यञ्जनम्''' (२.१.३४) =  व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति |अन्नं स्वादुं कर्तुम् उपयोगी व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्परुषः समासः।'''


<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता |''' '''</big>
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः |''' '''</big>


<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी |''' '''</big>
स्वादिष्टान्नस्य करणार्थं सस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति |सस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः |


<big>५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः |''' '''</big>
यथा –


<big>६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |</big>


<big>७) परैः भृतः (carried, nourish) = परभृतः शावकः , परैः भृतः शावकः |</big>
दध्ना ओदनः = दध्योदनः |दधि+टा + ओदन+सु इति अलौकिकविग्रहः  |'''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते |अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते।


<big>८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः |</big>


<big>९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः  पुष्टः |</big>


<big>१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |</big>
6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |


<big>११) देवेन खातः (ditch) = देवखातः, देवेन खातः |</big>


<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>


<big>१३) गोतमेन विरचितम् = गोतमविरचितम् |</big>
'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  |मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''


<big>१४ ) शिवेन त्रातः = शिवत्रातः, शिवेन त्रातः |</big>
अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् |अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति  |अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति |अतः गुडः करणम् अस्ति, कर्म च धानाः इति |गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति |आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |
<big>१५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः |<br /></big>


अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>'''करणार्थे तृतीया'''</big>


<big>१) बाणेन हतः = बाणहतः, बाणेन हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |</big>


<big>२) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् |</big>
यथा –


<big>३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः |</big>
गुडेन (मिश्रिताः) धानाः = गुडधानाः  |नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  |गुड+ टा + धान+सु इति अलौकिकविग्रहः  |


<big>४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः |</big>


<big>५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः  | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |</big>
आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।




<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः = नखनिर्भिन्नः, नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  |</big>
'''चतुर्थीतत्पुरुषसमासः'''




<big>गतिपूर्वकस्य उदाहरणम् – '''<u>नखैः निर्भिन्नः</u>''' इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति |</big>
चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति |अधः लिखितोऽस्ति |चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति |यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति |यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |




<big>कारकपूर्वस्य कृदन्तस्य उदाहरणम् – '''<u>अवतप्ते नकुलस्थितम्</u>''' इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे '''क्षेपे''' (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः |</big>
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति |तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते |चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  |तस्मै इदं तदर्थम् |तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः |चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''




<big><br />
अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>




<big><br /></big>
अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति |यथा यूपाय दारुः = यूपदारुः  |
<big>'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादीनां पदानां सिद्ध्यर्थं साधनस्य अथवा कारकस्य कृदन्तेन सह समासः दृश्यते | अर्थात् कर्तारं, करणं च विहाय अन्यकारकाणि अपि कृदन्तेन सह समस्यन्ते | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तेन सह यः समासः इष्टः, सः अन्यविभक्त्यन्तेन सहः अपि सम्भवति |</big>


<big>यथा –</big>


<big>पादाभ्यां (पञ्चमी) ह्रियते = पादहारकः पादत्रः ( पादाभ्यां यत् पृथक् भवति, shoe taken away from the foot) |</big>
कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति |'''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  |'''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् |तस्मै इदं तदर्थम् |तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति  |चतुर्थी तत्पुरुषसमासः भवति |वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति |यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः |तदर्थस्य भावः तादर्थ्यम् इति वदामः।




<big>'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः सामान्यतया कर्त्रर्थे विहितः भवति, परन्तु '''कृत्यल्युटो बहुलम्''' ( ३.३.११३) इति सूत्रेण बहुलग्रहणात् ण्वुल्-प्रत्ययः कुत्रचित् अपादानार्थे अपि विहितः भवति यथा पादहारकः इत्यत्र |</big> <big>प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इत्यत्र अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | पादाभ्याम् इति पञ्चम्यन्तम्, हारकः इति कृदन्तम् अस्ति, तथापि '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण एव समासः सिद्धः भवति |</big>
'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति |मुक्तिं प्राप्तुं हरेः भजनं क्रियते |अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति |अतः तादर्थ्या भवति मुक्तिः |अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति |वाक्यं भवति मुक्तये हरिं भजति इति ।




<big>एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  |</big>
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते |अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |


<big>'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः सामान्यतया कर्त्रर्थे विहितः भवति, परन्तु '''कृत्यल्युटो बहुलम्''' ( ३.३.११३) इति सूत्रेण बहुलग्रहणात् ण्वुल्-प्रत्ययः कुत्रचित् अधिकरणार्थे अपि विहितः भवति यथा गलेचोपकः इत्यत्र | गले इति सप्तम्यन्तं पदम् अस्ति, तथापि '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण एव समासः सिद्धः भवति | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | अर्थात् मूर्धा, मस्तकं इति पदद्वयं विहाय स्वाङ्गवाचकात् उत्तरस्याः सप्तमीविभक्तेः अलुग् भवति, काम इति उत्तरं पदं न स्यात् | स्वाङ्गं नाम स्वस्य अङ्गम् इत्यर्थः | कण्ठे कालः अस्य कण्ठेकालः  |</big>
----


यथा यूपाय दारु =यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।


<big>4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |</big>


अलौकिकविग्रहः = यूप+ङे +दारु+सु |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  |दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः |यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  |काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते |यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति  |दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।


===== <big>'''कृत्यैरधिकार्थवचने''' (२.१.३३)</big> =====
<big>कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | '''तव्यत्तव्यानीयरः''' (३.१.९६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये; किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम् |  पूर्वसूत्रेण अयं समासः प्राप्यते चेद् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि <u>नियमार्थम्</u> इदं सूत्रम् | अधिकार्थः = अध्यारोपितोऽर्थ:,  तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः | कृत्यैः तृतीयान्तम्, अधिकार्थवचने सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे, बहुलम् इत्यनयोः अनुवृत्तिः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः |'''</big><big><br /></big>


समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति |तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  |दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  |अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते |यूपदारु +सु  |समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति |अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |


<big><br />
रूपाणि एवं भवन्ति
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>




<big>'''<u>कृत्यप्रत्ययाः कर्मार्थे, भावार्थे च भवन्ति</u>''' —</big>
यूपदारु यूपदारुणी यूपदारूणि


<big>तव्यत् / तव्य = भवितव्यम्, कर्तव्यम्, पठितव्यम्, गन्तव्यम् |</big>
यूपदारु यूपदारुणी यूपदारूणि


<big>अनीयर् = भवनीयम्, करणीयम्, पठनीयम्, गमनीयम् |</big>
तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।


<big>यत् = भाव्यम्, कार्यम्, कृत्यम्, पेयम्, स्थेयम्, नेयम्, ज्ञेयम्, देयम्, श्रव्यम् |</big>


<big>ण्यत् = पाठ्यम्, गम्यम्, दृश्यम्, लेख्यम्, ग्राह्यम्, प्राप्यम् |</big>
यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति |'''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |


<big>क्यप् = ब्रह्मवद्यम्, शिष्यः, आदृत्यः, स्तुत्यः, ब्रह्महत्या, अश्वहत्या, ब्रह्मभूयम्, देवभूयम् |</big>


<big>केलिमर् ( '''केलिमर् उपसंख्यानम्  इति वार्तिकेन विधीयते''' ) = पचेलिमाः माषाः, छिदेलिमः, भिदेलिमः, दहेलिमः |</big>
'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  |सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  |अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।


<big><br />
यथा —</big>


<big>१) वातेन छेद्यं तृणम् = वातच्छेद्यं तृणं, वातेन छेद्यं तृणम् |</big>
कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते |प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।


<big>वायुना तृणम् उच्छिद्यते | वातेन छेत्तुं योग्यं तृणमित्यर्थः | कोमलत्वेन स्तुतिः दुर्बलत्वेन निन्दा च इदमुभयं समासेन यत्र गम्यते तत्रैवायं समासः इति विशेषः | तृणस्य अत्यन्तकोमलतां वक्तुं नो चेत् अत्यन्तदुर्बलत्वं वक्तुम् अधिकार्थवचनम् अस्ति |</big> <big>वातच्छेद्यम् इति समासः, स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  |</big> <big>वातच्छेद्यम् इति स्तुतेः उदाहरणम् अस्ति | तृणस्य तादृशकोमलता अस्ति इत्यतः वायुना सुलभेन उच्छिद्यते |</big> <big>वातच्छेद्यम् इति निन्दायाः उदाहरणम् अपि अस्ति | अर्थात् तृणम् अत्यन्तदुर्बलम् अस्ति इत्यतः वायुना सुलभेन उच्छिद्यते |</big>


<big>वात + टा + छेद्य + सु इति अलौकिकविग्रहः | छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्ययः विधीयते चेत् छेद्यम् इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति | समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवति छे परे |</big> <big>वात+ तुक्+ छेद्यम् = वात + त् +छेद्यम् = वातच्छेद्यम् ( वातत्+ छेद्यम् - '''झलां जशोन्ते''' ( ८.२.३९) इत्यनेन जश्त्वं, '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं, '''खरि च''' ( ८.४..५५) इत्यनेन चर्त्वं भवति) | अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>
किन्तु रन्धनाय स्थाली( पाकार्थं पात्रम्) |अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति |अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति  |स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति  |भोजनं स्थाली इति कारणेन न उत्पन्नम् |भोजनं तु पाकसमग्रीं उपयुज्य भवति |अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  |अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |


<big> </big>
<big>२) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी |</big>


<big>काकेन पातुं योग्या इत्यर्थः | पेया इत्यत्र यत् प्रत्ययः अर्हार्थे विहितः अस्ति | पूर्णतोयत्वात् तटस्थैः काकैरपि पातुं शक्यते इति स्तुतिः, अल्पतोयत्वेन निन्दा वा | स्तुतिः = तादृशी नदी या जलेन पूरिता वर्तते यत्र काकाः अपि तीरे उपविश्य जलं पातुं शक्नुवन्ति | अर्थात् नद्याः प्रशंसा अस्ति | निन्दा = तादृशी नदी यस्यां जलमेव नास्ति अथवा जलस्य न्यूनता वर्तते, यत्र काकाः अपि सरलरीत्या जलं पातुं शक्नुवन्ति, अत्र निन्दा गम्यते  | काकपेया नदी इत्यत्र स्तुतिः, निन्दा द्वयम् अपि ज्ञायते |</big>
अन्यानि उदाहरणानि
<big>काक + भिस् + पेया + सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति | काकपेया इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>


<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>


<big>३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः |</big>
भूतेभ्यः बलिः = भूतबलिः  |भूत+भ्यस्+ बलि +सु ।


<big>श्वभिः इत्यत्र कर्त्रर्थे तृतीया कृता अस्ति | कूपे बहुन्यूनं जलम् अस्ति येन शुनकः अपि जलं लेढि (licking) | अत्र स्तुत्यर्थे अस्ति | शुनकेन जलं लिह्यते इति कृत्वा जलम् अशुद्धं जातम् इत्यर्थे तु निन्दा गम्यते | लिह् इति धातुतः ण्यत्- प्रत्ययः विधीयते चेत् लेह्यः इति रूपं सिद्धयति |</big>


<big>४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |</big>
गोभ्यः हितम् = गोहितम्  |गो+भ्यस् +हित+सु  |समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति |अधुना गोहित+सु इति सुप् प्रत्ययः विधीयते |हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति |अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |गोहोत +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |


<big>काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं '''<u>यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम्</u>''' | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |</big>
----


गोभ्यः सुखं =गोसुखम्


<big>5)     व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>


गोभ्यः रक्षितं = गोरक्षितम्


===== <big>'''अन्नेन व्यञ्जनम्''' (२.१.३४)</big> =====
'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  |नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।
<big>व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | व्यञ्जनं संस्कारकः, अन्नं सस्कार्यं भवति | अनयोः मध्ये उपसेचनक्रिया (शाकसूपादिः) भवति येन संस्कार्यसंस्कारकभावः उत्पद्यते | अतः सामर्थ्योत्पादनयोग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते | स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्पुरुषः समासः |'''</big>




<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति |परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।


<big>यथा –</big>


<big><br />१) दध्ना ओदनः = दध्योदनः, दध्ना ओदनः |</big>
द्विजाय अयं = द्विजार्थः (सूपः) |अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  |अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति |द्विजार्थः इति समासः निष्पन्नः भवति |यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |


<big>दधि, ओदनः च इत्यनयोः परस्परं कोपि सम्बन्धः नास्ति, अतः एते द्वे पदे असमर्थे, तर्हि समासः कथं भवति?</big>


<big>दधि करणम् अस्ति, ओदनः कर्ता अस्ति, अनयोः मध्ये उपसेचनक्रियायाः द्वारा अनयोः पदयोः सम्बन्धः सिद्धः भवति येन सामार्थ्यम् अपि सिद्धयति | दधि + टा + ओदन + सु इति अलौकिकविग्रहः  | '''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते | अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते |</big>
द्विजाय इयम् =द्विजार्था (यवागूः)
२) <big>क्षीरेण ओदनः = क्षीरौदनः, क्षीरेण ओदनः</big> <big>| क्षीरोदनः इति वैदिकप्रयोगः दृश्यते | लोके तु क्षीरौदनः इति रूपं सम्यगस्ति |</big>


<big>३) तक्रेण ओदनम् = तक्रौदनम्, तक्रेण ओदनम् |</big>
द्विजाय इदम् = द्विजार्थं (पयः) ।


<big>४) दध्ना अन्नम् = दध्यन्नम् , दध्ना अन्नम् |</big>
तस्मै इदम् = तदर्थम्


<big>५) सूपेन ओदनः = सूपौदनः</big>, <big>सूपेन ओदनः</big> <big>|</big>


<big>६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः |</big>


<big>७) पयसा ओदनः = पयओदनः/पययोदनः, पयसा ओदनः |</big>
भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।




<big>'''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्‌''' |</big>
'''पञ्चमीतत्पुरुषसमासः'''


पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम।


<big>'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
----


1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |


<big>6)     मिश्रीकरणवाचि तृतीयान्तं सुबन्तम् भक्ष्यवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>




===== <big>'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५)</big> =====
'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति |पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''
<big>मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्यं नाम तादृशपदार्थः यः कठोरः, अवयवयुक्तः भवति, यस्य खादनार्थं हनोः प्रयोगः भवति | यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारकं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते | अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम् | मिश्र्यते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् | भक्ष्- धातुतः ण्यत्प्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति | भक्ष्येण तृतीयान्तं, मिश्रीकरणं प्रथमान्तम्  | मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्पुरुषः समासः |'''</big>




<big>अस्मिन् सूत्रे '''मिश्रणक्रियाद्वारा सामर्थ्यम्''' | गुडेन धानाः इत्यस्मिन् उदाहरणे गुडेन इति तृतीयान्तपदस्य मिश्रितः इत्यर्थः | अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् - गुडः करणम् अस्ति, धानाः च कर्म इति | गुडेन धानाः इत्यस्मिन् मिश्रणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया वर्तते | आक्षिप्तायाः मिश्रणक्रियाद्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यं प्राप्यते इति स्वीक्रियते |</big>
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।




<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण|</big>
चोराद्भयं = चोरभयम्  |चोर+ङसि + भय+सु  |'''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |चोरभय +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |




<big>यथा –</big>


<big>१) गुडेन (मिश्रिताः) धानाः = गुडधानाः |</big>
'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् |अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।


<big>नाम धान्यपदार्थः गुडेन मिश्रितः इत्यर्थः | गुडः, धानाः च इत्यनयोः साक्षात् सामर्थ्यं नास्ति, तर्हि समासः कथं भवति?</big>


<big>यद्यपि साक्षात् सम्बन्धः नास्ति तथापि मिश्रीकरणम् इति क्रियाद्वारा पूर्वोत्तरपदयोः सामार्थ्यं सिद्ध्यति | गुड+ टा + धान + जस् इति अलौकिकविग्रहः |</big>
यथा –


<big>२) गुडेन पृथुकाः ( beaten rice) = गुडपृथुकाः |</big>


<big><br />
वृकात् भीतः = वृकभीतः  |वृकभीतिः  |वृकभीः ।
आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः | अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः |</big>
----




==== '''<big>c) चतुर्थीतत्पुरुषसमासः</big>''' ====
भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते |तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति |अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |
<big><br />


चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अधः लिखितोऽस्ति | चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख-रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति |</big>




===== <big>'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६)</big> =====
2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |


<big>चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | '''तदर्थः''' = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं( आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | '''अर्थ-बलि-हित-सुख-रक्षित''' = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते | तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्वः, तदर्थार्थ-बलि-हित्सु्ख-रक्षितानि, तदर्थार्थबलिहितसुखरक्षितैः | चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्पुरुषः समासः |'''</big>


'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति |अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् |सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् |तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति |   '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''


<big>अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण|</big>
सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति |प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।




<big><br />
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
'''तदर्थः''' = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |</big>


<big>'''तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात्''' |</big>


सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  |सुख +ङसि + अपेत +सु  |


<big>'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति, अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् | अस्य प्रमाणं किम् ?</big>


कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।


<big>यदि सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना तर्हि यथा यूपाय दारु इत्यत्र यूपदारु इति चतुर्थीतत्पुरुषसमासः भवति तथैव भूतेभ्यः बलि इत्यत्र भूतबलिः, कुबेराय बलिः इत्यत्र कुबेरबलिः, गोभ्यः रक्षितम् इत्यत्र गोरक्षितम् इत्यादिसमासाः सिद्धाः भवन्ति |</big> <big>एतानि सर्वाणि पदानि अपि तदर्थानि एव सन्ति खलु |</big> <big>एवं सति सूत्रे तदर्थः इति पदस्य उपस्थितिः अस्ति इति कृत्वा बलिः, रक्षितः, इत्यादीनि पदानि व्यर्थानि भूत्वा ज्ञापयन्ति यत् सूत्रे तदर्थः इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति परन्तु केवलं <u>प्रकृतिविकृतिभावः</u> एव ग्राह्यः | यदि पाणिनिना सर्वेषां तदर्थनां ग्रहणम् इष्यते तर्हि तदर्थः इति उक्त्वा तत्पश्चात् बलिः, रक्षितः, इत्यादीनां पदानां पृथक् ग्रहणं न करोति स्म | परन्तु पाणिनिना बलिः, रक्षितः, इत्यादीनां पदानां पृथक् ग्रहणं कृत्वा ज्ञाप्यते यत् तदर्थः इत्यनेन केवलं प्रकृतिविकृतिभावस्य एव ग्रहणम् इति |</big> <big><u>सारांशः</u> अस्ति यत् यत्र प्रकृतितः विकृतिः जायते तत्र एव तदर्थे चतुर्थीतत्पुरुषसमासः भवति न अन्यत्र | यथा काष्ठरूप-प्रकृतितः दारुरूपा विकृतिः | तदर्थः इत्यनेन प्रकृतिविकृतिभावः एव ग्राह्यः न तु सामान्यतदर्थता |</big>


<big>यथा –</big>
चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  |अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  |अतः चक्रान्मुक्तः इति समासः भवति |


<big>यूपाय दारु = यूपदारु |</big>


<big>यूपः (sacrificial post) नाम स्तम्भः, दारु नाम काष्ठम् | स्तम्भार्थं काष्ठम् इत्यर्थः | यागेषु यः स्तम्भः भवति, सः काष्ठेन निर्मितः भवति | अर्थात् स्तम्भार्थं यः वृक्षः, तद्बोधकः शब्दः दारु ; दारु इति पदं चतुर्थ्यन्तार्थम् अस्ति, अतः यूपाय इति चतुर्थ्यन्तं पदं दारु इत्यनेन सह विकल्पेन चतुर्थीतत्पुरुषसमासः भवति यतोहि अनयोः प्रकृतिविकृतिभावः अस्ति | दारु प्रकृतिः, यूपः विकृतिः |</big>
स्वर्गात् पतितः = स्वर्गपतितः


<big><br />
कारकप्रकरणे तादर्थ्ये चतुर्थीविभक्तिः भवति इति पठितं स्यात् | तस्मिन् प्रसङ्गे '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकं पठ्यते | '''चतुर्थी सम्प्रदाने''' (२.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन <u>'''उपकार्योपकारकभावसंबन्धो'''</u> विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि |</big>


तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः


<big>यथा '''मुक्तये हरिं भजति''' इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  | तादर्थ्या भवति मुक्तिः, मुक्त्यर्थं हरिभजनं क्रियते | अतः मुक्ति-शब्दात् '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये इति भवति | वाक्यं भवति मुक्तये हरिं भजति इति | तादर्थ्ये चतुर्थी चतुर्थीसमासविधानज्ञापकाच्चतुर्थी | तादर्थ्ये चतुर्थीविभक्तिः भवति, परन्तु '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते |</big> <big>यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र चतुर्थीतत्पुरुषसमासः भवति इति नास्ति | '''तदर्थेन प्रकृतसूत्रे प्रकृतिविकृतिभावः एव इष्टः''' इत्यतः यत्र प्रकृतिविकृतिभावः भवति तत्रैव तदर्थे चतुर्थीतत्पुरुषसमासः भवति  | परन्तु व्यस्तप्रयोगे तदर्थे सर्वत्र चतुर्थीविभक्तिः भवति '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन | अर्थात् यत्र प्रकृतिविकृतिभावः नास्ति तत्रापि चतुर्थी भवति व्यस्तप्रयोगे परन्तु समासे '''प्रकृतिविकृतिभावः एव इष्टः |'''</big>


<big>अस्मिन् रघुवंश-श्लोके तादर्थ्ये चतुर्थी दृश्यते –</big>


<big>'''<u>त्यागाय</u> सम्भृतार्थानां, <u>सत्याय</u> मितभाषिणाम् |'''</big>
3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |


<big>'''<u>यशसे</u> विजिगीषूणां, <u>प्रजायै</u> गृहमेधिनाम् |'''</big>




<big>श्लोकार्थः – रघवः धनसम्पादानं त्यागाय कुर्वन्ति | रघवः सत्याय अधिकभाषणं न कुवन्ति | रघवः युद्धं कृत्वा विजयं प्राप्तवन्तः यशसे | रघवः विवाहं कुर्वन्ति प्रजायै ( सन्तानाय) |</big>
'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  |स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः |स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि |स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति |अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''


<big><br />यथा -</big>
अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे |तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् |अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः |'''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति |अलुक् समासः पृथक् समासः न |एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति |तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति |वेदेषु एव इदं प्रयोजनम् अस्ति  |अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः |समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते |समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते |अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |


<big>१) यूपाय दारु = यूपदारु |</big> <big>अलौकिकविग्रहः = यूप + ङे + दारु + सु |</big>


<big>'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यम् अपरस्य द्रव्यस्य प्रयोजकं भवति | दारु नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः | यज्ञार्थं स्तम्भः निर्मीयते | काचित् प्रकृतिः भवति, मूलपदार्थः, तस्य विकारेण विकृतिः जायते | यथा दारु एव प्रकृतिः, यूपः एव विकृतिः यतोहि दारोः प्रयोगेण यूपस्य निर्माणं भवति | दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति इत्यतः यूपदारु इति चतुर्थीतत्पुरुषसमासः भवति |</big>


<big><br />
समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति | तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  | दारु इति शब्दः नपुंसकलिङ्गे अस्ति इत्यतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति | अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते | यूपदारु +सु  | समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति | अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |</big> <big>रूपाणि एवं भवन्ति</big><big> -</big>
{| class="wikitable"
|+
|प्रथमा
|<big>यूपदारु</big>
|<big>यूपदारुणी</big>
|<big>यूपदारूणि</big>
|-
|द्वितीया
|<big>यूपदारु</big>
|<big>यूपदारुणी</big>
|<big>यूपदारूणि</big>
|}
<big>तृतीयाविभक्तेः आरभ्य रूपाणि गुरु इति शब्दवत् भवन्ति |</big>


<big><br /></big>
स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।


<big>'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः) | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  | स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' |</big>


स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।


<big><br />
अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति |'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।
२) कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) |</big>


<big>मूलं सुवर्णं, तस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि चतुर्थीतत्पुरुषसमासः भवति |</big>
स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।


<big>३) गृहाय दारु = गृहदारु, गृहाय दारु |</big>
स्तोक +ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् | |


<big>४) कुम्भाय मृत्तिका = कुम्भमृत्तिका, कुम्भाय मृत्तिका |</big>
स्तोक +ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक +ङसि + मुक्त


<big>५) नवनीताय दधि = नवनीतदधि, नवनिताय दधि |</big>
स्तोक +ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  |अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति |अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।


<big>६) दध्ने दुग्धम् = दधिदुग्धम् ,दध्ने दुग्धम् |<br /></big>
स्तोक +ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक +आत्+ मुक्त।


स्तोक +आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |


'''<u><big>यत्र प्रकृति-विकृतिभावः नास्ति</big></u>'''
स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते |उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''


<big><br />
एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।
रन्धनाय ( पाकः) स्थाली ( पात्रम्) इत्यत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थीविभक्तिः तु भवति परन्तु चतुर्थीतत्पुरुषसमासः न भवति यतोहि प्रकृतिविकृतिभावः नास्ति | स्थाली प्रकृतिः अस्ति परन्तु रन्धनं तु स्थाल्याः विकृतिः नास्ति | भोजनं स्थाली इति कारणेन न उत्पन्नम् | भोजनं तु पाकसामग्रीम् उपयुज्य भवति | अर्थात् स्थाल्या इति तदर्थवाचकेन सुबन्तेन, रन्धने इति चतुर्थ्यन्ते सुबन्ते, न कोऽपि विकारः जातः इति कारणेन समासः न भवति | अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति, रन्धनस्थाली इति समासः न भवति |</big>




<big>एवमेव चतुर्थ्यन्तं सुबन्तं अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति |</big>
अन्तिकाद् आगतः = अन्तिकादागतः


अभ्याशाद् आगतः = अभ्याशादगतः


'''<u><big>अर्थः</big></u>'''
दूराद् आगतः = दूरादागतः


<big>प्रकृतसूत्रे अर्थः इत्युक्ते <u>प्रयोजनम्</u> इति अर्थः |</big>
कृच्छ्राद् आगतः = कृच्छ्रादागतः ।


<big>द्विजाय अयं = द्विजार्थः (सूपः) | अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु  |</big>


<big>अत्र तदर्थम् इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे एकं वार्तिकं पठितम् अस्ति | वार्तिकम् = '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह <u>नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते</u> | अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | <u>अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते |</u> '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |</big>
स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।




<big>सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति | परन्तु अर्थ-शब्देन सह समासः क्रियते चेत् '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यम् अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति |</big>
'''e)     सप्तमीत्पुरुषसमासः'''




<big>द्विजार्थः सूपः इति उदाहरणे सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः अपि पुंलिङ्गे एव भवति | द्विजार्थः इति समासः निष्पन्नः भवति | यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |</big>
अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः |द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते |अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम |सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति |२.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् |क्रमेण परिशीलयाम।


<big><br />द्विजाय इयं यवागूः = द्विजार्था यवागूः |</big>
1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |


<big>द्विजाय इदं पयः = द्विजार्थं पयः |</big>
'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति |सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''


<big>तस्मै इदं पुस्तकम् = तदर्थं पुस्तकम् |</big>
शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''


<big>शिशवे इदं पयः = शिश्वर्थं पयः |</big>
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।


<big>भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति | भोजनाय इदं = भोजनार्थम् इति चतुर्थीतत्पुरुषसमासः अस्ति परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति | '''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गञ्च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीयाविभक्तौ एकवचने भवति |</big>
अक्षेषु शौण्डः = अक्षशौण्डः |अक्ष+सुप् +शौण्ड+सु |


अक्षेषु धूर्तः = अक्षधूर्तः |


<big>'''<u>बलिः</u>'''</big>
काव्ये निपुणः = काव्यनिपुणः |काव्य+ङि+निपुण+सु |एवमेव शास्त्रनिपुणः।


<big>
कार्ये कुशलः = कार्यकुशलः |एवमेव तर्ककुशलः
भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः | भूत + भ्यस् + बलि + सु |</big>


<big>पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः |</big>
गुहायां संवीतः = गुहासंवीतः


ईश्वरे अधीनः = ईश्वराधीनः


<big>'''<u>हितः</u>'''</big>
स्त्रीषु धूर्तः = स्त्रीधूर्तः


अक्षेषु कितवः =अक्षकितवः


<big>हितशब्दस्य योगे तु '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी न भवति अपि '''हितयोगे च''' इति वार्तिकेन चतुर्थीविभक्तिः भवति | '''हितयोगे च''' इति वार्तिकस्य ज्ञापकं '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रमेव |</big>
अक्षेषु व्याडः = अक्षव्याडः


<big><br />गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  |</big>
कार्ये कुशलः = कार्यकुशलः |


<big>प्रजाभ्यः हितम् = प्रजाहितम् |</big>
कर्मणी प्रवीणः = कर्मप्रवीणः


गुहायां संवीतः = गुहासंवीतः


<big>समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति | अधुना गोहित + सु इति सुप् प्रत्ययः विधीयते | हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति | अधुना '''अतोऽम्''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति | गोहित +सु → '''अतोऽम्''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अच्सम्बन्धिनि अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |</big>
पठने पटुः = पठनपटुः


सभायां पण्डितः = सभापण्डितः


<big>अश्वेभ्यः हितम् = अश्वहितम्</big> <big>|</big>
वाचि चपलः = वाक्चपल।




'''<u><big>सुखम्</big></u>'''
शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |यथा—


<big>
ईश्वरे अधीनः = ईश्वाराधीनः  |
गोभ्यः सुखं =गोसुखम् |</big>


<big>'''<u>रक्षितः</u>'''</big>
अलौकिकविग्रहः – ईश्वर+ङि +अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति |ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' ( ५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  |अतः ईश्वराधि+ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि+ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध्+ईन '''→''' ईश्वराधीन इति भवति |अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।


<big>
यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।
गोभ्यः रक्षितं = गोरक्षितम् |</big>


<big>अश्वेभ्यः रक्षितम् = अश्वरक्षितम्</big> <big>|</big>
----


2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |


==== '''<big>d) पञ्चमीतत्पुरुषसमासः</big>''' ====


'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति |सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः |सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''


<big>पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अवलोकयाम |</big>
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |




<big><br />
यथा—
1)     पञ्चम्यन्त-सुबन्तस्य भयम् इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः विकल्पेन भवति |</big>


साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  |साङ्काशय+ङि + सिद्ध +सु।


===== <big>'''पञ्चमी भयेन''' (२.१.३७)</big> =====
आतपे शुष्कः = आतपशुष्कः |आतप+ङि+ शुष्क +सु।


<big>पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
स्थाल्यां पक्वः = स्थालीपक्वः |स्थाली +ङि+ पक्व+सु ।


चक्रे बन्धः = चक्रबन्धः |चक्र+ङि+ बन्ध+सु |


<big><br />
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |


<big><br />
'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते ।सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) |ध्वाङ्क्षः नाम काकः इति  |ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''
चोराद्भयं = चोरभयम्  | चोर + ङसि + भय + सु  |</big>


<big>चोरभय +सु → भय इति पदं नपुंसकलिङ्गे अस्ति इत्यतः समासः नपुंसकलिङ्गे भवति | '''अतोऽम्''' (७.१.२४) इति सूत्रेण अमादेशः सुप्रत्ययस्य स्थाने → चोरभय + अम् → अक्-वर्णात् परस्य अच्सम्बन्धिनि अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |</big>
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।




<big>'''अतोऽम्''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |</big>
तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः |अनवस्थितः इत्यर्थः |नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् |तीर्थ+ङी+ ध्वाङ्क्ष +सु ।


<big>'''भयभीतभीतिभीभिरिति वाच्यम्''' (भयभीतभीतिभीभि: इति तृतीया, बहुचनम् ) इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भय-भीत-भीति-भी''' इति वक्तव्यम् आसीत् | अनेन भय-भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते |</big>


<big><br />
तीर्थे काकः इव = तीर्थकाकः |तीर्थ+ङि + काक+सु।
यथा –</big>


<big>
वृकात् भीतः = वृकभीतः, वृकात् भीतः  | एवमेव वृकभयं, वृकभीतिः, वृकभीः इति अपि भवति |</big>


<big><br />
तीर्थे वायसः इव = तीर्थवायसः  |तीर्थ+ङि +वायस+सु |अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति |अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।
भाष्यकारेण '''पञ्चमी भयेन''' इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते इत्युक्तम् | तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति | अतः <u>वृकाद् भीः = वृकभीः</u>, <u>भयाद् भीतः = भयभीतः</u>, <u>सिंहाद् भीतिः = सिंहभीतिः</u> इत्यादयः समासाः भवन्ति |</big>




<big>एवमेव सूत्रविभागेन अधः दत्तानि पदानि अपि सिध्यन्ति –</big>
अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः |यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति |यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति |अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |


<big>ग्रामात् निर्गतः = ग्रामनिर्गतः, ग्रामात् निर्गतः |</big>


<big>विषयेभ्यः उपरतः = विषयोपरतः, विषयेभ्यः उपरतः |</big>
4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन(कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |


<big>अधर्मात् जुगुप्सा = अधर्मजुगुप्सा, अधर्मात् जुगुप्सा |</big>


'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  |अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते |ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः |'''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति |परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये |कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।


<big>'''शतसहस्रौ परेणेति वक्तव्यम्''' इति वार्तिकेन शतसहस्रौ च पर इति शब्देन समस्येते | अस्मिन् समासे पञ्चम्यन्तं पदमुत्तरे पदे भवति यतोहि अयं समासः राजदन्तादिगणे अन्तर्भूतः | '''राजदन्तादिषु परम्'''( २.२.३१) इति सूत्रेण राजदन्ताऽदिषु उपसर्जनं परं प्रयोक्तव्यम् | यथा दन्तानां राजा राजदन्तः | शतसहस्रौ च सुडागमं प्राप्नुतः | शतात् परे परश्शताः ( पुरुषाः) – meaning more than a hundred |  सहस्रात् परे परस्सहस्राः ( पुरुषाः ) – meaning more than a thousand | सुडागमः पर इति शब्दस्य भागः नास्ति अपि तु शतसहस्रयोः भागः वर्तते | अतः परःशताः, परःसहस्राः च समीचीनरूपे न स्तः | अत्र समासः '''पञ्चमी भयेन''' ( २.१.३७) इति सूत्रस्य योगविभागेन जायते |</big>
----


अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  |यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।


<big>2)     पञ्चम्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः विकल्पेन भवति |</big>


अ)   मासे अवश्यं देयम् ऋणम्= मासेदेयम् (ऋणम्)- यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |


===== <big> '''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८)</big> =====
<big>कुत्रचित् (अल्पशः) पञ्चम्यन्तं सुबन्तम् अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो विकल्पेन भवति | अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्ताः | अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् | सूत्रे अल्पशः इत्यस्य अर्थः कुत्रचित् इति | अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः | तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तम् उक्तैः सुबन्तैः सह समासः भवति न तु सर्वत्र | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्पुरुषः समासः |'''</big>


मास +ङि + देय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः मास +ङि + देय+सु इत्यत्र मास+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।


<big>
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


अधुना मास +इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।


<big>अपेत ( अप +इण्+ कर्तरि क्तप्रत्ययः) = departed , अपोढ ( अप+ वह् +क्त) = taken away, removed, carried off , मुक्तः ( मुच् +क्त) = freed , पतितः ( पत् + कर्तरि क्त) = dropped, अपत्रस्तः ( अप+ त्रस् +क्त) = afraid of, fleeing.</big>
अग्रे सुबुत्पत्तिः भवति अतः मासेदेय+सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |




<big>'''सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्?'''</big>
देयम् इति पदं कथं निष्पन्नं भवति?


<big>अल्पशः इति पदप्रयोजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानाम् एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति | यथा</big> <big><u>प्रासादात् पतितः, भोजनात् अपत्रस्तः</u> इत्</big><big>यादीनां</big> <big>विषये पञ्चमीतत्पुरुषः न भवति  |</big> <big>अतः एव सूत्रे अल्पशः इति पदं योजितम् अस्ति |</big> <big>प्रकृतसूत्रे '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यस्मात् सूत्रात् मण्डूकप्लुत्या बहुलम् इत्यस्य अनुवृत्तिं कृत्वा अल्पशः इति पदं विना अपि प्रकृतसूत्रस्य कार्यं भवितुम् अर्हति | अतः अल्पशः इति पदं मास्तु इति व्याख्यानेषु उच्यते |</big>


<big><br />
दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |दा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे+य = देय इति प्रातिपदिकम्।
सुखाद् अपेतः( विमुक्तः) = सुखापेतः (सुखात् दूरम् इत्यर्थः), सुखाद् अपेतः  | सुख + ङसि + अपेत + सु  |</big>


आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) |दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः |पूर्वाह्ण+ङि + गेय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः पूर्वाह्ण+ङि + गेय+सु इत्यत्र पूर्वाह्ण+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।


<big>दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः  |</big>


<big><br />
अधुना पूर्वाह्णे +इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।
कल्पनायाः अपोढः ( अपाकृतः) = कल्पनापोढः (कल्पनायाः बाधितः), कल्पनायाः अपोढः |</big>


<big><br />
अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय +सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |
चक्राद् मुक्तः = चक्रमुक्तः (चक्रात् मुक्तिः इत्यर्थः), चक्राद् मुक्तः, चक्रान्मुक्तः | व्यस्तप्रयोगे '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | अतः व्यस्तप्रयोगे चक्रान्मुक्तः, चक्राद् मुक्तः इति भवति |</big>


<big>रोगात् मुक्तः = रोगमुक्तः, रोगाद् मुक्तः, रोगान्मुक्तः  |</big>


<big><br />
गेयम् इति पदं कथं निष्पन्नं भवति?
स्वर्गात् पतितः = स्वर्गपतितः, स्वर्गात् पतितः |</big>




<big>वृक्षात् पतितः = वृक्षपतितः, वृक्षात् पतितः  |</big>
गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति |अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे+य = गेय इति प्रातिपदिकम्।


<big><br />
तरङ्गाद् अपत्रस्तः (भीतिः) = तरङ्गापत्रस्तः, तरङ्गाद् अपत्रस्तः |</big>
----




<big>3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्‌— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''


अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति |


===== <big>'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९)</big> =====
यथा –


स्तम्बे रमते = स्तम्बेरमः/ स्तम्बरमः |अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः |स्तम्ब+ङि + रम+सु |रमः इति अच्प्रत्ययान्तः शब्दः |अच् प्रत्ययः कृत्प्रत्ययः |


<big>स्तोक-अन्तिक-दूर इत्येवम् अर्थाः पञ्चम्यन्तशब्दाः, पञ्चम्यन्तकृच्छ्रशब्दश्च क्तान्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः (कष्टम्), एतेषां पञ्चम्यन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषश्च समासो भवति | स्तोकञ्च अन्तिकञ्च दूरञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहुव्रीहिः | स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि | स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अत्र पञ्चमी इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्याः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
कर्णे जपति = कर्णेजपः, कर्णजपः  |




<big>'''द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते''' इति न्यायः वर्तते | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यत् पदम् अस्ति, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति  | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९) इति सूत्रे स्तोकञ्च अन्तिकञ्च दूरञ्च तेषामितरेतरद्वन्द्वः | स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अन्ते अर्थः इति यत् पदम् अस्ति तस्य सम्बन्धः द्वन्द्वसमासे प्रेत्यकं पदेन सह भवति | अग्रे स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अर्थः इति पदेन सहः बहुव्रीहिसमासः भवति | स्तोकान्तिकदूराणि अर्थाः येषां ते इति | अर्थात् तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः इति बहुव्रीहिः | प्रकृतसूत्रे स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अन्ते यः अर्थः शब्दः अस्ति, तस्य अर्थशब्दस्य सम्बन्धः द्वन्द्वसमासे प्रेत्यकं पदेन सह भवति इत्यतः स्तोकार्थकः, अन्तिकार्थकः, दूरार्थकः इति स्वीक्रियते | स्तोकार्थकः नाम स्तोक इत्यस्य समानार्थकानाम् अपि ग्रहणं भवति | एवमेव अन्तिकार्थकानां, दूरार्थकानाम् च अपि समानार्थकानां ग्रहणं भवति | कृच्छ्र इति शब्दः तु स्तोकान्तिकदूराणि इति द्वन्द्वसमासे नास्ति इत्यतः कृच्छ्रार्थः इति न स्वीकृतम् | स्तोकान्तिकदूरार्थाः इति समासस्य कृच्छ्रम् इति पदेन सह द्वन्द्वसमासः भवति परन्तु अधुना अर्थशब्दः तु स्तोकान्तिकदूरार्थाः इति सम्पूर्णसमासस्य भागः इत्यतः अर्थशब्दस्य अन्वयः कृच्छ्रम् इति पदेन सह न भवति |</big>


'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |


<big>यथा —</big>


<big>स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः |</big> <big>अस्मिन् समासे '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः प्रातिपदिकेभ्यः या पञ्चमीविभक्तिः अस्ति, तस्याः लुक न भवति उत्तरपदे परे | तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् |</big>


<big><br />'''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) = स्तोकादिभ्यः पञ्चम्याः अलुक् स्यात् उत्तरपदे परे | अर्थात् स्तोकादिगणे ये शब्दाः पठिताः, तेभ्यः पञ्चमीविभक्तेः अलुक् भवति उत्तरपदे परे | इदं सूत्रम् अलुगधिकारे प्रथमं सूत्रम् अस्ति | स्तोकादिभ्यः इत्युक्ते ये शब्दाः '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९) इति सूत्रे उक्ताः, तेषां सर्वेषां ग्रहणं भवति | स्तोक आदिः येषां ते, स्तोकादयस्तेभ्यः, स्तोकादिभ्यः | पञ्चम्याः षष्ठ्यन्तं, स्तोकादिभ्यः पञ्चम्यन्तम् | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पञ्चम्याः स्तोकादिभ्यः अलुक् उत्तरपदे''' |</big>
5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।




<big>'''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुगधिकारे प्रथमं सूत्रम् इत्युक्तम् | अलुक्‍समासः इति पृथक् समासः नास्ति परन्तु व्यवहारे अलुक्समासः इति श्रूयते | एषु समासेषु पूर्वपदस्य सुप्-प्रत्ययस्य लोपः निषिध्यते, सः एव अलुक्समासः इति व्यवहारे उच्यते | यदा समासे पूर्वपदस्य अलुग् भवति तदा विग्रहसमासयोः रूपभेदः न दृश्यते, तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति | यथा- स्तोकाद् मुक्तः इति द्वे भिन्ने पदे, तयोः स्वरौ भिनौ स्तः | परन्तु यदा स्तोकान्मुक्तः इति समासः क्रियते तदा एकं पदं जातम् इत्यतः स्वरः अपि एकः एव भवति | वेदेषु एव स्वरैक्यस्य प्रयोजनं दृश्यते यतोहि लोके स्वरसहितोच्चारणं न श्रूयते | अपि च पदानां क्रमे भेदः वर्तते यतोहि समासे यस्य पदस्य उपसर्जनसंज्ञा भवति तस्य पूर्वप्रयोगः क्रियते | किन्तु समासः नास्ति चेत् <u>स्तोकात् मुक्तः</u> नो चेत् <u>मुक्तः स्तोकात्</u> नो चेत् मुक्तः स्तोकेन इत्यपि वक्तुं शक्यते | समासे कृते स्तोकान्मुक्तः इति एव वक्तुं शक्यते | इदानीं स्तोकान्मुक्तः इति समासानन्तरम् अन्यविशेषणस्य योगः न सम्भवति | '''सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति उक्त्या |''' अतः <u>''सर्वस्मात् स्तोकाद् मुक्तः''</u> इत्यत्र समासः न भवति |</big> <big>अलुगधिकारे समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |</big>
'''संज्ञायाम्''' (२.१.४४) =  संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |संज्ञा समुदस्य उपाधिः अस्ति |सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |यत्र संज्ञा अस्ति तत्र समासः नित्यः |विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''


अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति |


<big>स्तोकान्मुक्तः इति समासस्य अन्यप्रयोजनं यत् समासे कृते स्तोकान्मुक्तः इति शब्दात् स्तोकान्मुक्तस्य अपत्यम् ( पुत्रः/पुत्री)  इत्यस्मिन् अर्थे '''तस्यापत्यम्''' ( ४.१.९२) इत्यस्मिन् अधिकरे '''अत इञ्'''  ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति | यदा इञ् इति प्रत्ययः विधीयते चेत् तदा '''तद्धितेष्वचामादेः''' ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्तोकान्मुक्त इत्यस्य आदिवृद्धिः भूत्वा स्तौकान्मुक्त+ इ इति भवति  | तत्पश्चात् '''यस्येति च''' ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्तौकान्मुक्त् + इ  = <u>''स्तौकान्मुक्तिः''</u> इति रूपं निष्पद्यते | यदि स्तोकाद् अपि च मुक्तः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं मुक्त इति शब्दात् तद्धितोत्पत्तिः भवति चेत् मौक्तिः इति पदं सिद्ध्यति, तस्य समासः स्तोकाद् इति पदेन सह क्रियते चेत् ''स्तोकान्मौक्तिः'' इति अनिष्टरूपं सिद्धयति | ''स्तौकान्मुक्तिः'' इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।




<big>कारकप्रकरणे इमे सूत्रे पठ्येते –</big>
यथा—


<big>अ)</big> '''<big>करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य</big>''' <big>(२.३.३३ ) इति सूत्रेण असत्ववचनस्य ( अद्रव्यवचनस्य) स्तोक-अल्प-कृच्छ्र-कतिपयस्य करणे पञ्चमी, अन्यतरस्यां तृतीया स्यात् | अल्पेन मधुना मत्तः इति वाक्ये अल्पः इति पदम् असत्वचनार्थे नास्ति यतः अल्पः इति पदं मधु इति द्रव्यवाचकस्य विशेषणम् इति कृत्वा स्वयं द्रव्यवाचकं भवति | अल्पेन इति पदं न अद्रव्यवाचकम्, इत्यतः तस्य पदस्य '''करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य''' (२.३.३३ ) इति सूत्रेण पञ्चमी न विधीयते | वस्तुतः अल्पेन इति पदं मधुना इत्यस्य विशेषणम् इति कारणतः तृतीयाविभक्तिः एव जायते |</big>
अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) |एतत् पदं संज्ञापदम् अस्ति  |संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – अरण्य+ङि + तिलक+जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति |तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति ।'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९)  इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→'''  अरण्य+इ  इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति  |'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |


<big>यथा –</big>


<big>१) स्तोकान्मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः | आयासः न द्रव्यम् इति भावः | क्रियायाः परिनिष्पत्तिः यद्व्यापारादनन्तरं तत् कारकं करणम् इति कथ्यते | अत्र स्तोकात् अनन्तरं सः मुक्तः जातः इत्यतः स्तोकशब्दस्य करणसंज्ञा | करणसंज्ञायां प्राप्ते तृतीयां प्रबाध्य '''करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य''' (२.३.३३ ) इति सूत्रेण पञ्चमीविभक्तिः, विकल्पेन तृतीयाविभक्तिः अपि भवति |</big>
वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone)  |वन+ङि + कसेरुक +जस्  |


<big>२) अल्पान्मुक्तः, अल्पेन मुक्तः | लघुना आयासेन मुक्तः इत्यर्थः</big>


<big>३) कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः | कष्टेन आयासेन मुक्तः इत्यर्थः |</big>
यधि स्थिरः = युधिष्ठिरः  |यध्+ङि = स्थिर+सु |'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति।अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति |तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति।अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति |यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः।


<big>४) कतिपयान्मुक्तः, कतिपयेन मुक्तः | अकृत्स्नेन साधनेन इत्यर्थः |</big>


एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि  सर्वाणि पदानि संज्ञा-पदानि सन्ति।


<big>आ) '''दूरान्तिकार्थेभ्यो द्वितीया च''' ( २.३.३५) इति सूत्रेण असत्त्ववचनस्य दूर-अन्तिक-अर्थेभ्यः <u>द्वितीया, पञ्चमी, तृतीया, सप्तमी च</u> भवति | यथा - ग्रामस्य दूरं/ दूरात्/ दूरेण/दूरे वा मन्दिरः | गृहस्य अन्तिकम्, अन्तिकात्, अन्तिकेन,अन्तिके वा मन्दिरः |</big>




<big><u>'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९) इति सूत्रस्य उदाहरणानि</u> –</big>
'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् |हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् ।'''




<big><br />
यथा- युधिष्ठिरः, त्वचिसारः।
स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति |</big>


<big>१) स्तोकाद् मुक्तः = स्तोकान्मुक्तः, स्तोकाद् मुक्तः, स्तोकेन मुक्तः |</big>
<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक + ङसि + मुक्त + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते |</big>


<big>स्तोक + ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
त्वचिसारः = त्वचिसारः  |यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |त्वच्+ङि + सार+सु  |त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति।


<big>स्तोक + ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्यययोः लुक्‌ (लोपः) भवति स्म '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन, परन्तु '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् |</big>


<big>'''<u>स्तोक + ङसि</u>''' + मुक्त '''→''' इत्यस्मिन्‌ केवलं सु इत्यस्यैव लुक्‌ भवति न तु ङसि इत्यस्य → स्तोक +ङसि + मुक्त</big>
6)     दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |


<big>स्तोक + ङसि + मुक्त '''→''' '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.१.३९) इति | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति इत्यतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>


<big>स्तोक + ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् इत्येतेषां प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक +आत्+ मुक्त |</big>
'''क्तेनाहोरात्रावयवाः''' (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते ।अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति ।अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः |क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् || '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं—  '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |'''


<big>स्तोक + आत् + मुक्त '''→''' '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद् + मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा ''स्तोकान्मुक्त'' इति भवति |</big>
यथा—


<big>स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम् इत्यतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने |</big>
पूर्वाह्णे कृतं = पूर्वाह्णकृतम् |दिनस्य पूर्वभागे सम्पादितम् |पूर्वाह्ण+ङि + कृत+सु |पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्।


अपररात्रे कृतं = अपररात्रकृतम् |अपररात्र+ङि + कृत+सु |अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।


<big>एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण |</big>
एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |


<big><br />२) अन्तिकाद् ( समीपात्) आगतः = <u>समासः</u> '''→''' अन्तिकादागतः, <u>व्यस्तप्रयोगाः</u> '''→''' अन्तिकाद् आगतः, अन्तिकम् आगतः, अन्तिकेन आगतः, अन्तिके आगतः |</big>


<big>३) अभ्याशाद् (समीपात्) आगतः = अभ्याशादागतः, अभ्याशाद् आगतः, अभ्याशम् आगतः, अभ्याशेन आगतः, अभ्याशे आगतः | अभि + अश् (अशू व्याप्तौ) + घञ् = अभ्याशः ( समीपम् इत्यर्थः) |</big>
7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |


<big>४) दूराद् आगतः = दूरादागतः, दूराद् आगतः, दूरम् आगतः, दूरेण आगतः, दूरे आगतः |</big>


<big>५) कृच्छ्राद् ( कष्टात्) आगतः = कृच्छ्रादागतः, कृच्छ्राद् आगतः, कृच्छ्रेण आगतः |</big>
'''तत्र''' (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते  |तत्र इति अव्ययमेकपदं सूत्रम् |'''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति |'''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''


<big>६) विप्रकृष्टाद् ( दूरात्) आगतः = विप्रकृष्टादागतः, विप्रकृष्टाद् आगतः, विप्रकृष्टम् आगतः, विप्रकृष्टेन आगतः, विप्रकृष्टे आगतः |</big>
यथा—


<big>७) अल्पात् मुक्तः = अलपान्मुक्तः, अल्पाद् मुक्तः, अल्पेन मुक्तः |</big>
तत्र भुक्तं = तत्रभुक्तम् |तत्र +भुक्त+सु  |भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।


<big>८) कृच्छ्राद् ( कष्टात्) मुक्तः = कृच्छ्रान्मुक्तः, कृच्छ्राद् मुक्तः, कृच्छ्रेण मुक्तः |</big>
तत्र भुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।


<big>९) कृच्छ्राद् लब्धः = कृच्छ्राल्लब्धः, कृच्छ्राद् लब्धः , कृच्छ्रेण लब्धः|</big>


<big>१०) समीपाद् आगतः = समीपादागतः, समीपाद् आगतः, समीपम् आगतः, समीपेन आगतः, समीपे आगतः  |</big>
8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
<big> स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति |</big>
----


'''क्षेपे''' (२.१.४७) = क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— ''' सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''


==== '''<big>e)     सप्तमीत्पुरुषसमासः</big>''' ====
यथा—


अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः  | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति |अवतप्ते+ङि + नकुलस्थित+सु  |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति |परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति |अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति |'''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |समस्तपदं भवति अवतप्तेनकुलस्थितः ।


<big>अष्टाध्याय्यां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासस्य विषये एव उच्यते न तु षष्ठीतत्पुरुषसमासस्य विषये | तत्पश्चात् द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा, अन्ते षष्ठीतत्पुरुषस्य विषये उच्यते | अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्यामः | सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति | २.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् | क्रमेण परिशीलयाम |</big>
<big>1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


एवमेव


===== <big>'''सप्तमी शौण्डैः''' (२.१.४०)</big> =====
प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः |निन्दार्थे अस्ति।
<big>सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासश्च विकल्पेन भवति | शौण्डादिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, ''अन्तर् (सामान्यतया अधिकरणार्थे एव पठ्यते ) , अधि'', पटु, पण्डित, कुशल, चपल, निपुण |''' अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते | सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्पुरुषः समासः |'''</big>


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |</big>
भस्मनि हुतम् = भस्मनिहुतम् |भस्मे हवनं करोति  |निन्दार्थे अस्ति।




'''<u><big>उदाहरणानि</big></u>'''
9)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |अत्र समासः नित्यं भवति।


'''पात्रेसमितादयश्च''' ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति  |   समुदायः एव निपात्यते |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः |पात्रेसमितादयः प्रथमान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |'''


<big>अक्षेषु शौण्डः (skilled) = अक्षशौण्डः, अक्षेषु शौण्डः | अक्ष + सुप् + शौण्ड + सु |</big>
पात्रेसमितादिगणे बहवः शब्दाः सन्ति |अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति |तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति |यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |


<big>अक्षेषु धूर्तः ( cunning) = अक्षधूर्तः, अक्षेषु धूर्तः |</big>
यथा –


<big>काव्ये निपुणः = काव्यनिपुणः, काव्ये निपुणः |</big>
पात्रे समिताः = पात्रेसमिताः  |भोजनसमसे एव सङ्गताः, न तु कार्ये |यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति |'''पात्रेसमितादयश्च''' ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – पात्रे+ङि + समिता+जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति |परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति |


<big>शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |</big>
सम्+इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति।


<big>कार्ये कुशलः = कार्यकुशलः, कार्ये कुशलः |</big>
गेहे शूरः = गेहेशूरः |यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति |गेह+ङि + शूर+सु |प्रक्रिया यथापूर्वम् |


<big>तर्के कुशलः = तर्ककुशलः, तर्के कुशलः |</big>
गेहे नर्दी = गेहेनर्दी |गृहे एव यः गर्जति।


<big>गुहायां संवीतः ( covered) = गुहासंवीतः, गुहायां संवीतः |</big>
पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।'''


<big>ईश्वरे अधीनः = ईश्वराधीनः, ईश्वरे अधीनः | अस्य प्रक्रिया अग्रे प्रदर्शिता |</big>
पात्रेसमितादिगणः आकृतिगणः अस्ति  |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति |शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति |


<big>स्त्रीषु धूर्तः = स्त्रीधूर्तः, स्त्रीषु धूर्तः |</big>
'''समासविधायकसूत्रेषु योगविभागस्य कल्पना'''


<big>अक्षेषु कितवः ( dishonest) = अक्षकितवः, अक्षेषु कितवः |</big>


<big>अक्षेषु व्याडः ( malicious, mischievous) = अक्षव्याडः, अक्षेषु व्याडः |</big>
केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते |अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते |अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते |अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते।


<big>कर्मणि प्रवीणः = कर्मप्रवीणः, कर्मणि प्रवीणः |</big>
द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते |अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति |एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) , एतेषां सूत्राणां विषये अपि क्रियते ।


<big>पठने पटुः ( clever) = पठनपटुः, पठने पटुः |</big>


<big>सभायां पण्डितः = सभापण्डितः, सभायां पण्डितः |</big>
एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति –


<big>वाचि चपलः = वाक्चपलः वाचि चपलः |</big>
१)      वेदं विद्वान् = वेदविद्वान् |वेद +अम् + विद्वस्+सु |द्वितीयातत्पुरुषसमासः।


<big>तर्के कुशलः = तर्ककुशलः , तर्के कुशलः |</big>
२)     मदेन अन्धः = मदान्धः  |मद+टा+अन्ध+सु |तृतीयातत्पुरुषसमासः।


<big>शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |</big>
३)     धर्माय नियमः = धर्मनियमः  |धर्म +ङे+ नियम +सु  |चतुर्थीतीयातत्पुरुषसमासः।


<big><br />
४)     द्विजाद् इतरः = द्विजेतरः |द्विज+ङसि + इतर +सु |पञ्चमीतत्पुरुषसमासः।
शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | अस्मिन् विषये कारकसम्बद्धं किञ्चित् अध्येतव्यम् |</big>


५)      भुवने विदितः = भवनविदितः |संसारे यः प्रसिद्धः ।भवन +ङि + विदित +सु |द्वितीयातत्पुरुषसमासः।


<big>यथा —</big>




<big>अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण | तत्पश्चात् '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |</big>
'''f)      षष्ठीतत्पुरुषसमासः'''


अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति |तत्पश्चात् कर्मधारयस्य विषये उक्तम् |अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य-२.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति |


<big>'''अधिरीश्वरे''' ( १.४.९७) = स्वस्वामिभावसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् | स्वस्वामिसम्बन्धार्थे वर्तमाने अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | ईश्वरः स्वामी, सः च स्वम् अपेक्षते | स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति | तत्र कदाचित् स्वामिनः कर्मप्रवचनीययुक्ते सप्तमी भवति, कदाचित् स्वस्य |</big>
षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति |अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति |इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति |एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति।




'''<big>यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी</big>''' <big>( २.३.९) =</big> <big>यसमात् अधिकं यस्य च ईश्वरवचनं तत्र कर्मप्रवचनीयैर्युक्ते सप्तमी विभक्तिर्भवति | यस्मात् आधिक्यं सूचितं भवति अथवा यस्य ऐश्वर्यं अर्थात् ईश्वरत्वं, सूचितं भवति, तस्य सप्तमीविभक्तिः भवति कर्मप्रवचनीययुक्ते | ऐश्वर्यार्थे स्ववाचकात् अथवा स्वामिवाचकात् , द्वयोर्मध्ये एकस्मात् सप्तमीविभक्तिः भवितुम् अर्हति | ईश्वरवचनस्य नाम यस्मिन् सामर्थ्यं, स्वामित्वं वर्तते | यस्य चेश्वरवचनमिति स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमीविभक्तिः भवति | यस्य ईश्वरत्वम् उच्यते, तस्मिन् अर्थे या सप्तमी भवति सा स्ववाचकात्, स्वामिवाचकात् च पर्यायः भवति | इदं सूत्रं कर्मप्रवचनीययुक्ते द्वितीयायाः अपवादः |</big>
यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति |'''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः।




<big>यथा –</big>
यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति  |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी'''(२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति |अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः |अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८)  इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति |तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८)  इति सूत्रं उक्तम् |




<big><u>स्वामिवाचकात् सप्तम्याः उदाहरणम् ( यस्य ईश्वरत्वं सूचितम् )</u> –</big>


<big>अधि रामे भूः | ''पृथिवी श्रीरामस्य अधिकारे अस्ति |'' अस्मिन् उदाहरणे अधिः इति शब्दः स्व इत्यस्य पर्यायवाची अस्ति | अधि इति शब्दः स्वस्वामिभावस्य द्योतकः इत्यतः '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति | अधि इति कर्मप्रवचनीययोगे राम इति स्वामिवाचकशब्दात् '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण सप्तमीविभक्तिः भूत्वा रामे इति भवति | भूमेः उपरि स्वामित्वं सूचनार्थम् अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | रामे एव स्वामित्वम्, ईश्वरवचनत्वम् अस्ति इत्यतः रामशब्दात् सप्तमी जायते | भू शब्दस्य प्रथमाविभक्तौ रूपाणि भवन्ति भूः, भुवौ, भुवः इति |</big>
'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।'''




<big><u>स्ववाचकात् सप्तम्याः उदाहरणम् (''यस्मात् आधिक्यं सूचितम्'' )</u> –</big>
अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।




<big>'''अधि भुवि रामः''' | ''श्रीरामः पृथिव्याः स्वामी इत्यर्थः'' | अस्मिन् उदाहरणे अधि इति शब्दः स्वामिनः रामस्य पर्यायवाची अस्ति | भू इति प्रातिपदिकं भूमिः इत्यस्मिन् अर्थे पृथिव्याः वाचकः अस्ति | भू इति शब्दः स्ववाचकः, भूमेः स्वामी रामः | स्वस्वामिभावसम्बन्धे द्योत्ये अधि इति शब्दस्य '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति | अधि इति कर्मप्रवचनीययोगे भू इति स्ववाचकशब्दात् '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण सप्तमीविभक्तिः भूत्वा भुवि इति भवति | भू इति स्वम् इत्यस्य उपरि रामस्य स्वामित्वं सूचितम् इत्यतः भू शब्दात् सप्तमी भवति | <u>''अधि भुवि रामः इत्यत्र सप्तमीतत्पुरुषसमासः न भवति |''</u></big>
आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति।




<big><u>अन्यानि उदाहरणानि</u> –</big>
यथा - राज्ञः पुरुषः = राजपुरुषः |राजन् +ङस् +पुरुष+सु  |




<big>१) अधि ब्रह्मदत्ते पञ्चालाः | पञ्चालाः ब्रह्मदत्तस्य अधिकारे अस्ति | ब्रह्मदत्तः स्वामी, पञ्चालाः स्वाः | अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे स्वामिनः ब्रह्मदत्तस्य सप्तमी भवति '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' (२.३.९) इति सूत्रेण |</big>
'पुरुष + सु+राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् ।




<big>२) अधि पञ्चालेषु ब्रह्मदत्तः | अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे पञ्चाला इति स्ववाचकात् सप्तमी भवति '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण | पञ्चालेभ्यः एव ब्रह्मदत्तस्य स्वामित्वं वर्तते <u>|</u></big>
'पुरुष + सु+राजन् + ङस्‌ ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते  |'''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते ।




<big>३) अधि ईश्वरे प्रपञ्चः | ईश्वरः इति शब्दात् स्व-स्वामिभावसम्बन्धः ज्ञायते अतः अधिः इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण | अधि इति शब्दस्य योगे स्वामिनः ईश्वरस्य सप्तमी भवति '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण |</big>
'पुरुष + सु+राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण ।




<big>४) अधि प्रपञ्चे ईश्वरः | अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे प्रपञ्च इति स्ववाचकात् सप्तमी भवति '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण | प्रपञ्चात् एव ईश्वरस्य स्वामित्वं वर्तते <u>|</u></big>
'पुरुष + सु+राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन  |अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति।




<big><u>प्रकृतसमाससूत्रस्य उदाहरणम्</u> –</big>
पुरुष +राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति  |अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति   |अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति  |अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति ।




<big>१) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति |</big>
राजन् + पुरुष →'''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति  |अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव  | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति।


<big><br />अधि ईश्वरे भूः = समासः – ईश्वराधीना भूः, व्यस्तप्रयोगः – अधि ईश्वरे भूः |</big>


<big>अलौकिकविग्रहः – ईश्वर + ङि + अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप्-प्रत्यययोः लुक् भवति | ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |</big>
राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण→ राज + पुरुष।




<big>अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः'''( ५.४.७) इति सूत्रेण 'अषडक्ष' ( यस्य षड् नेत्राणि न सन्ति) , 'आशितङ्गु' ( स्थलं यत्र गावः भुञ्जते), 'अलङ्कर्म' ( कर्मणे पर्याप्तः) , 'अलम्पुरुषः' ( पुरुषाय पर्याप्तः) एतेभ्यः शब्देभ्यः, तथा च <u>'अधि'</u> यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे '''ख''' इति तद्धितान्तप्रत्ययः भवति  | अतः ईश्वराधि इति समासे अधि इति पदम् उत्तरपदे अस्ति इत्यतः खप्रत्ययः विधीयते '''→''' ईश्वराधि + ख '''→ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय- आदेशाः भवन्ति  | अतः '''''ख्''''' इत्यस्य स्थाने '''ईन्''' इति आदेशः भवति |</big>
राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  |उत्तरपदम् अस्ति  पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते |अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  |तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः।




<big>अतः ईश्वराधि + ईन् + अ '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध् + ईन '''→''' ईश्वराधीन इति भवति | अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति |</big>
राज + पुरुष  → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे।




<big>२) अधि रामे भूः = रामाधीना भूः</big>, <big>अधि रामे भूः</big> <big>|</big>
राज + पुरुष +सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन |'''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति |अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  |राजपुरुषर् इति भवति |अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् |अतः  राजपुरुषः इति समस्तपदं सिद्धम् |सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  |तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते।




<big>३) अधि राजनि प्रजाः = राजाधीनाः प्रजाः, अधि राजनि प्रजाः</big> <big>|</big>
ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः  |




<big>अलौकिकविग्रहः = अधि + राजन् + ङि इति | सुप्प्रत्ययस्य लोपानन्तरं राजन् + अधि इति प्रातिपदिकं भवति | अधुना राजन् + अधि इति स्थितौ राजन् इति प्रातिपदिकसंज्ञकं पदान्ते च अस्ति इति कृत्वा '''नलोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नकारस्य लोपः स्यात् | राजन् + अधि इत्यत्र नकारस्य लोपः भूत्वा राज + अधि इति भवति | '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रेण दीर्घत्वं भूत्वा राजाधि इति भवति वा इति प्रश्नः? किमर्थम् अयं प्रश्नः उदेति इति चेत् '''नलोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इति सूत्रं तु त्रिपाद्याम् अस्ति, अतः तस्य कार्यानन्तरम् '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रस्य कार्यं कथं वा भवितुम् अर्हति? अत्र '''पूर्वत्रासिद्धम्''' ( ८.४.१) इति अधिकारेण '''नलोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इति सूत्रस्य कार्यम् असिद्धम् भवति खलु '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रस्य दृष्ट्या | एवञ्चेत् कथम् '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रेण दीर्घत्वं भूत्वा राजाधि इति भवति?</big>
आत्मनः ज्ञानम् = आत्मज्ञानम् |आत्मन्+ङस् + ज्ञान+सु  |प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  |आत्मज्ञान +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति  |


<big>समाधानं यत् अत्र एकं नूतनं सूत्रं ज्ञातव्यं भवति – '''नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति''' (८.२.२)</big> <big>|</big>


मनसः विकारः = मनोविकारः  |मनस् +ङस् + विकार+सु  | प्रक्रिया यथापूर्वम् |मनस् +विकार  इति स्थितौ , '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  |मनर्+विकार इति भवति |अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो+विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः ।


<big>'''नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति''' (८.२.२) = नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, '''न अन्यत्र''' | सुप्-विधिः नाम सुप्-प्रत्ययस्य स्थाने उत सुप्-प्रत्यये परे जायमानः विधिः | एतादृशस्य विधेः कृते '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | स्वर-विधिः नाम येन विधिना स्वरस्य उदात्तत्वम् / अनुदात्तत्वम् / स्वरितत्वम् निर्णीयते, सः विधिः | एतादृशस्य विधेः कृते '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | संज्ञाविधिः नाम संज्ञासूत्राणि इत्यर्थः | संज्ञासूत्राणां कृते '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | कृन्निमित्तकः तुग्विधिः इत्यत्र '''ह्रस्वस्य पिति कृति तुक्''' ( ६.१.७१) इति सूत्रेण उक्तः तुगागमः इत्यर्थः | अनेन तुगागमस्य कृते '''नलोपः प्रातिपदिकान्तस्य''' इत्यनेन कृतः नकारलोपः असिद्धः भवति | सुब्विधिः, स्वरविधिः, संज्ञाविधिः, कृति-तुक्-विधिः इत्येतान् विहाय अन्यत्र सर्वत्र '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रस्य कार्यम् असिद्धं न भवति पूर्वत्रिपादिसूत्रं प्रति वा सपादसप्ताध्यायीं प्रति | इदं सूत्रं '''पूर्वत्रासिद्धम्''' ( ८.४.१) इति सूत्रस्य नियमनं करोति येन सपादसप्ताध्यायीस्थानि सूत्राणि प्रति वा पूर्वत्रिपादीस्थानि सूत्राणि प्रति वा नकारलोपः असिद्धः भवति केवलं सुब्विधौ, स्वरविधौ, संज्ञाविधौ, कृति तुग्विधौ च न अन्यत्र इति | नस्य लोपो नलोपः षष्ठीतत्पुरुषः | सुप् च, स्वरश्च, संज्ञा च, तुक् च तेषामितरेतरद्वन्द्वः, सुप्स्वरसंज्ञातुकः, तेषां विधयः, सुप्स्वरसंज्ञातुग्विधयः, षष्ठीतत्पुरुषः , तेषु सुप्स्वरसंज्ञातुग्विधिषु | न लोपः प्रथमान्तं, सुप्स्वरसंज्ञातुग्विधिषु सप्तम्यन्तं, कृति सप्तम्यन्तं त्रिपदमिदं सूत्रम् | '''पूर्वत्रासिद्धम्''' (८.४.१) इत्यस्मात् असिद्धम् इति पदस्य लिङ्गपरिणामं कृत्वा असिद्धः इति अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति असिद्धः''' '''|'''</big>


<big>प्रकृतस्थितौ</big> <big>राज + अधि इत्यत्र '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रस्य कार्यं न वा सुप्विधिः, न वा स्वरविधिः, न वा संज्ञाविधिः, न वा कृति-तुक्-विधिः इति कृत्वा '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रस्य कार्यम् असिद्धं न भवति '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रस्य दृष्ट्या | '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रं तु '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रस्य कार्यम् द्रष्टुं शक्यते इति कृत्वा '''राजाधि''' इति रूपं प्राप्यते '''अकः सवर्णे दीर्घः''' ( ६.१.१०१) इति सूत्रस्य कार्यानन्तरम् | तत्पश्चात् '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः'''( ५.४.७) इति सूत्रेण ख इति प्रत्ययः विधीयते; तद्धितप्रक्रिया च भूत्वा राजाधीन इति प्रातिपदिकं निष्पद्यते | सुप्प्रत्ययस्य योजनान्तरं राजाधीनः इति समासः सिद्ध्यति |</big>


सतां सङ्गतिः = सत्सङ्गतिः  |सत्+आम् +सङ्गति+सु  |


<big>यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः भवति | तथा सति अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति | परन्तु अधि इति शब्दः तु शौण्डादिगणे पाठितः इत्यतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति | यदि अव्ययीभावसमासः इष्यते तर्हि अधीश्वरम् इति अव्ययीभावसमासः भवति |</big>


<big>अन्तर् इति शब्दः अव्ययम् अस्ति | अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते | अन्तर् इति शब्दस्य अधिकरणकत्वमात्रवृत्तित्वे तु विभक्त्यर्थे॑ नित्यमव्ययीभावः | अन्तर् इत्यस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम् | वने इति (मध्ये) = अन्तर्वणम् वसति इति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन अव्ययीभावसमासः एव भवति |</big> <big>अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा वने इति = ''अन्तर्वणम्'' ( in the middle of the forest) इति अव्ययीभावसमासः विभक्त्यर्थे भवति | रामः अन्तर्वणे/अन्तर्वणम् वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वणम् इति समासः निष्पन्नः अस्ति | अतः अन्तर्वणम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते | अन्तर्वणम् इत्यत्र णत्वं भवति '''प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि''' ( ८.४.५) इति सूत्रेण | अनेन सूत्रेण प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति | प्र प्रवणे यष्टव्यम् | निर्निर्वणे प्रतिढीयते | अन्तर् अन्तर्वर्णे | शर शरवणम् | इक्षु इक्षुवणम् | प्लक्ष प्लक्षवणम | आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम् | खदिर खदिरवणम् | पीयूक्षा पीयूक्षावणम् |</big>
'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति |अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''स्वमोर्नपुंसकात्‌''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति |अनुवृत्ति-सहितसूत्रम्‌—  '''नपुंसकात् अतः अङ्गात्  स्वमोः अम् |'''


<big>अन्तः शब्दोऽत्र पठ्यते, तद्योगेऽवयविनः आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः | अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्, वने इति | अत्र ''''प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि''' ( ८.४.५)' इति सूत्रेण णत्वम् | ''वने अन्तः (अन्तर्) = वनान्तः'' ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | यथा रम्यः वनान्तः (वनप्रदेशः forest) | वनप्रदेशः रमणीयः इति अर्थः | वने अन्तः इत्यत्र वन्तान्तः इति अधिकरणार्थे नास्ति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा अन्तर् वने = अन्तर्वणम्, अन्तर् वने |</big>




'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति |अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  |'''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः |'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः |अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।'''


<big>एवमेव अधि इति शब्दः</big> <big>यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा स्त्रीषु इति = ''अधिस्त्रि'' इति अव्ययीभावसमासः विभक्त्यर्थे भवति | यदि अधि इति शब्दः आधेयप्रधानः भवति तर्हि तत्पुरुषसमासः भवति | यथा अधि ईश्वरे = ''ईश्वराधीनः'' इति सप्तमीतत्पुरुषसमासः'', विकल्पेन'' ईश्वरे अधि इति | अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम् |</big>
'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  |हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  |'''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  |'''संहितायाम्‌ (६.१.७१)''' इत्यस्य अधिकारः  |अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |'''




----<big><br />
'''षष्ठीतत्पुरुषसमासस्य अपवादाः'''


2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big><big><br /></big>
===== <big>'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१)</big> =====
<big>सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव इदं सूत्रं कृतं पाणिनिना | सिद्धः इत्युक्ते उत्पन्नो ज्ञातो वेत्यर्थः | सिद्धश्च शुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः | सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्पुरुषः समासः |'''</big>


'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः |आहत्य अत्र सप्तसूत्राणि सन्ति |एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति |एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति |तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे  |


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |</big>


लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते |परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते  |एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।


<big><br />
यथा—</big>


<big>साङ्काश्ये( city) सिद्धः ( accomplished, attained) = साङ्काश्यसिद्धः (साङ्काश्ये उत्पन्नः) , साङ्काश्ये सिद्धः | साङ्काशय + ङि + सिद्ध +सु |</big>
1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।


<big>काम्पिल्ये (देशविशेषः) सिद्धः = काम्पिल्यसिद्धः, काम्पिल्ये सिद्धः |</big>
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  |एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः |एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् |एकदेशः अस्य अस्ति इति  एकदेशी, तेन एकदेशिना |एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''


<big>आतपे शुष्कः (dry) = आतपशुष्कः, आतपे शुष्कः |</big>


<big>छायायां शुष्कः = छायाशुष्कः, छायायां शुष्कः |</big>


<big>स्थाल्यां पक्वः ( matured, cooked) = स्थालीपक्वः , स्थाल्यां पक्वः |</big>
अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>कुम्भ्यां पक्वः = कुम्भीपक्वः, कुम्भ्यां पक्वः |</big>


<big>घटे पक्वः = घटपक्वः, घटे पक्वः  |</big>
सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति  |अवयववाचकस्य प्रथमा भवति |यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति |मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |


<big>चक्रे बन्धः (bond) = चक्रबन्धः, चक्रेबन्धः, चक्रे बन्धः | अस्मिन् समासे '''बन्धे च विभाषा''' ( ६.३.१३) इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुग्भवति विकल्पेन | अतः चक्रेबन्धः, चक्रबन्धः इति रूपद्वयं सिद्धयति समासपक्षे | व्यस्तप्रयोगे तु चक्रे बन्धः इति |</big>
यथा –


<big>हस्ते बन्धः = हस्तेबन्धः, हस्तबन्धः, हस्ते बन्धः |</big>
मम पुस्तकं =  मत्पुस्तकम्   |षष्ठीतत्पुरुषसमासः अस्ति ।


<big>'''बन्धे च विभाषा''' ( ६.३.१३) = हलन्तात् अदन्तात् सप्तम्याः विकल्पेन अलुक् भवति बन्धे उत्तरपदे परे | बन्धः इति घञन्तशब्दः | बन्धे सप्तम्यन्तं, चाव्ययं, विभाषा प्रथमान्तम् | '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इत्यस्मात् सूत्रात्  हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात् सप्तम्याः विभाषा अलुगुत्तरपदे बन्धे च''' |</big>
राज्ञः हस्तः = राजहस्तः  |षष्ठीतत्पुरुषसमासः अस्ति ।


<nowiki>*</nowiki><big>सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्नः इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे वाक्यं भवति सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |</big>
राज्ञः पादः = राजपादः  |षष्ठीतत्पुरुषसमासः अस्ति ।
----


गुरोः चरणः = गुरुचरणः  |षष्ठीतत्पुरुषसमासः अस्ति ।


3) <big>निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |</big>


सर्वत्र अवयविवाचकस्य षष्ठी भवति  |यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण |षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति  |तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् |अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  |षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |


===== <big>'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२)</big> =====
<big>निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते | सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति |  व्याख्यानात् ज्ञायते यत् सूत्रे अर्थग्रहणं क्रियते इत्यतः काकस्य पर्यायपदानाम् अपि ग्रहणं भवति | अयं समासः नित्यः नास्ति यतोहि व्यस्तप्रयोगे अपि निन्दा गम्यते, तदर्थं विग्रहे '''इव''' इति शब्दप्रयोगः क्रियते | ध्वाङ्क्षेण तृतीयान्तं, क्षेपे सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्पुरुषः समासः |'''</big>


कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण |परन्तु अत्र पूर्वकायः इति समासः इष्यते |तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् |अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते।


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |</big>


यथा –


<big>'''<u>उदाहरणानि</u>'''</big>


पूर्वं कायस्य = पूर्वकायः  |काय+ङस् + पूर्व+सु  |'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण |अतः पूर्व इति पदस्य पूर्वनिपातः भवति |


<big>१) तीर्थे ( गुरुकुले) ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | ध्वाङ्क्षः = काकः; काकः इव यः गुरुकुले चिरं न तिष्ठति सः तीर्थध्वाङ्क्षः इत्युच्यते | तीर्थध्वाङ्क्षः नाम अनवस्थितः इत्यर्थः | यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः ब्रह्मचारी / छात्रः एकस्मिन् गुरुकुले वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तादृशः चञ्चलतां प्रदर्शयति इत्यतः तस्य तुलना काकेन सह क्रियते |</big>


<big>तीर्थ + ङि + ध्वाङ्क्ष + सु इति अलौकिकविग्रहवाक्यम् |</big>
अपरं कायस्य = अपरकाय:  |काय+ङस् +अपर+सु  |


<big><br />२) तीर्थे काकः इव = तीर्थकाकः, तीर्थे काकः इव (लोलुपत्वात् ) | तीर्थ + ङि + काक+सु |</big>
अधरं कायस्य = अधरकायः।


<big><br />३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः | तीर्थ + ङि + वायस + सु | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इत्यर्थः | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते |</big>


<big><br /></big>
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्?


<big>सूत्रे क्षेपे इति किमर्थम् उक्तम् ?</big>


एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति |यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति |यथा पूर्वं नाभेः कायस्य इति वाक्यम्  |अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः |अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति।


<big>क्षेपे नाम निन्दायाम् इत्यर्थः | इव इति शब्दः उपमानस्य द्योतकः इत्यतः विग्रहवाक्ये इव इति शब्दस्य उल्लेखः भवति निन्दां ज्ञापयितुंं; परन्तु समासे इव इति शब्दस्य श्रवणं नास्ति | यत्र निन्दायाः प्रतीतिः ( ज्ञानं) नास्ति तत्र समासः न भवति |</big>
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?  


<big>यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इत्यर्थः | अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते, निन्दा न ज्ञायते इत्यतः समासः न भवति, केवलं व्यस्तप्रयोगः एव शक्यते | विग्रहवाक्ये इव इति शब्दप्रयोगेण व्यस्तप्रयोगे अपि निन्दा गम्यते इत्यतः अयं समासः नित्यः नास्ति |<br /></big>
एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  |अवयवी एकवचनान्तः भवेत्  |एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति |यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति ,  अतः समासः न भवति |पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः।
----




<big>4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन (कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |</big>
'''सर्वोऽप्येकदेशोऽह्ना समस्यते''',  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति |अर्थात् यद्यपि पूर्वोक्तान् ( पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते |तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् |अस्मिन् सूत्रे साय+ अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति |तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति |अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  |




===== <big> '''कृत्यैर्ऋणे''' (२.१.४३)</big> =====
अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति |अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति।
<big>सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | '''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, केलिमर्''' इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणम् इष्यते न तु अन्येषाम् इति उक्तं भाष्ये | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः | अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः भवति | यत् अवश्यदातव्यं, अवश्यकर्तव्यं भवति तत् ऋणम् इत्युच्यते | ऋणम् इति शब्दस्य ग्रहणं नियोगस्य ( निश्चितकालस्य) उपलक्षणार्थम् | नियोगः नाम निश्चितकालस्य बोधः | यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यकर्तव्यं अवश्यदातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति | '''यत्र अवश्यकर्तव्यम् अवश्यदातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत्प्रत्ययान्तेन सह सप्तम्यन्तस्य पदस्य समासः भवति |''' `कृत्यैः` इति बहुवचनमत्र विवक्षितं, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन | कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः |'''</big>




<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, इत्यतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |</big>
मध्यम् अह्नः = मध्याह्नः  |


अलौकिकविग्रहः →अहन् +ङस् +मध्य +सु  |पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य+अहन् इति भवति |'''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |


<big><br />'''यत्प्रत्ययेनैव समास इष्यते''' इति वार्तिकेन प्रकृतसूत्रं यत्प्रत्ययान्तेन सुबन्तेन सहैव भवति न तु अन्येषां कृत्यप्रत्ययानां योगे |</big>




<big><br /></big>१)<big>  मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्), मासे देयम् ऋणम् | यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् | इदम् अवश्यदातव्यम् इत्यस्य उदाहरणम् |</big>
अधुना '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  |अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति , अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण  उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति  |मध्य+ अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  |अत मध्य + अह्न् + अ इति भवति → मध्य+अह्न इति भवति |अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |


<big><br />
मास + ङि + देय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण केवलं पूर्वपदस्य विभक्तेः अलुग्, अतः उत्तरपदस्य विभक्तेः लोपः भवत्येव | देय + सु इत्यत्र सु इत्यस्य लोपः भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सूत्रेण | मास + ङि + देय इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |</big>


अपरं अह्नः = अपराह्नः।


<big><br />सम्प्रति मास + इ + देय → '''आद्गुणः''' (६.१.८७) इत्यनेन गुणसन्धिः भवति → मासेदेय इति प्रातिपदिकं निष्पन्नम् |</big> <big>अग्रे सुबुत्पत्तिः</big> <big>भूत्वा</big> <big>मासेदेय</big> <big>+</big> <big>सु → मा</big><big>से</big><big>देयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं '''ऋणम्''' इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति मासे देयम् ऋणम् इति  |</big><big><br /></big>


एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति |रात्रि+ङस् +मध्य+सु  |मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते |अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  |


<big><br />देयम् इति पदं कथं निष्पन्नं भवति?</big>


<big><br />
मध्यरात्रि+ अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति |अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति ।
दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | दा + यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परे '''→''' दी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे + य = देय इति प्रातिपदिकम् | तस्मात् देयः, देया, देयम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति | यत्प्रत्ययः सामान्यतया कर्मार्थे भावार्थे च भवति |</big>


<big>सामान्यतया अस्माकम् अवगमनं यत् कृत्यप्रत्ययाः विध्यर्थे (आज्ञार्थे), प्रेरणार्थे च प्रयुक्ताः इति | परन्तु कृत्यप्रत्ययानां बहवः अर्थाः सन्ति इति ज्ञातव्यम् | सामान्यतया कृत्यप्रत्ययाः कर्मसामान्ये भावसामान्ये वा प्रयुज्यन्ते | स्मर्तव्यं यत् कृत्यप्रत्ययानां विशेषार्थाः अपि सन्ति इति |</big>


'''<u><big>कर्मसामान्ये कृत्यप्रत्ययानां प्रयोगः</big></u>'''
पश्चिमं रात्रेः = पश्चिमरात्रः  |यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् |




<big>कृत्यप्रत्ययाः सकर्मकप्रयोगे कर्मसामान्यं दर्शयितुं प्रयुज्यन्ते |</big>
'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे  |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य |यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः  |'''ढे लोपोऽकद्र्वाः'''   ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः  |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः  |'''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते'''  |    


<big>यथा - पठनीया = पठ्यते सा | रामेण कथा पठनीया | अस्मिन् वाक्ये आज्ञारूपेण पठनं नेष्यते, अत्र तु कर्मसामान्ये प्रयोगः कृतः | अर्थात् रामेण कथा पठ्यते इति कर्मणि प्रयोगे | रामः कथां पठति इति कर्तरि प्रयोगे |</big>


2)     अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।


<big><u>'''भावसामान्ये कृत्यप्रत्ययानां प्रयोगः'''</u></big>
'''अर्धं नपुंसकम्''' (२.२.२) <sub>=</sub> अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति |एतद् सूत्रं षष्ठीसमासापवादः अस्ति  |अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति |तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते |अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''


<big>कृत्यप्रत्ययाः अकर्मकप्रयोगे भावसामान्यं दर्शयितुं प्रयुज्यन्ते | यथा - हसनीयम् = हसनस्य भावः | अर्थात् रामेण हसनीयम् | रामेण हस्यते | रामः हसति |</big>


अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति।


'''<u><big>विशेषार्थे कृत्यप्रत्ययानां प्रयोगाः</big></u>'''


‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति |समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति |अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति |अत्र अमरकोशः एव प्रमाणम् |यदा किमपि वस्तु छिद्यते,  कर्त्यते तदा भागद्वयं भवति |उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति |यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः |नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन |यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् |यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति |षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची।


<big>कृत्यप्रत्ययानाम् अन्ये अपि अर्थाः सन्ति –</big>


अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>१)   '''<u>प्रेषः इति एकः अर्थः</u>''' –</big>


<big>अ)  प्रेषणम् (दिशादर्शनं, प्रेरणं, कार्ये संयोजनम्) – भवता घटः करणीयः |</big>
यथा—


<big>आ) विधिः(आज्ञा) – भवता स्थातव्यम् | अर्थात् भवान् तिष्ठेत् |</big>
अर्धं पिप्पल्याः = अर्धपिप्पली |पिप्पल्याः अर्धः भागः |यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते |तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता  |


<big>२)   अतिसर्गः (यथेच्छं कार्यस्य अनुमतिः) – भवता क्षीरं पातव्यम् |</big>


<big>३)   प्राप्तकालः (क्रियायाः उचितसमयप्राप्तेः निर्देशः) – बालकेन उत्थातव्यम् |</big>
अलौकिकविग्रहः → पिप्पली+ङस् +अर्ध+सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते |अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च |अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् |अर्धपिप्पली इति समासः।




<big>२) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः), पूर्वाह्णे गेयं सामम् | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | अधिकारिणि अवश्यकर्तव्यता अस्ति | अधिकारिणा अवश्यं पूर्वाह्णे सामवेदः गातव्यः वेदानुरोधेन | इदम् अवश्यकर्तव्यम् इत्यस्य उदाहरणम् |</big>
अर्धं शरीरस्य = अर्धशरीरम् |अयं समासः नपुंसकलिङ्गे भवति ।


अर्धम् आसनस्य = अर्धासनम् |अयं समासः नपुंसकलिङ्गे भवति ।


<big>पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व +सु +अहन्+ सु '''|''' अत्र '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति | अस्य सम्पूर्णप्रक्रिया अग्रे द्रक्ष्यामः |</big>




<big>पूर्वाह्ण + ङि + गेय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः पूर्वाह्ण + ङि + गेय + सु इत्यत्र पूर्वाह्ण + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |</big>
3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।


<big><br />
अधुना पूर्वाह्ण + इ + गेय → '''आद्गुणः''' इत्यनेन गुणसन्धिः भवति → पूर्वाह्णेगेय इति भवति |</big> <big>अग्रे सुबुत्पत्तिः</big> <big>भूत्वा</big> <big>पूर्वाह्णेगेय +</big> <big>सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  |</big> <big>समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयं सामम् इति  |</big>




<big><br />
'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् |अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।'''
गेयम् इति पदं कथं निष्पन्नं भवति?</big>


<big><br />
गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण | अनेन सूत्रेण उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | अतः गा इति भवति | अग्रे गा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | गा + यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परे '''→''' गी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे + य = गेय इति प्रातिपदिकम् | तस्मात् गेयः, गेया, गेयम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति |</big>


<big>३) संवत्सरे देयम् ॠणम् = संवत्सरदेयम् ऋणं, संवत्सरे देयम् ऋणम् |</big>
अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।




<big>'''''मासे देया भिक्षा''''' इत्यत्र अयं समासः न भवति यद्यपि देया इति यत्प्रत्ययान्तः शब्दः यतोहि भिक्षा दातव्या इति अनिवार्यता नास्ति | अतः यत्र अवश्यंभावः भवति तत्रैव अयं समासः विधीयते न अन्यत्र |</big>
अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्?
----


उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति |षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति |षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते ।


<big>'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे '''कृदन्ते उत्तरपदे''' सप्तम्याः बहुलम् अलुग् भवति | अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् कार्यं नित्यं भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् न भवति | तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् | '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌ — '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''</big>


यथा –


<big>बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –</big>
द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण ।अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति  |द्वितीय+अम् + भिक्षा+ ङस्  इति अलौकिकविग्रहः |पक्षे  भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति |




<big><br />
तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति  |तृतीय+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे   भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति।
'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''</big>


'''''<big>विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति</big>''''' '''<big>॥</big>'''


चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति  |चतुर्थ+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे    भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति।


<big>अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति, कुत्रचित् नित्यं भवति, कुत्रचित् न भवति, कुत्रचित् अन्यदेव इत्युक्तम् | यथा – मासेदेयं, पूर्वाह्णेगेयम् इति उदारहरणद्वये सप्तम्याः अलुग् दृश्यते, संवत्सरदेयम् इति अन्तिमे उदाहरणे अलुग् न दृश्यते यतोहि '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रे बहुलग्रहणात् |</big>


तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण  |अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति  |तुर्य+अम् + भिक्षा+ ङस्  इति अलौकिकविग्रहः |पक्षे   भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति।


<big>'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रस्य अन्यानि उदाहरणानि -</big>




<big>१) स्तम्बे रमते = स्तम्बेरमः ( गजः), स्तम्बरमः | अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमीतत्पुरुषसमासस्य | स्तम्बः = clump of grass. अर्थात् तृणस्य गुच्छं दृष्ट्वा यः रमते, सः स्तम्बेरमः | यथा गजः, धेनुः इत्यादयः | स्तम्ब + ङि + रम + सु | रमः इति अच्प्रत्ययान्तः शब्दः | अच् प्रत्ययः कृत्प्रत्ययः | रम् इति धातुतः अच् इति प्रत्ययः विधीयते चेत् रमः इति शब्दः निष्पन्नः भवति | अस्मिन् उदाहरणे '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण पूर्वपदे सुब्लुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम् |</big>
4)     प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |


<big>२) कर्णे जपति = कर्णेजपः ( informer), कर्णजपः  | अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमीतत्पुरुषसमासस्य | अस्मिन् उदाहरणे '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण पूर्वपदे सुब्लुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम् |</big>


<big>३) कुरुषु चरति = कुरुचरः, कुरुषु चरति | इदं समासः उपपदसमासः अस्ति, अस्य विषये अग्रे पठिष्यामः | केवलं स्मर्तव्यं यत् अस्मिन् समासे सुप् प्रत्ययस्य लुग् अभवत् यतोहि '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रे बहुलग्रहणात् | चर् इति धातुतः अच् इति कृत्प्रत्ययः विधीयते चेत् चरः इति पदं निष्पन्नम् |</big>
'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने |प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् |एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति |यदि '''द्द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' ( २.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति |किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |।'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |'''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।'''
----


अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>
----


'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः'''(२.१.२४) इति सूत्रस्य अपवादः अस्ति  |यदि '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति ।


<big>5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यः भवति |</big>


===== <big> '''संज्ञायाम्''' (२.१.४४)</big> =====
यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
<big>संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | <u>संज्ञा नाम समुदायस्य उपाधिः (नामकरणं) भवति</u> | सज्ञायाम् इति सप्तम्यन्तमेकपदम् इदं सूत्रम् | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः तथापि अयं समासः नित्यः यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते; समासानन्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते | संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते इत्यतः समासाभावपक्षः न भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्पुरुषः समासः |'''</big>




<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |</big>
'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात्?




यथा—</big>
उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति  |प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति ।


<big>१) अरण्येतिलकाः (</big><small>Wild sesame growing in a forest</small><big>) | अरण्येतिकलाः इति संज्ञापदम् | संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – अरण्य + ङि + तिलक + जस् '''→ संज्ञायाम्''' (२.१.४४) इति सूत्रेण समासविधानं भवति | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अरण्य + ङि इत्यत्र अरण्य इति अदन्तात् उत्तरस्याः सप्तम्याः ( ङि) अलुक् भवति संज्ञायाम् | तिलक + जस् इति उत्तरपदस्य जस् इति प्रत्ययस्यैव लोपः भवति | '''→'''  अरण्य + इ + तिलक '''→''' गुणसन्धिं कृत्वा अरण्येतिलक इति प्रातिपदिकं निष्पन्नम् | तत्पश्चात् सुब्विधानं कृत्वा अरण्येतिलकाः इति पदं निष्पन्नम् |</big>


<big>२) वनेकिंशुकाः ( anything found unexpectedly) | वन + ङि + किंशुक + जस्  | किंशुकः नाम पलाशवृक्षः इति |</big>


<big>३) अरण्येमाषाः (</big> <small>black gram found in the forest</small><big>) |</big>
यथा –


<big>४) वनेबिल्वकाः (</big><small>anything found unexpectedly</small><big>) | बिल्वकः नाम</big> <small>crab, snake</small> <big>इत्यर्थः |</big>
प्राप्तः जीविकां = प्राप्तजीविकः  |अलौकिकविग्रहः भवति प्राप्त+सु + जीविका + अम्  |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति  |प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति   |प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति  |प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते  |जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण |अतः प्राप्तजीविक इति भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति  |परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति  |  ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति भवति |


<big>५) कूपेपिशाचकाः</big>


<big>६) वनेहरिद्रकाः (</big> <small>a kind of yellow sandal tree in the forest</small><big>) |</big>
'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति  | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  |द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः |आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः ।


<big>७) वनेकशेरुकाः (</big> <small>a kind of grass in the forest</small><big>) | कशेरुकः नाम तृणकन्दः |</big>


८) <big>युधिष्ठिरः  | युधि स्थिरः ( युधि संग्रामे स्थिरः) - अत्र विग्रहवाक्यं प्रदर्शितं केवलम् अर्थावगमनार्थम् | समासः नित्यः इति स्मर्तव्यम् | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | युध् + ङि + स्थिर + सु इति अलौकिकविग्रहः | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव |</big>


आपन्नो जीविकाम् = आपन्नजीविकः  |अलौकिकविग्रहः आपन्न +सु + जीविका +अम्  |यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः ।


<big>तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इत्यस्य सकारस्य मूर्धन्यादेशो भवति | अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति | अतः युधि + ष्थिर इति भवति | अधुनु '''ष्टुना ष्टुः''' इति सूत्रेण थकारस्य स्थाने ठकारः भवति षकारस्य प्रभावेण | अतः युधिष्ठिरः इति संज्ञापदं सिद्ध्यति |</big>
'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः |पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  |न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः |एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  |अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।'''




<big>गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |</big> <big>यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण षत्वं भवति |</big>
'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''


5)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |


<big>९) त्वचिसारः | यस्य त्वचि बलम् अस्ति, सः त्वचिसारः | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | त्वच् + ङि + सार + सु  | त्वच् इति हलन्तः शब्दः इत्यतः '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः तस्य लुक् न भवति |</big>
'''कालाः परिमाणिना''' (२.२.५) = कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | |सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः |अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ  अपि कालवाचिनौ एव स्तः |एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति |अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति  | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।'''


अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलदन्तः तस्मात् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् |'''</big>
----


यथा—


<big>6)     दिनस्य, रात्रेः च अवयववाचि सप्तम्यन्तपदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |</big>
मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास +सु + जात +ङस्  |अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण  |मासजातः इति समस्तपदं निष्पन्नं भवति  |




===== <big> '''क्तेनाहोरात्रावयवाः''' (२.१.४५)</big> =====
द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः  |जन्मात् द्वे दिने जाते  |
<big>अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो च विकल्पेन भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते | अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति | अहन् च रात्रिश्च अहोरात्रः इति समाहारद्वन्द्वसमासः, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः | क्तेन तृतीयान्तम्, अहोरात्रावयवाः प्रथमान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं—  '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |'''</big>




<big>अस्मिन् सूत्रे अवयवग्रहणं किमर्थम् कृतम् ?</big>
प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन |अलौकिकविग्रहः भवति द्वि +ओस् + अहन् + ओस्  |द्विगुसमासानन्तरं द्व्यहन् इति भवति |'''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |'''न सङ्ख्यादेः समाहारे''' ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  |अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण  |द्व्यह इति रूपं निष्पन्नं भवति |


'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  |


<big>अहनि भुक्तम्, रात्रौ वृत्तम्, अह्नि दृष्टम् इत्यादीषु स्थलेषु समासः न भवति यतोहि अहनि/अह्नि, रात्रौ च साक्षात् अधिकरणम् अस्ति | एतानि अहोरात्रावयवाः न सन्ति |</big>


अधुना प्रकृतसमासः क्रियते –


<big>यथा—</big>
द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः |यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति  | द्व्यह +सु + जात +ङस् इति अलौकिकविग्रहः |कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते  |द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति  |समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते ।


<big>१) पूर्वाह्णे कृतं = पूर्वाह्णकृतं, पूर्वाह्णे कृतम् | पूर्वाह्णं नाम दिनस्य पूर्वभागः इत्यर्थः | दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्, अतः तादृशस्य दिनावयववाचिपदस्य कृत इति क्तप्रत्ययान्तेन सह समासः भवति '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इति सूत्रेण |</big>


<big>पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व + सु + अहन् + ङस् |</big>
'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः  |'''अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति ।


{| class="sortable mw-collapsible mw-collapsed"
!प्रक्रिया
|-
|<big>पूर्व + सु + अहन् + ङस् → अत्र '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे'''<nowiki> ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |</nowiki></big>


<big><br /></big>


<big>पूर्व + सु + अहन् + ङस् → समासस्य प्रातिपदिकसंज्ञा, सुब्लुक् च भूत्वा, पूर्व इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | पूर्व + अहन् इति सिद्धं भवति |  अधुना '''राजाऽहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इत्यनेन <u>'''तत्पुरुषसमासस्य'''</u> उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते |</big>
'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति  |उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति  |यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति  |


<big><br /></big>


द्वे अहनी जातस्य सः = द्व्यहजातः  |अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः  |द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः |द्वि+ औ + अहन्+ औ +जात+ङस् इति अलौकिकविग्रहः |अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते |समासप्रक्रियानन्तरं द्वि +अहन् +जात इति प्रातिपदिकं निष्पन्नं भवति  | उत्तरपदे जात इति शब्दः अस्ति  |अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति  |किन्तु उत्तरपदनिमित्तकद्विगुः भवति  |द्वि +अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति  |ततः '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |अतः द्व्यहन् + टच्द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |अधुना '''अह्नोऽह्नः एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  |अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति  |द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति  |
<big>पूर्व + अहन् + टच् इति भवति → '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, '''<u>एकदेशवाचकः शब्दः</u>''' उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च '''<u>'अहन्' शब्दः</u>''' उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य '''अह्न-आदेशः''' भवति | एकदेशवाचकशब्दः नाम येन शब्देन एकदेशिसमासः जायते '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' ( २.२.१) इति सूत्रेण |</big> <big>पूर्व इति एकदेशवाचकः शब्दः पूर्वपदे विद्यते, अहन्-शब्दः उत्तरपदे विद्यते, अपि टच् इति समासान्तप्रत्ययः प्राप्तः इति कृत्वा अहन् स्थाने अह्न इति आदेशः भवति |</big>


<big><br />
अतः पूर्व + '''अह्न''' + अ → अग्रे '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति→ पूर्व + अह्न् + अ → अत्र '''अकः सवर्णे दीर्घः''' इत्यनेन सवर्णदीर्घसन्धिं कृत्वा पूर्वाह्न इति सिद्धं भवति |</big>
<big><br /></big>
<big>अग्रे '''अह्नोऽदन्तात्''' ( ५.४.७) इति सूत्रेण अदन्तपूर्वपदस्थात् रेफात्परस्य अह्नादेशस्य नस्य णः स्यात् | पूर्वाह्न इत्यत्र पूर्व इति अदन्तात् पूर्वपदस्थात् रेफात् परस्य अह्न इत्यस्य दन्त्यनकारस्य स्थाने मूर्धन्यः णकारादेशः भवति | पूर्वाह्ण इति प्रातिपदिकं सिद्धं भवति |</big>


<big><br /></big>


<big>इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण समासस्य उत्तरपदं रात्रिः, अहन्, अह च अस्ति चेत् समासः पुंलिङ्गे भवति |</big>


<big><br />
अह्न इति उत्तरपदस्य लिङ्गं यद्यपि नपुंसकलिङ्गम् अस्ति तथापि '''रात्राह्नाहाः पुंसि ( २.४.२९)''' इति सूत्रेण समासः पुंलिङ्गे भवति | पूर्वाह्णः इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं → पूर्वाह्ण + सु → रुत्वविसर्गौ कृत्वा '''पूर्वाह्णः''' इति समासः सिद्ध्यति |</big>


|}
'''नञ्तत्पुरुषसमासः'''


6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |


<big>२) अपररात्रे कृतं = अपररात्रकृतम्, अपररात्रे कृतम् | अपररात्रिः - second half of the night | अपररात्र + ङि + कृत + सु | अपररात्रः इति पदं रात्रिः इति पदस्य अवयववाचिपदम् | अतः समासः सिद्ध्यति | अपररात्रः इति पदं पुंलिङ्गे अस्ति |</big>
{| class="sortable mw-collapsible mw-collapsed"
!प्रक्रिया
|-
|<big><nowiki>अपरं रात्रेः = अपररात्रः | अलौकिविग्रहः = अपर + सु + रात्रि  + ङस् | अत्र </nowiki>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे'''<nowiki> ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |</nowiki></big>


<big><br /></big>
'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |अत्र नञ् इति अव्ययम् अस्ति |नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''


अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


<big>अपररात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् एकदेशवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अस्माकं प्रकृतोदाहरणे पूर्वपदम् अपरम् इति एकदेशवाचकपदं, रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | अपररात्रि + अच् → अपररात्रि + अ → अधुना '''यचि भम्‌''' (१.४.१८) इत्यनेन अपररात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अपररात्रि इत्यस्य इकारस्य लोपः भवति → अपररात्र् + अ → अपररात्र इति भवति |</big>


एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् |अपरः नञ् अपि अस्ति |सः नञ् तु प्रत्ययः अस्ति |नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७)  |'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते ।


<big><br />
निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् |द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह |अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति |नाम न +एकधा = नैकधा इति ।यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् |नञ् + एकधा = अनेकधा ।
'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण समासस्य उत्तरपदं रात्रिः, अहन्, अह च अस्ति चेत् समासः पुंलिङ्गे भवति | अपररात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं '''अपररात्रः''' इति समासः सिद्धयति |</big>


|}
नञ् इति शब्दस्य षडर्थाः सन्ति  |यथा –


'''तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।'''


<big>३) पूर्वरात्रे कृतम् =</big> <big>पूर्वरात्रकृतं, पूर्वरात्रे कृतम् |</big>
'''अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।'''


<big>४) मध्याह्ने कृतम् = मध्याह्नकृतं, मध्याह्ने कृतम् |</big>
अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |


<big>५) मध्यरात्रे कृतम् = मध्यरात्रकृतम्, मध्यरात्रे कृतम् |</big>
१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः।


{| class="sortable mw-collapsible mw-collapsed"
२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः ।
!सूत्राणि
|-
|<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे'''<nowiki> (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | </nowiki>'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे'''<nowiki> (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | </nowiki>'''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | </nowiki>'''सह सुपा'''<nowiki> (२.१.४) इत्यस्य अधिकारः | </nowiki>'''विभाषा'''<nowiki> (२.१.११) इत्यस्य अधिकारः | </nowiki>'''तत्पुरुषः'''<nowiki> (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— </nowiki>'''<nowiki>पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः |</nowiki>'''</big>


<big><br />
३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः।
यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |</big>


४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः ।


<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इत्यस्य प्रयोजनं किम्?</big>
५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति ।


<big> </big>
६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति ।


<big>एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति | यथा '''पूर्वं नाभेः कायस्य''' इति वाक्यम्  | कायसम्बन्धी यः नाभिः, तस्य अपेक्षया पूर्वभागः इत्यर्थः | नाभेः इति षष्ठ्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति अपि तु अवयवः, अतः पूर्वनाभिः इति समासः न भवति | नाभेः पूर्वभागः नाभेः अवयवः नास्ति अपि तु शरीरस्य अवयवः इत्यतः अत्र पूर्वनाभिः इति समासः न भवति |</big>


यथा—


<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?  </big>
न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।


न पापम् = अपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।


<big><br />
न अश्वः = अनश्वः – – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते |तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य |नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।
एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  | अवयवी एकवचनान्तः भवेत्  | एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति, अतः समासः न भवति | अत्र छात्राणां समुदायः अवयवी अस्ति परन्तु एकवचने नास्ति अतः समासः न भवति | पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः |</big>


<big><br /></big>


<big>यद्यपि पूर्वोक्तान् (पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते | यथा मध्याह्नः, सायाह्नः इत्यादयः | एतेषां समासानां समर्थनं कथम् ?</big>
'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे |न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्‌— '''नञः न लोपः उत्तरपदे।'''


'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति |तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् |'''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''


<big>'''सर्वोऽप्येकदेशोऽह्ना समस्यते''',  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रमेव ज्ञापकम् अस्ति | तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् | '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् वदति संख्यावाचीशब्दात् परस्य , 'वि' शब्दात् परस्य, तथा 'साय'शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | यदा 'अह्न'-शब्दः समासस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः | अतः एव द्व्यह्नः, व्यह्नः, सायाह्नः इति समस्तपदानि लभ्यन्ते |</big>


7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |


<big>उपरितनसूत्रे सायं अह्नः इति विग्रहे सति सायाह्नः इति समासः दृश्यते | अलौकिकविग्रहः भवति - साय + सु + अहन् + ङस् इति | यथा पूर्वाह्णे इत्यत्र प्रक्रिया आसीत् तथैव अत्रापि |</big> <big>साय + अहन् इति स्थितौ '''राजाऽहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इत्यनेन <u>'''तत्पुरुषसमासस्य'''</u> उत्तरपदरूपेण 'अहन्' विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते | साय + अहन् + टच् इति भवति | अधुना '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, '''<u>एकदेशवाचकः शब्दः</u>''' उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च '''<u>'अहन्' शब्दः</u>''' उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य '''अह्न-आदेशः''' भवति |</big>


'''ईषदकृता''' (२.२.७)= ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता |ईषद् अव्ययम्, अकृता तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''


<big>साय + अहन् + टच् इति स्थितौ सायम् इति पदं एकदेशवाचकम् अस्ति, उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन्-शब्दस्य अह्न इति आदेशः भवति | साय + अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति→ साय + अह्न् + अ → अत्र '''अकः सवर्णे दीर्घः''' इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायाह्न इति प्रातिपदिकं सिद्धं भवति |</big>
अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।


यथा—


<big>अधुना सायाह्न इति प्रातिपदिकात् सप्तमीविभक्तिः विधीयते चेत् सायाह्न + ङि इति भवति  | '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | सायाह्न + इ / सायाहन् + इ इति भवति |</big>


ईषत् पिङ्गलः = ईषत्पिङ्गलः  |किञ्चित् पीतः इत्यर्थः  |पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।


<big>अधुना '''विभाषा ङिश्योः''' ( ६.४.१३६) इति सूत्रेण 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये, शी-प्रत्यये वा परे विकल्पेन लोपः भवति |</big> <big>सायाहन् + इ → अस्यां स्थितौ '''विभाषा ङिश्योः''' ( ६.४.१३६) इति सूत्रेण हकारोत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङिप्रत्यये परे → सायाह् न् + इ = सायाह्नि / सायाहनि |</big> <big>संहत्य त्रीणि रूपाणि भवन्ति सप्तमीविभक्तौ एकवचने - '''<u>सायाह्ने, सायाह्नि, सायाहनि</u>''' इति |</big>


ईषत् रक्तम् = ईषद्रक्तम्  |किञ्चित् रक्तवर्णीयम् इत्यर्थः |अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  |तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।


<big>यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्धयति | अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् सायम् इति अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  | पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अह्न इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति</big> <big>| तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः अह्न इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति | अतः एव मध्याह्नः, सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके |</big>


'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।
<big>केचित् वैयाकरणाः मन्यन्ते यत् अस्य सूत्रस्य ज्ञापकं सर्वेषां कालवाचकशब्दानां कृते अपि प्रसक्तम् अस्ति इति | अनेन कारणेन न केवलम् अहन् इति शब्देन सह सर्वे अवयववाचिनः समस्यन्ते, अपि तु सर्वैः कालवाचकशब्दैः सह एकदेशिनः सुबन्ताः समस्यन्ते, एकदेशिसमासः च भवति | अतः एव रात्रेः मध्यम् = मध्यरात्रः, रात्रेः पश्चिमम् = पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति |<br /></big>




<big>'''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | '''तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः''' ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति '''पदयोः  '''अनुवृत्तिः | '''अच् प्रत्यन्ववपूर्वात् सामलोम्नः''' (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः''' |</big> <big>यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः, मध्यरात्रः, अपररात्रः, उत्तररात्रः |</big>
ईषद् गार्ग्यः = अत्र समासः न भवति |गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति  |अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।


<big><br /></big>


<big>यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | रात्र, अह्न, अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुंलिङ्गे भवन्ति | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् | द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् '''येन विधिस्तदन्तस्य''' (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अतः तदन्तविधिः भवति | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः, बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति | अनुवृत्ति-सहितसूत्रम्‌— '''द्वन्द्वतत्पुरुषाः''' '''रात्राह्नाहाः पुंसि''' |</big> <big>यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |</big>


'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —


<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | अपि च समाहारद्वन्द्वे एकवद्भावः यत्र भवति तत्र '''स''' '''नपुंसकम्''' ( २.४.१७) इति सूत्रेण यत् नपुंसकलिङ्गविधानं प्राप्तम् अस्ति , तस्य बाधा भवति '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण परत्वात् | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति |</big>


'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च ('''२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  |अग्रे एतेषां सूत्राणां चर्चा क्रियते।


<big>'''संख्यापूर्वं रात्रं क्लीबम्''' | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |</big>


१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।


|}
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''




----<big><br />
अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।




7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |</big>
'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  |याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति |तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् |अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण |तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति |इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।




===== <big> '''तत्र''' (२.१.४६)</big> =====
<big>तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | तत्र इति सप्तम्यन्तं सुबन्तम् अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | '''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |'''</big>


<big>यथा—</big>
याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।


<big>तत्र भुक्तं = तत्रभुक्तं, तत्र भुक्तम् | तत्र +भुक्त+सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते |</big>


<big>तत्र पीतम् = तत्रपीतम् , तत्र पीतम् |</big>
यथा –


<big>तत्र खादितम् = तत्रखादितम्, तत्र खादितम् |</big>
ब्राह्मणस्य याजकः = ब्राह्मणयाजकः  |ब्राह्मण +ङस् + याजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |


<big>तत्र कृतम् = तत्रकृतम्, तत्र कृतम् |</big>


<big>यद्यपि समासः न कृतः तत्र इति पदस्य क्त्रप्रत्ययान्तेन सह तथापि तत्रभुक्तं, तत्रपीतम् इत्यादीनि पदानि तु सिद्ध्यन्ति एव केवलम् वर्णमेलनेन, तर्हि समासस्य का आवश्यकता?</big>
देवानां पूजकः = देवपूजकः |देव+ङस् + पूजक +सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |




<big>समासे कृते वा अकृते तत्रभुक्तम् इत्यत्र भेदः न दृश्यते परन्तु तस्मात् यदा तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते तत्रभुक्तम् इति शब्दात् तत्रभुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति | यदि तत्र अपि च भुक्तम् अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं भुक्तम् इति शब्दात् भुक्तस्य इदम् इति अर्थे तद्धितोत्पत्तिः भवति चेत् भौक्तम् इति पदं सिद्ध्यति, तस्य समासः तत्र इति पदेन सह क्रियते चेत् तत्रभौक्तम् इति अनिष्टरूपं सिद्धयति | तात्रभुक्तं, तात्रपीतम् इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  |वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते |प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |




<big>'''तत्र''' ( २.१.४६), '''स्वयं क्तेन''' ( २.१.२५), '''सामि''' ( २.१.२७) चेति सूत्राणि किमर्थम् अव्ययीभावसमासे इति अधिकारे न स्थापितानि ? एतेषु सूत्रेषु पूर्वपदं तु अव्ययम् अस्ति अतः अव्ययीभावसमासाधिकारे स्यात् खलु इति प्रश्नः उदेति |</big>
सर्वेषां श्वेततरः = सर्वश्वेतः  |नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु  |अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  |'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  |सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति |समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |




<big>अस्य प्रश्नस्य उत्तरं यत् एतैः सूत्रैः यत् समस्तपदं निष्पद्यते, तस्मिन् उत्तरपदस्य प्राधान्यं तत्पुरुषत्वात् | अव्ययीभावसमासे तन्न प्राप्यते यतोहि अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति, अपि च अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति | एतेषु तत्पुरुषसमाससूत्रेषु यत्र उत्तरपदं क्तप्रत्ययान्तम् अस्ति, तत्र क्तप्रत्ययान्तं सामान्यतया कर्मार्थे अथवा भावार्थे विधीयते | कुत्रचित् कर्त्रर्थे अपि विधीयते | क्तप्रत्ययान्तः शब्दः कर्मार्थे वा कर्त्रर्थे भवति चेत् विशेषणं भवति | तर्हि विशेष्यम् आश्रित्य तस्य लिङ्गं भवति | अतः अयं समासः त्रिषु लिङ्गेषु अपि भवितुम् अर्हति विशेष्यम् अनुसृत्य | यथा स्वयंकृतः, स्वयंकृता, स्वयंकृतं, सामिकृतः, सामिकृता, सामिकृतं, तेनकृतः, तेनकृता, तेनकृतम् इत्यादीनि | एतत् तु न प्राप्यते अव्ययीभावसमासाधिकारे यतोहि अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति |</big>
सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व+आम् + महत्तर +सु  |सर्व +महत् → सर्वमहत् +सु → सर्वमहान्  |
----




<big>8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |




===== <big>'''क्षेपे''' (२.१.४७)</big> =====
'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  |कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते |वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति |अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |
<big>क्षेपे (निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासः च भवति | निन्दायाम् अयं समासः नित्यः भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''क्षेपे सप्तमी सुप् क्तेन सुपा सह तत्पुरुषः समासः |'''</big>




<big>यथा—</big>
'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  |कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति |भवतः पठनम् |भवत्याः हसनम्  |




<big>अवतप्ते-नकुलस्थितं तवैतत् (</big> <small>an Ichneumon/Mongoose standing on hot ground, metaphorically said for an inconsistent person</small><big>) = अवतप्तेनकुलस्थितं तवैतत् | चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः | यथा अवतप्ते देशे नकुलाः न चिरं स्थातारः भवन्ति, तद्वत् अन्योऽपि यः अर्थान् आरभ्य न चिरं तेषु अवतिष्ठते, तं प्रति इदमुच्यते - अवतप्तेनकुलस्थितमिति| यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति इत्यर्थः | अत्र कस्यचित् छात्रस्य/ पुरुषस्य निन्दा जायमाना अस्ति; कश्चन छात्रः स्वस्य चित्तस्य चञ्चलतायाः कारणेन एकस्मिन् गुरुकुले चिरकालं न तिष्ठति, एकं गुरुकुलं त्यक्त्वा अन्यत्र भ्रमति | अवतप्त + ङि + नकुलस्थित + सु  | '''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |</big>
इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  |काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः |प्रव्रश्चन नाम मुद्गरः इत्यर्थः | अलौकिकविग्रहः = इध्म +ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |'''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  |समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |




<big>एकः प्रश्नः उदेति यत् कथम् अवतप्ते इति सप्तम्यन्तं पदं नकुलस्थितम् इति पदेन सह सप्तमीतत्पुरुषसमासः भवति यतोहि '''क्षेपे''' (२.१.४७) इति सूत्रे सप्तम्यन्तं पदं पूर्वपदं स्यात्, उत्तरपदं क्तप्रत्ययान्तं स्यात्? अवतप्ते-नकुलस्थितम् इति उदाहरणे तु उत्तरपदम् अस्ति नकुल इति न तु क्तप्रत्ययान्तं पदम् |</big>


२)      निर्धारणे या षष्ठी सा न समस्यते।


<big>एतदर्थम् अत्र एका परिभाषा ज्ञातव्या – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते | अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्यापि ग्रहणं भवति |</big>


'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते |निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति  |न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''


<big>गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः पठिताः – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  | गतिपूर्वकस्य उदाहरणम् – '''नखैः निर्भिन्नः''' इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>
निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण |कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  |संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते  |निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च ।


<big>कारकस्य उदाहरणम्</big> <big>–</big> <big>अवतप्तेनकुलस्थितं तवैतत् |</big> <big>अवतप्त + ङि + नकुलस्थित + सु  इत्यत्र उत्तरपदम् अस्ति नकुलस्थित</big><big>ं</big> <big>न तु केवलं स्थित</big><big>म्</big> <big>इति क्तप्रत्ययान्तशब्दः | तर्हि अत्र कथं '''क्षेपे''' (२.१.४७) इति सूत्रेण सप्तमीतत्पुरुषसमासः जातः इति चेत् उच्यते | '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषया क्तप्रत्ययान्तस्य स्थितशब्दस्य ग्रहणेन कारकपूर्वकस्य नकुलस्थितम् इति शब्दस्य अपि ग्रहणं भवति | स्थितम् इति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति व्यस्तप्रयोगे, नकुलस्थितम् इति तृतीयातत्पुरुषसमासः जायते '''कर्तृकरणे कृता बहुलम्''' ( २.१.३२) इति सूत्रेण | तत्पश्चात् '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषया नकुलस्थितम् इति शब्दोऽपि क्तान्तः इति स्वीक्रियते '''क्षेपे''' (२.१.४७) इति सूत्रस्य कार्यार्थम् | नकुलेन इति कर्ता अस्ति, स्थितम् इति क्तप्रत्ययान्तः भावे प्रयोगे उक्तः | यद्यपि स्थितम् इति कृदन्तं नकुलेन इति कर्तृकारकपूर्वकम् अस्ति तथापि सप्तमीतत्पुरुषसमासः जायते अस्याः परिभाषायाः बलेन | अतः एव अवतप्ते इति सप्तम्यन्तस्य नकुलस्थितम् इति क्तान्तेन सह '''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |</big>
यथा – नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते  |'''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् |परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  |अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति  |नृद्विजः इति समासः न भवति  |


यथा छात्राणां छात्रेषु वा मैत्रः पटुः  |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति  |


<big>समासप्रक्रियायां '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त + ङि इत्यस्मिन् पूर्वपदे सुब्लुक् न भवति, उत्तरपदे तु सुब्लुक् भवति | अवतप्त + इ इति स्थितौ गुणसन्धिं कृत्वा अवतप्ते इति भवति | '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषसमासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | समस्तपदं भवति अवतप्तेनकुलस्थितम् |</big>
यथा गवां गोषु वा कृष्णा बहुक्षीरा |अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति  |


'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |


एवमेव</big>
सर्पिषः ज्ञानम्  |अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  |'''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  |अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  |'''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |


<big>प्रवाहेमूत्रितम् | नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति |</big>


<big>भस्मनिहुतम् | भस्मनि हवनं करोति इति निन्दार्थे अस्ति |</big>
३)     षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह न समस्यते |


<big>उदकेविशीर्णं तवैतत् (</big> <small>Dried in water; figuratively used for anything unheard of or impossible)</small> <big>| उदकेविशीर्णम् इत्यस्मिन् अपि आरम्भस्य निष्फलता क्षेपः | `निष्फलं यत्क्रियते तदेवमुच्यते` इत्यर्थः | एतेषु उदाहरणेषु सर्वत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण पूर्वपदस्य विभक्तेः अलुग्भवति |</big>
'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) = पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  |षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह न समस्यते |सुहितार्थाः बहुव्रीहिः |पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन |पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्परुषःसमासः ।'''
----


'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  |सुहित इति शब्दस्य तृप्तिः इत्यर्थः |तृप्तिः इति शब्दस्य अर्थः इति शब्देन सह योगात् तृप्यर्थकशब्दस्य ग्रहणं भवति  | सत्-शब्दस्य द्वारा लट्, लृट्, लकारयोः स्थाने आदेशरूपेण विधीयमानः सत्-संज्ञक- शब्दानां ग्रहणं भवति  |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः |अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति  |समानाधिकरणं नाम समानाश्रयौ पदार्थौ इति  |आश्रयः नाम समानविभक्तिः इति  |अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते


<big>9)     निन्दार्थे पात्रेसमितादयः सप्तम्यन्तशब्दाः निपात्यन्ते, सप्तमीतत्पुरुषः च भवति | अत्र समासः नित्यं भवति |</big>
यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति ।


'''१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्'''


सतां षष्ठः –  सज्जनानां षष्ठः इत्यर्थः | षण्णां षष्ठः इत्यर्थे षष् इति शब्दात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते  |षष् +डट् → षष्+ अ  → '''षट्कतिकतिपयचतुरां थुक्''' ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति →षष् +थ् +अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' ( ८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति  |षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः |अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  |


===== <big>'''पात्रेसमितादयश्च''' ( २.१. ४८)</big> =====
पुरुषाणां प्रथम: अत्रापि षष्ठीतत्पुरुषसमासः न भवति।
<big>निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः निपात्यन्ते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे तस्य सम्बन्धः नास्ति यतोहि व्यस्तप्रयोगेण निन्दा न गम्यते | सप्तमीविभक्तेः अलुक् अपि निपात्यते | पात्रेसमितः आदिर्येषां ते, पात्रेसमितादयः, बहुव्रीहिः | पात्रेसमितादयः प्रथमान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''क्षेपे''' '''पात्रेसमितादयश्च सप्तम्यः सुपः सुपा सह तत्पुरुषः समासः |'''</big>




<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति | अयं गणः आकृतिगणः इत्यतः अन्येऽपि शब्दाः अस्मिन् गणे भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानाम् अपि ग्रहणम् अस्मिन् गणे | तेषु केषाञ्चन शब्दानां सप्तमीविभक्तेः अलुगपि भवति | यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |</big>
'''२)    ''' '''गुणवाचकशब्दस्य उदाहरणम्'''


काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  |काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |


<big>यथा –</big>


<big>1) पात्रेसमिताः ( frequently present at meals) | समितः नाम समागतः इत्यर्थः | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनसमये एव उपस्थितः, कार्यसमये कुत्रापि न प्रकटितः भवति | '''पात्रेसमितादयश्च''' ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति |</big>


ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति ।


<big>अलौकिकविग्रहवाक्यं – पात्र + ङि + समित + जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८) इति सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते | अत्र पूर्वपदस्य सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८) इति सूत्रेण निपातनात् पूर्वपदस्य विभक्तेः अलुग् भूत्वा '''पात्रेसमिताः''' इति समस्तपदं निष्पन्नं भवति |</big> <big>सम् + इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति |</big>
शुक्लः इति पदं मतुप् प्रत्ययान्तः शब्दः  |शुक्लो गुणः एषाम् इत्यर्थे मतुप्-प्रत्ययः विधीयते, ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप् -प्रत्ययस्य लुक् क्रियते  |एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |


'''अनित्योऽयं गुणेन निषेधः , तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  |अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति समस्तपदस्य विग्रहवाक्यम् अस्ति संज्ञायाः प्रमाणत्वम् इति  |अस्मिन् समासे प्रमाणत्वम् इति षष्ठ्यन्तस्य गुणवाचिशब्दस्य  प्रयोगः समासे कृतः पाणिनिना | अतः अयं प्रयोगः एव ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः, अर्थात् कुत्रचित् निषेधः क्रियते, कुत्रचित् निषेधः न क्रियते इति  |


<big>2) गेहेशूरः | यः गृहे एव वीरः, बहिः भीतः | गेह + ङि + शूर + सु | प्रक्रिया यथापूर्वम् |</big>
तेन अर्थगौरवम्, बुद्धिमान्द्यम् इत्यादीनि समस्तपदानि सिद्धानि  |तेन इति गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् अर्थस्य गौरवम्, बुद्धेः मान्द्यम् (मन्दता) इत्यादिषु स्थलेषु षष्ठीसमासः भवति ।


<big>3) गेहेनर्दी (roaring) | गृहे एव यः गर्जति |</big>
अर्थस्य गौरवम् = अर्थगौरवम् |


बुद्धेः मान्द्यं = बुद्धिमान्द्यम् ।


<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति, तेषु केचन अत्र दीयन्ते '''–'''</big>
लोके अन्यानि उदाहरणानि
{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>पात्रेसमितादिगणीयशब्दाः</big>
!<big>अर्थः</big>
|-
| <big>पात्रेसमिता</big>
|<big>A treacherous or hypocritical fellow,Constant at meals or dinner-time -''' '''<nowiki> पात्रेसमितः, त्रिषु लिङ्गेषु रूपाणि भवन्ति | पात्रे भोजनसमये एव समितः सङ्गतः | भोजनादन्यत्र यो न मिलितः सः | भोजनेष्वेव दक्षः |</nowiki></big>
|-
|<big>पात्रेबहुलाः</big>
|<big>Parasite</big>
|-
|<big>कूपकच्छपः, कूपमण्डूकः, कुम्भमण्डूकः,उदपानमण्डूकः</big>
|<big><nowiki>Man without experience, frog in the well, कूपकच्छप पु० कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव अल्पविषयाभिज्ञतया निन्दनीये कूपमण्डूककूपदर्द्दरावप्यत्र |</nowiki></big>


|-
भारवेः अर्थस्य गौरवम् = भारवेरर्थगौरवम् ।
| <big>नगरकाकः, नगरवायसः</big>
|<big>expert in cheating others</big>
|-
|<big>गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः</big>
|<big>hero in cow-pen, boasting coward, a vain boaster,</big>


<big>गेहे एव शूरः अन्यत्र शूरत्वाभावादस्य तथात्वम् |</big>
अग्नेः मान्द्यम् = अग्निमान्द्यम् ।


|-
|<big>गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः,</big>
| <big>clever in a cow-pen, a vain boaster, a boasting coward</big>
|-
|<big>कर्णेटिट्टिभः,</big>
|<big>like a cricket sound in the ears, nuisance maker</big>
|-
|<big>कर्णेटिरिटिरा</big>
|<big>Whispering into the ear, tale-bearing, rumour monger</big>
|-
|<big>कर्णेचुरचुरा</big>
|<big>Secretly whispering in the ear, rumor monger</big>
|-
|<big>कूपचूर्णकः, अवटकच्छपः</big>
|<big>tortoise in a hole, an inexperienced man who has seen nothing of the world</big>
|-
|<big>मातरिपुरुषः</big>
|<big>One who can act like a man only against his mother', a poltroon, cowardly boaster.</big>
|-
| <big>पिण्डीशूरः</big>
|<big><nowiki>cake-hero, a cowardly boaster, a coward, पिण्डीशूरः, पुं, (पिण्ड्यां पिण्डव्यापारे भोजने एव शूरः अतिनिपुणः नान्यत्र कार्य्यादाविति भावः |</nowiki></big>
|-
|<big>पितरिशूरः</big>
|<big><nowiki>a hero against his father, a cowardly boaster, पिर्तृविषये एव शूरे नान्यत्रेति |</nowiki></big>
|-
|<big>गेहेक्ष्वेडी, गेहेदृप्तः</big>
|<big><nowiki>victorious at home, blustering at home’, a house-hero, coward, गेहेक्ष्वेडिन् त्रि० गेहे एव क्ष्वेडते क्ष्वेड—इनि गृहासक्ते युद्धादावनासक्ते कापुरुषे |</nowiki></big>
|-
|<big>गेहेविजिती</big>
|<big>victorious at home , आत्मश्लाघी m. (न्), विकत्थी m. (न्),  उपजल्पी m. (न्), दम्भी m. (न्), शूरम्मन्यः, शूरमानी m. (न्)</big>
|-
|<big>गेहेव्याडः</big>
|<big>fierce at home, a house-hero, coward</big>
|-
|<big>गेहेमेही</big>
|<big>a lazy person, ‘making water at home’, a lazy or indolent man</big>
|-
|<big>गेहेदाही, गेहेदृप्तः, गेहेधृष्टः,</big>
|<big><nowiki>scorching and burning at home, गेहेदाहिन् त्रि० गेहे दहति दह—इनि ,कापुरुषे एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त गेहेधृष्ट इत्येतेऽपि |</nowiki></big>
|-
|<big>गर्भेतृप्तः</big>
| <big><nowiki>a lazy person, contented already in the womb , गर्भेतृप्त त्रि० गर्भे शिशौ अन्ने वा तृप्तः |</nowiki></big>
|-
|<big>आखनिकबकः</big>
|<big><nowiki>A man who behaves as an oppressor to a weak person, a stork in relation to a mouse; (fig.), a man who behaves like a hero towards a weak person, आखनिकः, पुं, (आङ् + खन + इकन् ) चौरः | उन्दुरुः | शूकरः | बकः ब(व)कः, पुं, (ब(व)ङ्कते कुटिलीभवतीति | वकि +अच् |</nowiki></big>
|-
|<big>उदरक्रिमिः, उदुम्बरमशकाः</big>
|<big>‘worm in the belly’, an insignificant person</big>
|-
|<big>उदुम्बरमशकाः</big>
|<big>mosqitto in relation to fig-tree, insignificant person</big>
|}
----


'''३)     सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थशब्दः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति।'''


'''<big><u>समासविधायकसूत्रेषु योगविभागस्य कल्पना</u></big>'''
फलानां सुहिताः  |फलानां तृप्तिः इत्यर्थः |सुहिताः इति पदं सुदितार्थे अस्ति  |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति ।


तृतीयासमासस्तु स्यादेव |अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये |अतः फलैः सुहिताः इत्यत्र कारणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति, अनेन फलसुहिताः इति समासः निष्पन्नः भवति  |एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति ।


<big><br />
'''४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति।'''
यः समासः विशिष्टसंज्ञाविनिर्मुक्तः सः समासः केवलसमासः इति उच्यते | व्यवहारे सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते | यत्र विशिष्ट-समास-संज्ञा ( तत्पुरुषः, द्वन्द्वः, अव्ययीभावः , बहुव्रीहिः)  न विधीयते तत्र केवलसमासः इति उच्यते |</big>




<big>यथा भूतपूर्वः इति समासः, तस्य विग्रहः पूर्वं भूतः इति अस्ति | अयं केवलसमासः यतोहि अत्र किमपि विशिष्टसमासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | केवलसमासः '''सह सुपा''' (२.१.४) इति सामान्यसूत्रेण विधीयते | काव्येषु अथवा शास्त्रेषु  बहवः समासाः दृश्यन्ते | एते समासाः शिष्टैः प्रयुक्ताः, अतः कथञ्चित् तेषां साधुत्वं साधनीयं भवति | परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | अतः एव एतेषां समासानां समर्थनं '''सह सुपा''' (२.१.४) इति सामान्यसूत्रेण क्रियते, अपि च तेषां नाम केवलसमासः इति |</big>
सत्संज्ञकप्रत्ययं उप्युज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः।




<big>परन्तु केचन वैयाकरणाः वदन्ति यत् एतेषां समासानां समर्थनं विधायकसूत्रे एव योगविभागं कृत्वा समर्थनीयम् इति | अतः एव केषुचित् ग्रन्थेषु तत्पुरुषसमासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदं यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः तेषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगाणां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते |</big>
द्विजस्य कुर्वन्, कुर्वाणो वा |कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः |अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति  |एवमेव ब्राह्मणस्य कुर्वन्




<big>यथा '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा एवं रीत्या सूत्रद्वयं कुर्मः |</big> <big>प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते |</big> <big>द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र कस्यापि शब्दविशेषस्य अपेक्षा नास्ति इत्यतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतेषां सूत्राणां विषये अपि क्रियते |</big>
'''५)    अव्ययम्'''


अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति |


<big><br />
ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते |क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति |ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति
एतादृशयोगविभागेन अधो दत्तानां समासानां समर्थनं सम्भवति –</big>


<big>१)      वेदं विद्वान् = वेदविद्वान् | वेद + अम् + विद्वस् + सु | द्वितीयातत्पुरुषसमासः |</big>
अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति  |'''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते'''  | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति अव्ययम् इति शब्दात् पूर्वं सत्शब्दस्य विषये उक्तं, सत्प्रत्ययान्तः कृत्प्रत्ययान्तः अस्ति ; तत्पश्चात् तव्यप्रत्ययान्तस्य विषये वक्यते, सोपि  कृत्प्रत्ययान्तः अस्ति  |अतः पूर्वं तथा परं विद्यमानः कृत्प्रत्ययबोधकः शब्दः अस्ति, तस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तं अव्ययं एव गृह्यते  |


<big>२)     मदेन अन्धः = मदान्धः  | मद + टा + अन्ध + सु | तृतीयातत्पुरुषसमासः |</big>
पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |


<big>३)     धर्माय नियमः = धर्मनियमः | धर्म + ङे + नियम + सु  | चतुर्थीतत्पुरुषसमासः |</big>
उदाहरणम् –


<big>४)     द्विजाद् इतरः = द्विजेतरः | द्विज + ङसि + इतर + सु | पञ्चमीतत्पुरुषसमासः |</big>
तस्य उपरि = तदुपरि  |उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति ।


<big>५)      भुवने विदितः = भवनविदितः | संसारे यः प्रसिद्धः | भवन +ङि + विदित +सु | सप्तमीतत्पुरुषसमासः |</big>
----


'''६)    तव्यप्रत्ययान्त-शब्दः'''


==== '''<big>f)      षष्ठीतत्पुरुषसमासः</big>''' ====
तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति |


ब्राह्मणस्य कर्तव्यम्  |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति ।


<big>अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादे द्वितीयतत्पुरुषसमासादारभ्य पञ्चमीतत्पुरुषसमासपर्यन्तम् उक्त्वा, तदनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा, सप्तमीतत्पुरुषस्य विषये उक्तमस्ति | सप्तमीतत्पुरुषस्य अनन्तरं कर्मधारसमासः, द्विगुः, मयूरव्यंसकादयः इति समासानां विषये उक्तम् अस्ति | तत्पश्चादेव षष्ठीतत्पुरुषस्य विषये उक्तमस्ति | अत्र चिन्तनीयं किमर्थं पाणिनिना एतादृशक्रमः अनुसृतः इति |</big>
प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  |अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |


स्वस्य कर्तव्यम् = स्वकर्तव्यम्  |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  |यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |


<big>द्वितीयाध्यायस्य द्वितीयपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः - २.२.१ इत्यस्मात् सूत्रात् आरभ्य २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये साक्षात् उक्तम् अस्ति | वस्तुतः षष्ठीतत्पुरुषस्यसम्बद्धसूत्राणि २.२.१ इत्यारभ्य २.२.१६ इति सूत्रपर्यन्तं सन्ति, एतानि सूत्राणि विहाय -'''प्राप्तापन्ने च द्वितीयया''' ( २.२.४), '''नञ्''' ( २.२.६), '''ईषदकृता''' ( २.२.७) |</big>


'''<big>प्राप्तापन्ने च द्वितीयया</big>''' <big>( २.२.४), '''नञ्''' ( २.२.६), '''ईषदकृता''' ( २.२.७) चेति त्रीणि सूत्राणि षष्ठीतत्पुरुषसमासम्बद्धसूत्राणि एव '''''न''''' सन्ति | '''प्राप्तापन्ने च द्वितीयया''' ( २.२.४) इति सूत्रं तु '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' ( २.१.२४) इति सूत्रस्य अपवादः अस्ति | '''नञ्''' ( २.२.६) इति सूत्रं तु नञ्तत्पुरुषसमासस्य विधायकं सूत्रम् अस्ति | '''ईषदकृता''' ( २.२.७) इति सूत्रे तु ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | <u>अतः एतानि सूत्राणि षष्ठीतत्पुरुषसमासम्बद्धसूत्राणि एव न सन्ति</u> |</big>
'''७)    समानाधिकरणेन'''




<big>आहत्य चतुर्भिः सूत्रैः [ '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' ( २.१.१), '''अर्धं नपुंसकम्''' ( २.२.२), '''द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्''' ( २.२.३), '''कालाः परिमाणिना''' ( २.२.५)</big> <big>] षष्ठीतत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते | एतानि सूत्राणि अपवादसूत्राणि सन्ति यतोहि पाणिनिः एतैः सूत्रैः षष्ठीतत्पुरुषसमासस्य पदक्रमं परिवर्तयति | अर्थात् '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य पूर्वनिपातः प्राप्तः आसीत् परन्तु यत्र पदानां विपरीतक्रमः इष्यते; अर्थात् षष्ठ्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते तत्र एतैः चतुर्भिः सूत्रैः षष्ठ्यन्तं पदम् उत्तरपदे स्थाप्यते |</big>
समानाधिकरणशब्देन सह षष्ठीसमासस्य निषेधः अस्ति |


तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः |द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति ।


<big>षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति | इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रम् अन्यत् सूत्रम् अवलम्ब्य नास्ति | एतस्य सूत्रस्य कार्यार्थम् अधिकनियमाः न सन्ति | यथा अन्यानि समाससूत्राणि बद्धानि सन्ति तथा षष्ठीतत्पुरुषसमासः नास्ति |</big>
एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |




<big>यत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति तत्र यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति | '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः |</big>
४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते ।


'''क्तेन च पूजायाम्''' (२.२.१२) = षष्ठ्यन्तस्य समर्थस्य सुबन्तस्य, पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते  |कृदन्तप्रकरणे पूजार्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण |अस्मिन् सूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति |अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थे, पूजार्थे च तस्य सङ्केतः अस्ति |क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप्  क्तेन सुपा सह  न तत्परुषः समासः च ।'''


<big> यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं ( यस्य तुलना क्रियते ) व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
यथा—


राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति |मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  अतः मतः इति रूपं निष्पन्नं भवति |मतः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति ।


<big>'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी''' (२.२.८) इति सूत्रेण विशेष्यमुत्तरं तिष्ठति | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति परन्तु साधरणधर्मस्य प्रयोगः न स्यात् | यथा नरः व्याघ्रः इव = नरव्याघ्रः, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति | अत्रः '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण एव समासः भवितुम् अर्हति परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते तदा '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रेण विशेष्यं पूर्वपदे भवति | नरव्याघ्रः इति समस्तपदे नरः इति विशेष्यं पूर्वपदे तिष्ठति | यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र '''विशेषणं''' '''विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण समासं कर्तुं न शक्यते | नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रं कृतं पाणिनिना | अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति यतो हि अस्मिन् सूत्रे सामान्याप्रयोगः इति उक्तम् | यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र '''उपमितं व्याघ्राधिभिः सामान्याप्रयोगे''' (२.१.४६) इति सूत्रं कार्यं न करोति |</big>


राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति |बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् |बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति ।


<big>'''षष्ठी''' (२.२.८) इति षष्ठीतत्पुरुषस्य विधायके सूत्रे विशेष्यमुत्तरं तिष्ठति | यदि सीतायाः पतिः इति वदामः तर्हि सीतायाः इति पदं षष्ठ्यन्तं पदं पतिः इति पदस्य विशेषणवाचकं पदम् अस्ति | अर्थात् सीतायाः इति पदं सम्बन्धं द्योतयति, सीतासम्बन्धविशिष्टः पुरुषः इत्यर्थः | एकस्माद् उत्पद्यमाना षष्ठी विशेषणादेव भवति; न तु विशेष्यात् | यद्यपि सम्बन्धः द्विनिष्ठः, तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति | अतः विशेषणवाचकात् पदादेव षष्ठी | विशेष्यस्य तु केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतसम्बन्धः नास्ति | सीतायाः इति विशेषणवाचकात् पदाद् '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण एव समासः भवितुं न अर्हति यतोहि सीतायाः अपि च पतिः इति पदयोः समानविभक्तिकत्वं नास्ति |</big>


राज्ञां पूजितः=  पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति |पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् |पूजितः इति क्तप्रत्ययान्तस्य  राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति ।


<big>कारकप्रकरणे '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण षष्ठीविभक्तिः विधीयते | प्रातिपदिकार्थः, कर्म, करणं, सम्प्रदानम्, अपादानम्, अधिकरणम् इत्यादयः संज्ञा उक्ताः, तेषां विभक्तयः अपि उक्ताः तत्पश्चात् यत् अवशिष्टं तदेव शेषः इत्यनेन उच्यते, तत्र षष्ठीविभक्तिः भवति '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण |</big>


'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयः यतोहि उपरि उक्तं समासः न भवति इति?


<big>'''षष्ठी शेषे (२.३.५०) इति सूत्रचिन्तनम्'''</big>
राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति | परन्तु  पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | |अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः नास्ति  |


सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  |तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण  |अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति |'''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |


<big>षष्ठीविभक्तिः सम्बन्धार्थे भवतीति अस्माकं सामान्यज्ञानम् | परन्तु '''षष्ठी शेषे''' (२.३.५०) इति सूत्रस्य अर्थद्वयं वर्तते – १) '''सम्बन्धषष्ठी'''; २) '''कारकषष्ठी''' चेति |
तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण  |'''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति।


'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा |बुद्धिः इत्युक्ते ज्ञानम् |पूजा इत्युक्ते सत्कारः |एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति |यथा – राज्ञां मतः |राज्ञाम् इष्टः |राज्ञां बुद्धः |राज्ञां ज्ञातः |राज्ञां पूजितः |राज्ञामर्चितः |


१ '''सम्बन्धषष्ठी''' = कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्बन्धादिः शेषः, तत्र षष्ठीविभक्तिर्भवति | उक्ताद् अन्यः शेषः इत्यस्य अनुरोधेन प्रातिपदिकार्थात्, कर्मणः, करणात्, सम्प्रदानात् अपादानात् ,अधिकरणात् यः भिन्नः अस्ति सः एव शेषः इति वदामः | अतः शेषः इति पदं बहुविधैः सम्बन्धैः सह युज्यते | यथा स्वस्वामिभावसम्बन्धः ,अवयवावयविभावसम्बन्धः, जन्यजनकभावसम्बन्धः, प्रकृतिविकृतिभावसम्बन्धः इत्यादयःः | यथा राज्ञः पुरुषः, पशोः पादः, दशरथस्य पुत्रः इत्यादयःः | एतेषु उदाहरणेषु सम्बन्धार्थे षष्ठी विहिता अस्ति |</big>


<big><br />
५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते ।
२) '''कारकषष्ठी''' = कर्मादीनां सम्बन्धमात्रविवक्षायाम् अपि षष्ठ्येव भवति | कर्मकरणादिकारकाणां विवक्षा नास्ति इत्यस्य अयम् अर्थः यत् वक्ता कर्मकरणादिकारकाणि वक्तुं नेच्छति तदापि सम्बन्धमात्रे षष्ठी भवितुम् अर्हति | यथा – सतां गतं, मातुः स्मरति इत्यादयः | सतां गतम् इति उदाहरणे सद्भिः गतम् इति भावार्थे प्रयोगः शक्यते अथवा सन्तः गताः इति कर्त्रर्थे अपि वक्तुं शक्यते | अनयोः वाक्ययोः सत् इति पदं कर्ता, अतः कर्तुः विभक्तिः तृतीया भवति भावे प्रयोगे, अथवा प्रथमा भवति कर्तरि प्रयोगे | परन्तु कोपि वक्ता कर्तृरूपेण वक्तुं नेच्छति तर्हि सः '''<u>सतां गतम्</u>''' इति वदति | अत्र सताम् इति षष्ठ्यन्तं पदम् अस्ति | एवमेव मातुः स्मरति इत्यत्र मातरं स्मरति इति सामान्यवाक्यप्रयोगः भवति, मातरमिति कर्म अस्ति स्मरणक्रियायाः | परन्तु यदा कर्मणः विवक्षा नास्ति तदा अपि '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठीविभक्तिः विधीयते | यथा – मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति |</big>




<big>'''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण तु द्विप्रकारिका षष्ठी लभ्यते - १) '''सम्बन्धषष्ठी''', २) '''कारकषष्ठी''' चेति | एतत् द्वयमपि मिलित्वा '''शेषषष्ठी''' इति वदामः | इतोपि एका षष्ठी वर्तते, तस्याः नाम अस्ति '''प्रतिपदविधाना षष्ठी''' इति | '''प्रतिपदविधाना षष्ठी''' इत्युक्ते कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विहिता सा '''प्रतिपदविधाना षष्ठी''' इत्युच्यते | एतस्य विवरणम् अग्रे दीयते | एताः अतिरिच्य कृद्योगे ( कृदन्तपदस्य योगे) अपि षष्ठी विधीयते तस्याः नाम अस्ति '''कृद्योगे षष्ठी''' इति | अस्यापि विवरणम् अग्रे दीयते |</big>
'''अधिकरणवाचिना च''' (२.२.१३) = अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन  सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  |तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति  |अधिकरणं वक्ति इति अधिकरणवाची, तेन |अधिकरणवाचिना तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप्  अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च।'''


यथा—


<big>आहत्य</big> <big>षष्ठीविभक्तिः त्रिप्रकारिका</big> <big>इति</big> <big>ज्ञातव्यम्</big> <big>– १) '''शेषषष्ठी''' ( सम्बन्धसामान्ये, कारकषष्ठी); २) '''कृद्योगे षष्ठी'''; ३) '''प्रतिपदविधाना षष्ठी''' चेति | एताः अतिरिच्य अन्या अपि षष्ठीविभक्तिः वर्तते, तस्याः नाम अस्ति '''निर्धारणे षष्ठी''' परन्तु सा षष्ठी तु '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण न विधीयते, अतः तस्य चर्चा अत्र न क्रियते |</big>
इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् ।




[[File:षष्ठी विभक्तिः 5.png|border|center|frameless|918x918px|षष्ठी विभक्तिः]]
इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम्।




<big>१) '''शेषषष्ठी = षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता भवति सा शेषषष्ठी इति नाम्ना ज्ञायते | इयं षष्ठी सम्बन्धसामान्ये भवति नो चेत् कारकाणाम् अविवक्षायाम् | यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठी विहिता अस्ति | कारकाणाम् अविवक्षायाम् अपि शेषषष्ठी भवति यस्याः नाम अस्ति कारकषष्ठी इति | यथा मातुः स्मरति इति कारकषष्ठी |</big>
इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम्।




<big>यथा एकः दृष्टान्तः '''कारकषष्ठी''' इति विषये ''कुमारसम्भवात्'' – ''न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्'' (For, it is not only the person who talks ill of great men would get the sin but also those who are listening to such baseless charges) | अस्मिन् श्लोके महतः इति षष्ठ्यन्तस्य प्रयोगः दृश्यते | अत्र महतः इत्यत्र या षष्ठी अस्ति सा कर्मणः अविवक्षायां कृता अस्ति | कर्मणः विवक्षायां तु ''न केवलं यो महान्तम् अपभाषते शृणोति तस्मादपि यः स पापभाक्'' इति स्यात् |</big>
'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः  |ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति |ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः|  निकाय इत्युक्ते विषयः इत्यर्थः ।


<big>२) '''कृद्योगे षष्ठी =''' कृद्योगे षष्ठी नाम सा या विहिता भवति कृदन्तपदस्य योगे | अर्थात् या षष्ठी विहिता भवति '''कर्तृकर्मणोः कृति''' ( २.३.६५), '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्याभ्यां सूत्राभ्याम् |</big>


६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |


<big>साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमाविभक्तिः भवति | प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीयाविभक्तिः भवति | एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमाविभक्तिः भवति नो चेत् द्वितीयाविभक्तिः भवति | परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते यदा कर्ता, कर्म च अनुक्तं भवति प्रत्ययेन | किमर्थम् अयं नियमः न पाल्यते ? अयं नियमः न पाल्यते यतोहि अत्र अपवादत्वेन '''कर्तृकर्मणोः कृति''' ( २.३.६५), '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) चेति सूत्रद्वयं वर्तते | कृद्योगे कर्तुः तृतीयां बाधित्वा षष्ठीविभक्तिः विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्ठीविभक्तिः विधीयते | '''कर्तृकर्मणोः कृति''' ( २.३.६५), '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) चेत्यनयोः विवरणम् अग्रे दीयते |</big>


'''कर्मणि च''' (२.२.१४) = '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |अर्थात् कर्मणि च या षष्ठी सा न समस्यते |कर्मणि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌—'''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च।'''


<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५)</big> <big>इत्यनेन सूत्रेण कृत्प्रयोगे</big> <big>अनुक्ते</big> <big>कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति |</big> <big>अर्थात् कृदन्तपदस्य योगे वाक्ये</big> <big>अनु</big><big>क</big><big>्तस्य क</big><big>र्तुः कर्मणः च षष्ठी विभक्तिर्भवति |</big> <big>अनुक्तः नाम प्रत्ययेन नोक्तं चेत् |</big>


'''कर्तृकर्मणोः कृति''' (२.४.६५) =कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |कृष्णस्य कृतिः  |जगतः कर्ता कृष्णः ।


<big>यथा –</big>
'''उभयप्राप्तौ कर्मणि''' (२.३.६६) =पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते |तत्र कर्मण्येव षष्ठीविभक्तिः भवति, न तु कर्तरि |




<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५)</big> <big>इत्यनेन</big> - <big>१)</big> <big>कर्तुः</big> <big>षष्ठी २)</big> <big>कर्मणः च षष्ठी इत्यस्य उदाहरणम् अग्रे उक्तम् –</big>
यथा –


आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् ।


'''<big><u>कर्तुः षष्ठी</u></big>'''
वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति  |गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति  |दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति  |दोहः इति पदस्य कर्म अस्ति गोः इति पदम्  |सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  |गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।




<big>अ) '''कृष्णस्य कृतिः''' इति उदाहरणवाक्यम् | अत्र कृतिः इति क्तिन्प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | भावः नाम क्रिया इति अर्थः | यदा प्रत्ययः भावार्थे विधीयते तदा तेन प्रत्ययेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति कृतिः इति कृदन्तेन यतोहि कृतिः इति कृदन्तं भावार्थे अस्ति | कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः षष्ठीविभक्तिः जाता '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण | अतः एव अनुक्तः कर्ता तृतीयां न प्राप्नोति अपि तु षष्ठीं प्राप्नोति | एवञ्च कृष्णस्य कृतिः इति वाक्यं जातम् |</big>
७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |


'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते |कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते |अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  |'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते |'''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति  |कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति  |अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः |तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  |'''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् |तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''


<big>'''<u>२) कर्मणः षष्ठी</u>'''</big>
यथा—


अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः  |अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |


<big>आ) '''कृष्णः जगतः कर्ता''' इति उदाहरणवाक्यम् | अस्मिन् वाक्ये कर्ता इति कृदन्तपदं कर्त्रर्थे विहितम्, अतः कर्ता इत्यनेन कृदन्तपदेन कृष्णः( यः वाक्ये कर्ता) उक्तः भवति | अतः उक्तस्य कृष्णस्य प्रथमाविभक्तिः जाता तृतीयां बाधित्वा | जगतः इति कर्मपदं केनापि प्रत्ययेन नोक्तम् | अनुक्तस्य कर्मणः षष्ठीविभक्तिः जाता '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण द्वितीयां बाधित्वा यतोहि कर्ता इति कृदन्तस्य योगः अस्ति कर्मणः जगतः |</big>
आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  |अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति |स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति |अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।




<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६)</big> <big>इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत्प्रत्यये तत्र कर्मण्येव षष्ठी स्यात् |</big> <big>उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता, कर्म च द्वयम् अपि अनुक्तम् अस्ति कृदन्तस्य योगे तत्र उभयप्राप्तिः भवति |</big> <big>अर्थात् यदा वाक्ये क</big><big>र्तृकर्मणोः</big> <big>प्राप्तिः</big> <big>कृदन्तस्य योगे</big> <big>परन्तु</big> <big>कर्ता, कर्म च उभयमपि अनुक्त</big><big>म्</big> <big>अस्ति केनापि प्रत्ययेन तदा कर्मणः एव षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रप्रसङ्गे एकं वार्तिकं पठितम् अस्ति - '''शेषे विभाषा''' इति | अनेन वार्तिकेन उच्यते यत् कर्तुः अपि षष्ठी भवति विकल्पेन इति | अतः यत्र उभयप्राप्तिः अस्ति तत्र कर्मणः षष्ठी नित्यं भवति, कर्तुः विकल्पेन भवति | कर्तुः एकस्मिन् पक्षे तृतीया भवति, अपरस्मिन् पक्षे षष्ठी भवति | कर्मणः नित्यमेव षष्ठी जायते |</big>
एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः  |अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति |व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।




<big>यथा –</big>
ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति |पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति |ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः ।


ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका  |भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्?


<big>इ) बालकेन पुस्तकस्य पठनम् इति उदाहरणवाक्यम् | अस्मिन् वाक्ये कर्ता कः कर्म किम् इति कथं जानीमः ? तदर्थं साधारणवाक्यं लटि कल्पनीयम् कृदन्तपदस्य स्थाने | बालकः पुस्तकं पठति इति सामान्यवाक्यं भवति लटि | अस्मिन् वाक्ये पुस्तकं कर्म अस्ति, बालकः कर्ता अस्ति | एवमेव बालकेन पुस्तकस्य पठनम् इति वाक्ये बालकः कर्ता, पुस्तकम् इति कर्म अस्ति, पठनम् इति कृदन्तपदम् | पठनम् इति कृदन्तं ल्युट्प्रत्ययान्तम् अस्ति | ल्युट्प्रत्ययः भावार्थे विधीयते सामान्यतया, अतः अनेन ल्युडन्तेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति |</big>
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्?


कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  |भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति |भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् |ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति  |


<big>बालकेन पुस्तकस्य पठनम् इति वाक्ये कर्ता, कर्म च इत्येतयोः द्वयोः अपि कृद्योगः अस्ति इत्यतः '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण द्वयोः अपि षष्ठी स्यात् परन्तु तथा न जाता | किमर्थम् इति चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रं बाधितम् अस्ति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं नियमसूत्रम् अस्ति यतोहि '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कर्तुः या षष्ठी प्राप्यमाणा सा बाधिता भवति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण | अतः यत्र उभयप्राप्तिः ( कर्ता, कर्म द्वयमपि वाक्ये अनुक्तं) तत्र कर्मणः एव षष्ठी, कर्तुः षष्ठी न भवति इति | कर्तुः तु यथासामान्यं तृतीया एव भवति अनुक्तत्वात् | प्रकृतोदहरणे अनुक्तकर्मणः पुस्तकस्य एव षष्ठी जाता '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण | कर्तुः बालकस्य '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इत्यनेन तृतीया जाता | अतः एव वाक्यं भवति बालकेन पुस्तकस्य पठनम् इति |</big>
पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता |भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च  |यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते  | |अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम्  |अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति  |भूभर्ता नाम पृथिव्याः पतिः इति  |एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते  |बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते  |आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण |पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते  |अयमेव प्रतिप्रसवः इत्युच्यते  |


त्रिभुवनस्य विधाता = त्रिभुवनविधाता |अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?


<big>यद्यपि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण तु कर्मणः एव षष्ठी उच्यते न तु कर्तुः तथापि केचन वैयाकरणाः मन्यन्ते यत् अत्र '''शेषे विभाषा''' इति वार्तिकेन कर्तुः अपि विकल्पेन षष्ठी भवति इति | एकस्मिन् पक्षे कर्तुः षष्ठी, अपरस्मिन् पक्षे तृतीया, कर्मणः तु नित्यं षष्ठी एव भवति | एवञ्च अस्माकं वाक्यम् एवं भवति - '''बालकेन/ बालकस्य''' पुस्तकस्य पठनम् इति | कृद्योगे चिन्तनं कथं करणीयम् इत्यस्य विषये या चर्चा अस्माकं वर्गेषु कृता तस्य विवरणम् [[कृद्योगे षष्ठी|<u>'''अस्मिन् करपत्रे'''</u>]] दत्तम् |</big>
तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य  |अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति,  अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  |अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  |त्रिभुवनम् इति पदम् अपि समस्तपदमेव |तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  |अयं द्विगुसमासः अस्ति  |तस्य विवरणम् अग्रे करिष्यते  |




<big>३) '''प्रतिपदविधाना षष्ठी =''' कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां '''ज्ञोऽविदर्थस्य करणे''' ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरण अत्र – [https://worldsanskrit.net/wiki/%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%82_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%BE_%E0%A4%B7%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A5%80 '''''परिशिष्टं - प्रतिपदविधाना षष्ठी'''''] दीयते | यदि इच्छन्ति तत्र गत्वा पठितुं शक्नुवन्ति |</big>
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''




<big>एतेषां विवरणं किमर्थं कृतमिति चेत् '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता, अपि च '''कर्तृकर्मणोः कृति''' (२.३.६५) इत्यनेन या षष्ठीविभक्तिः विहिता अस्ति तयोः एव षष्ठीतत्पुरुषसमासः सम्भवति | अर्थात् <u>'''शेषषष्ठी समस्यते, कृद्योगा षष्ठी च समस्यते परन्तु प्रतिपदविधाना षष्ठी न समस्यते'''</u> | '''कृद्योगा षष्ठी च समस्यते''' इति वाक्यस्य अर्थः एवम् अस्ति – '''कर्तृकर्मणोः कृति''' (२.३.६५) इत्यनेन सूत्रेण कर्तुः वा कर्मणः वा षष्ठी विहिता तदा षष्ठीतत्पुरुषसमासः भवितुम् अर्हति किन्तु यत्र '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन सूत्रेण कर्मणः षष्ठी विहिता अस्ति तत्र तस्याः षष्ठ्याः कृदन्तेन सह समासः निषिद्धः '''कर्मणि च''' (२.२.१४) इति सूत्रेण | यथा अस्माकम् उदाहरणे बालकेन पुस्तकस्य पठनम् इत्यत्र ''पुस्तकपठनम्'' इति समासः न जायते |</big>
८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |


[[File:षष्ठीतत्पुरुषसमासः.png|border|center|frameless|924x924px|षष्ठीतत्पुरुषसमासः]]


'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति |कर्तरि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''


<big>एतावता षष्ठीविभक्तिः कुत्र भवितुम् अर्हति इति अस्माभिः ज्ञातम् | इदानीं समासप्रसङ्गे '''षष्ठी''' (२.२.८)  इति सूत्रं पठिष्यामः |</big>
यथा—


भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् |भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति |भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण |अतः भवत्शायिका इति समासः न भवति |


<big>षष्ठीतत्पुरुषसमाससूत्राणां त्रिधा विभजनं क्रियते –</big>
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे |अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते |फलितार्थः एवं यत्  यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन |कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव |यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात्।




'''<big>१)</big>''' <big>'''षष्ठीतत्पुरुषसमास-विधायकसूत्रं; २) षष्ठीतत्पुरुषसमास-अपवादसूत्राणि/ नियमसूत्राणि; ३) षष्ठीतत्पुरुषसमास-निषेकधसूत्राणि''' | क्रमेण एतेषाम् अध्ययनं भविष्यति |</big>
षष्ठीसमासनिषेधकप्रकरणं समाप्तम् |अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये |अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म |अग्रेमे सूत्रे समासः नित्यं भवति |तदनन्तरं पुनः समासः विकल्पेन भवति |




<u><br />'''<big>१)</big>''' <big>'''षष्ठीतत्पुरुषसमास-विधायकसूत्रम्'''</big></u>
क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।


===== <big>'''षष्ठी''' (२.२.८)</big> =====
'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''


क्रीडा इत्यस्य उदाहरणम् –


<big>षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | अस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).


उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति |भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |अलौकिकविग्रहः –


<big> अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, इत्यतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
उद्दालकपुष्प +आम् + भञ्जिका +सु  |अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते , तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण |समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  |अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते  |अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |




<big>ज्ञातव्यं यत्</big> <big>षष्ठीविभक्तिः न केवलं '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण विधीयते, अपि तु अन्यैः सूत्रैः षष्ठीविभक्तिः विधीयते | यत्र '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण षष्ठी विधीयते तत्र षष्ठीतत्पुरुषसमासः सम्भवति बाधकसूत्राणाम् अभावे |</big>
जीविकाम् इत्यस्य उदाहरणम् –


दन्तानां लेखकः = दन्तलेखकः |दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते |यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः |दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् |अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् |अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।


<big>१) राज्ञः पुरुषः = राजपुरुषः, राज्ञः पुरुषः | प्रक्रिया अधो लिखिता वर्तते |</big>
ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |


{| class="wikitable sortable mw-collapsible mw-collapsed"
!षष्ठीतत्पुरुषसमासस्य प्रक्रिया
|-
|


<big>१) राज्ञः पुरुषः = राजपुरुषः |</big> <big>'पुरुष + सु</big> <big>+</big> <big>राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् |</big>
'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति |अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् |न नञ्कर्मधार्यः अनञ्कर्मधारयः |तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम्।'''
|-
|<big>पुरुष + सु + राजन् + ङस्‌ ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इति सूत्रेण | तदनन्तरं </nowiki>'''तत्पुरुषः'''<nowiki> (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | </nowiki>'''षष्ठी'''<nowiki> (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते |</nowiki></big>


 


<big> 'पुरुष + सु + राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>


इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।


<big> 'पुरुष + सु + राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन  | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति |</big>


Vidhya  March 2020


<big> पुरुष + राजन् → अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति | अस्माकम् उदाहरणे राज्ञः इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति |</big>
<nowiki>-------------------------</nowiki>




<big> राजन् + पुरुष → '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति वा इति ?</big>


----
----
----
-----


<big>उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति |</big>




<big> राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण→ राज + पुरुष |</big>




<big> राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  | उत्तरपदम् अस्ति  पुरुषः इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमाविभक्तौ एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः |</big>




<big> राज + पुरुष  → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे |</big>




<big> राज + पुरुष + सु → राजपुरुषसु इति भवति | अधुना सु इति प्रत्यये उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | '''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | राजपुरुषर् इति भवति | अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते |</big>
|}




<big> २) ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः, ब्राह्मणः कम्बलः  |</big>


<big><br /></big>


<big>३) आत्मनः ज्ञानम् = आत्मज्ञानम्, आत्मनः ज्ञानम् | आत्मन् + ङस् + ज्ञान + सु  | ज्ञा इति धातुतः ल्युट्प्रत्ययः भावार्थे क्रियते चेत् ज्ञानम् इति पदं निष्पन्नं भवति | प्रक्रियायां '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | आत्मन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति इत्यतः आत्मन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण → आत्मज्ञान इति भवति | अधुना '''अतोऽम्''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  | आत्मज्ञान + सु → '''अतोऽम्''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति |</big>
<big><br /></big><big><br /></big>




<big> ४) मनसः विकारः = मनोविकारः, मनसः विकारः | मनस् + ङस् + विकार + सु  | वि + कृ + घञ् = विकारः | प्रक्रिया यथापूर्वम् | मनस् + विकार  इति स्थितौ , '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | अतः मनरु + विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | मनर् + विकार इति भवति | अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो + विकार → अधुना सुबुत्पत्तिः → '''मनोविकारः''' इति समासः |</big>




५) <big>सतां सङ्गतिः = सत्सङ्गतिः, सतां सङ्गतिः | सत् + आम् + सङ्गति+ सु  | सम् + गम् + क्तिन् भावार्थे | अत्र कर्तरि षष्ठी अस्ति सता इत्यत्र |</big>
<big><br /></big>


<big>6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>


<big>६) रामस्य गृहम् = रामगृहं, रामस्य गृहम्</big> <big> |</big>
<big><br /></big>


<big>'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  | मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''</big>


<big>७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् | उत् + या + ल्युट् = उद्यानम् |</big>
<big>अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् | अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति | अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति | अतः गुडः करणम् अस्ति, कर्म च धानाः इति | गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति | आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |</big>


<big>८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य '''त्व, म''' इत्येतौ आदेशौ भवतः |</big>


<big>समासप्रक्रियायां सुब्लोपानन्तरम्</big> <big>अस्मद् + पुस्तकम् इति स्थितौ '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण अस्मद् इति शब्दे मपर्यन्तस्य अस्म् इति भागस्य स्थाने '''म''' इति आदेशः भवति | अतः म + अद् + पुस्तकम् इति भवति | अधुना '''अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः मद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा '''मत्पुस्तकम्''' इति समस्तपदं निष्पद्यते |</big>


<big>९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने '''त्व''' इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना '''अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा '''त्वत्पुस्तकम्''' इति समस्तपदं निष्पद्यते |</big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
!सूत्राणि
|-
|<big>'''अतोऽम्'''<nowiki> ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | </nowiki>'''अङ्गस्य'''<nowiki> ( ६.४.१) इत्यस्य अधिकारः | </nowiki>'''स्वमोर्नपुंसकात्‌'''<nowiki> (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌—  </nowiki>'''<nowiki>नपुंसकात् अतः अङ्गात्  स्वमोः अम् |</nowiki>'''</big>

|-
|<big>'''अमि पूर्वः'''<nowiki> (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  | </nowiki>'''अकः सवर्णे दीर्घः'''<nowiki> ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | </nowiki>'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्'''<nowiki> (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति सहितसूत्रम् — </nowiki>'''<nowiki>अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |</nowiki>'''</big>

|-
|<big>'''हशि च (६.१.११४) ='''<nowiki> प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | </nowiki>'''अतो रोरप्लुतादप्लुते (६.१.११३)'''<nowiki> इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  | </nowiki>'''ऋत उत्‌'''<nowiki> (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  | </nowiki>'''संहितायाम्‌ (६.१.७१)'''<nowiki> इत्यस्य अधिकारः  | अनुवृत्ति-सहितसूत्रं— </nowiki>'''<nowiki> अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |</nowiki>'''</big>

|-
|<big>'''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) = प्रत्यये उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः मपर्यन्तस्य '''त्व म'''<nowiki> इत्येतौ आदेशौ भवतः | अनेन सूत्रेण एकवचने युष्मद् अस्मद्, इत्येतयोः प्रत्यये परे, उत्तरपदे परे च मकार-पर्यन्तस्य भागस्य अर्थात् युष्म् इत्यस्य स्थाने त्व इति आदेशः भवति, अस्म् इत्यस्य स्थाने म इति आदेशः भवति |</nowiki></big> <big><nowiki>प्रत्ययश्च उत्तरपदं च तयोरितरेतरयोगद्वन्द्वः प्रत्ययोत्तरपदे, तयोः | प्रत्ययोत्तरपदयोः सप्तम्यतं, चाव्ययवपदं द्विपदमिदं सूत्रम् | </nowiki>'''त्वमावेकवचने'''<nowiki> ( ७.२.९७) इत्यस्मात् सूत्रात् त्वमौ, एकवचने इत्यनयोः अनुवृत्तिः भवति | </nowiki>'''युष्मदस्मदोरनादेशे'''<nowiki> ( ७.२.८६) इत्यस्मात् सूत्रात् युष्मदस्मदोः इत्यस्य अनुवृत्तिः | </nowiki>'''मपर्यन्तस्य'''<nowiki> ( ७.२.९१) इत्यस्मात् सूत्रात् मपर्यन्तस्य अनुवृत्तिः | </nowiki>'''अङ्गस्य'''<nowiki> ( ६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— </nowiki>'''एकवचने प्रत्ययोत्तरपदयोश्च''' '''युष्मदस्मदोः''' '''<nowiki>मपर्यन्तस्य त्वमौ |</nowiki>'''</big>

|-
|<big>'''अतो गुणे'''<nowiki> (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं </nowiki>'''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः'''<nowiki> (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | </nowiki>'''उस्यपदान्तात्‌''' (६.१.९५) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ '''पररूपम्‌'''<nowiki> इत्यनयोः अनुवृत्तिः | </nowiki>'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌'''<nowiki> (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— </nowiki>'''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌'''<nowiki> |</nowiki></big>
|}
----


===== '''<big>षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि / नियमसूत्राणि</big>''' =====
<big><br /><br />
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१), '''अर्धं नपुंसकम्''' ( २.२.२), '''द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्''' ( २.२.३), '''कालाः परिमाणिना''' ( २.२.५) चेति चत्वारि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमसूत्राणि, अपवादसूत्राणि च सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमनं कुर्वन्ति यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनक्रमं परिवर्तयन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि च सन्ति | एतैः नियमनसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् '''<u>षष्ठ्यन्तं पदम् उत्तरपदे</u>''' भवति समासे |</big>



<big>लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रस्य कार्यमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते | परन्तु व्याकरणे इदं सूत्रम् '''एकदेशिसमासः''' इति उच्यते | एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति |</big>

<big>1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>


====== <big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)</big> ======
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>




<big>पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
<big>यथा –</big>


<big>गुडेन (मिश्रिताः) धानाः = गुडधानाः  | नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  | गुड + टा + धान + सु इति अलौकिकविग्रहः  |</big>


<big>यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |</big>
<big><br />आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।</big>




<big>अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


====== '''<big>c)     चतुर्थीतत्पुरुषसमासः</big>''' ======
<big><br />चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति | अधः लिखितोऽस्ति | चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति | यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |</big>


<big>सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः; अपि च अवयववाचकात् प्रथमा भवति | मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी, हस्तः अवयवः | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |</big>
<big><br />'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  | तस्मै इदं तदर्थम् | तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः | चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''</big>


<big><br />अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>यथा एतेषु उदाहरणेषु अवयविवाचकस्य पदस्य अवयववाचकेन सह षष्ठीतत्पुरुषसमासः भवति –</big>
<big><br />अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति | यथा यूपाय दारुः = यूपदारुः  |</big>


<big>राज्ञः हस्तः = राजहस्तः |</big>
<big><br />कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति | '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  | '''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति | चतुर्थी तत्पुरुषसमासः भवति | वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति | यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | तदर्थस्य भावः तादर्थ्यम् इति वदामः।</big>


<big>राज्ञः पादः = राजपादः |</big>
<big><br />'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति | अतः तादर्थ्या भवति मुक्तिः | अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति | वाक्यं भवति मुक्तये हरिं भजति इति ।</big>


<big>गुरोः चरणम् = गुरुचरणम् |</big>
<big><br />'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते | अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |</big>


<big><br />यथा यूपाय दारु = यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।</big>


<big>सर्वत्र पूर्वपदस्य अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः इति व्यवहारः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति | तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |</big>
<big><br />अलौकिकविग्रहः = यूप + ङे + दारु + सु | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  | दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः | यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  | काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते | यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति | दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।</big>


<big><br />समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति | तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  | दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  | अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते | यूपदारु + सु  | समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति | अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |</big>


<big>कायस्य पूर्वम् इति विग्रहे सति <u>कायपूर्वम्</u> इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण | परन्तु अत्र '''<u>पूर्वकायः</u>''' इति समासः इष्यते | तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते |</big>


<big>रूपाणि एवं भवन्ति।</big>


<big> यथा –</big>
<big>यूपदारु यूपदारुणी यूपदारूणि</big>


<big>यूपदारु यूपदारुणी यूपदारूणि</big>


<big>१) पूर्वं ( first part) कायस्य = पूर्वकायः, पूर्वं कायस्य | काय + ङस् + पूर्व + सु  |</big>
<big>तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।</big>


<big>२) अपरं (hind part) कायस्य = अपरकाय:, अपरं कायस्य | काय + ङस् + अपर + सु  |</big>
<big><br />यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति | '''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |</big>


<big>३) अधरं (lower part) कायस्य = अधरकायः, अधरं कायस्य | काय + ङस् + अधर+ सु  |</big>
<big><br />'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।</big>


<big>३) उत्तरं (lower part) कायस्य = उत्तरकायः, उत्तरं कायस्य | काय + ङस् + अधर+ सु |</big>
<big><br />कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।</big>


<big><br />किन्तु रन्धनाय स्थाली (पाकार्थं पात्रम्) | अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति | अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति | स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति | भोजनं स्थाली इति कारणेन न उत्पन्नम् | भोजनं तु पाकसमग्रीं उपयुज्य भवति | अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  | अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |</big>


<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्?</big>
<big><br />अन्यानि उदाहरणानि</big>


<big><br />भूतेभ्यः बलिः = भूतबलिः  | भूत + भ्यस् + बलि + सु ।</big>


<big> एकदेशिना इति पदस्य प्रयोजनं यत् '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदम् अवयविवाचकं नास्ति तर्हि एकदेशिसमासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः | अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति एकदेशिसमासः न भवति |</big>
<big><br />गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  | समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति | अधुना गोहित + सु इति सुप् प्रत्ययः विधीयते | हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति | अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति | गोहित + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |</big>


<big><br />गोभ्यः सुखं = गोसुखम्</big>


<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?  </big>
<big>गोभ्यः रक्षितं = गोरक्षितम्</big>


<big>'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''<u>नित्यः भवति न तु विकल्पेन</u>''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  | नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।</big>


<big>एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते | अवयवी एकवचनान्तः भवेत् | <u>एकत्वसङ्ख्याविशिष्टेन अवयविना सहैव एकदेशिसमासः भवति, बहुत्वसंख्याविशिष्टः अवयवी चेत् एकदेशिसमासः न भवति</u> | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणाम्” इति बहुवचने अस्ति इत्यतः एकदेशिसमासः न भवति | पूर्वश्छात्राणाम् इति उदाहरणे भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रस्य कार्यार्थं न केवलम् अवयव-अवयवीभावः अपेक्षितः अपि तु अवयवाः एकस्मिन् अधिकरणे स्यात् | पूर्वश्छात्राणाम् इति उदाहरणे छात्राणाम् इति अवयवी बहुवचने अस्ति न तु एकवचने इत्यतः अत्र एकदेशिसमासः न जायते | तदर्थमेव एकत्वसङ्ख्याविशिष्टः अपेक्षितः येन एकाधिकरणं सिद्ध्यति |</big>
<big><br />सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति | परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।</big>


<big><br />द्विजाय अयं = द्विजार्थः (सूपः) | अलौकिकविग्रहः = द्विज + ङे + अर्थ + सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  | अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति | द्विजार्थः इति समासः निष्पन्नः भवति | यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |</big>


<big>एकदेशिसमासः जायते यदा पूर्वपदे पूर्व, अपर, अधर, उत्तर इत्येतेषु किञ्चित् पदमस्ति | तर्हि प्रश्नः उदेति यत् लोके तु मध्याह्नः, सायाह्नः, मध्यरात्रः इत्यादीनि समस्तपदानि तु सन्ति, तेषां समर्थनं कथम् ?</big>
<big><br />द्विजाय इयम् =द्विजार्था (यवागूः)।</big>


<big>द्विजाय इदम् = द्विजार्थं (पयः) ।</big>


<big>'''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रेण</big> <big>संख्यावाचिशब्दात् परस्य, 'वि' शब्दात् परस्य, तथा 'साय' शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | संख्यापूर्वकः, विपूर्वकः, सायपूर्वकः च अह्न इति शब्दः तदा एव लभ्यते यदा समासः भूत्वा द्व्यह्नः, व्यह्नः, सायाह्नः इति भवति | अस्मिन् सूत्रे अह्नस्य इति उक्तं न तु अह्नः इति यतोहि अह्नस्य इत्यनेन ज्ञायते यत् यदा अहन् शब्दः टच्प्रत्ययं प्राप्नोति तदा एव इदं कार्यं जायते | इदं सूत्रमेव</big> <big>ज्ञापकम् अस्ति यत् अहन् इति शब्दस्य समासः जायते अवयविवाचिना सुबन्तेन सह इति | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्धयति | तर्हि केन सूत्रेण एकदेशिसमासः जायते इति चेत् '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण एव समासः जायते | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रस्य योगविभागं कृत्वा सायाह्नः इति समस्तपदं समर्थनीयं भवति यतोहि सूत्रे तु सायम् इति अवयवबोधकं पदं नास्त्येव |</big>
<big>तस्मै इदम् = तदर्थम् ।</big><big><br /></big>


<big>भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।</big>


<big>वैयाकरणाः मन्यन्ते पाणिनीयसूत्रमेव ज्ञापयति यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति</big> <big>| तात्पर्यं यत् सर्वे <u>एकदेशवाचकशब्दाः अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति</u> | अतः एव मध्याह्नः, सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके |</big>
<big><br /></big>


====== <big> '''d)    पञ्चमीतत्पुरुषसमासः'''</big> ======
<big>पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अलोकयाम।</big>


<big>केचित् वैयाकरणाः मन्यन्ते यत् '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं सर्वेषां कालवाचकशब्दानां कृतेऽपि ज्ञापकम् अस्ति इति | अनेन कारणेन न केवलम् अहन् इति कालवाचकस्य विषये अपि तु सर्वे अवयववाचिनः सर्वैः कालवाचकशब्दैः सह समस्यन्ते, एकदेशिसमासः च भवति |</big> <u>'''<big>सारांशः यत्</big> <big>एकदेशवाचकः सुबन्तः कालवाचकेन सुबन्तेन सह समस्यते इति ज्ञापितं भवति</big>'''</u> <big>| अतः एव रात्रेः मध्यम् = मध्यरात्रः, रात्रेः पश्चिमम् = पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति |</big>
<big><br />1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>


<big><br /></big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
<big>'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः अ नुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''</big>
!<big>४) सायाह्नः इत्यस्य प्रक्रिया</big>
|-
|
<big>सायम् अह्नः = सायाह्नः, सायम् अह्नः | अलौकिकविग्रहः भवति - साय + सु + अहन् + ङस् इति |</big>
|-




|<big>'''सर्वोऽप्येकदेशोऽह्ना समस्यते''',  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ'''<nowiki> (६.३.११०) इति सूत्रमेव ज्ञापकम् अस्ति येन सायम् इति शब्देन अहन् इति शब्दः समस्यते |</nowiki></big> <big>'''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ'''<nowiki> (६.३.११०) = संख्यावाचकशब्दात् परस्य , 'वि' शब्दात् परस्य, तथा 'साय' शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | यदा 'अह्न'-शब्दः समासस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः |</nowiki></big> <br />
|-




<big>अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


|<big>समासप्रक्रियायां सुप्प्रत्ययोः यदा लुक् भवति तदा</big> <big>साय + अहन् इति स्थितौ '''राजाऽहस्सखिभ्यष्टच्‌'''<nowiki> ( ५.४.९१) इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण 'अहन्' विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते | साय + अहन् + टच् → साय + अहन् + अ इति भवति |</nowiki></big>
<big><br />चोराद्भयं = चोरभयम्  | चोर + ङसि + भय + सु  | '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  | चोरभय + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |</big>


<big><br /></big>


<big>'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् | अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।</big>


<big>साय + अहन् + अ → अधुना '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, '''एकदेशवाचकः शब्दः''' उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च '''<nowiki/>'अहन्' शब्दः''' उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य '''अह्न-आदेशः'''<nowiki> भवति |</nowiki></big> <big>साय + अहन् + अ → सायम् इति पद</big><big>म्</big> <big>एकदेशवाचकम् अस्ति, उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन्-शब्दस्य अह्न इति आदेशः भवति | साय + अह्न + अ इति</big> <big>भवति</big> <big><nowiki>|</nowiki></big>
<big><br />यथा –</big>


<big><br />वृकात् भीतः = वृकभीतः  | वृकभीतिः  | वृकभीः ।</big>


<big>साय + अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इत्य</big><big>ने</big><big>न</big> <big><nowiki>भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति → साय + अह्न् + अ → अत्र </nowiki>'''अकः सवर्णे दीर्घः''' इत्यनेन सवर्णदीर्घसन्धिं कृत्वा '''<u>सायाह्न</u>''' इति प्रातिपदि</big><big>कं</big> <big><nowiki>सिद्धं भवति |</nowiki></big>
<big><br />भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते | तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति | अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |</big>


<big><br /></big>


<big>'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत</big><big>्र</big><big>ेण</big> <big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदम् अनुसृत्य लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सायाह्न इति</big> <big>प</big><big>्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सायाह्नः इति समासः सिद्धयति प्रथमाविभक्तौ एकवचने | सायाह्न इत्यस्य रूपाणि रामवत् भव</big><big>न्</big><big>ति | केवलं सप्तमीविभक्तौ एकवचने विशेषः अस्ति, तस्य विषये अग्रे उच्यते | सप्तमीविभक्तौ एकवचने त्रीणि रूपाणि सम्भवन्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रेण |</big><br />
<big>2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
|-


<big>'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति | अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् | सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् | तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>


<big>सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम् ? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति | प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।</big>


|<big>अधुना सायाह्न इति प्रातिपदि</big><big>'''<nowiki/>'''</big><big>का</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big><big>त्</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big> <big>स</big><big>'''<nowiki/>'''</big><big><nowiki>प्तमीविभक्तिः विधीयते चेत् सायाह्न + ङि इति भवति  |</nowiki></big> <big>सायाह्न + ङि → '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति</big><big>'''<nowiki/>'''</big> <big>स</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big><big>ूत</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big><big>्र</big><big>'''<nowiki/>'''</big><big>ेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्प</big><big>'''<nowiki/>'''</big><big>ेन</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big> <big>ङ</big><big>'''<nowiki/>'''</big><big>'''<nowiki/>'''</big><big>ि</big> <big>'''<nowiki/>'''</big><big><nowiki>इति प्रत्यये परे | सायाह्न + इ / सायाहन् + इ इति भवति |</nowiki></big> <big>''सायाह्न + इ''<nowiki> इत्यत्र तु आद्गुणः इत्यनेन गुणसन्धिं कृत्वा सायाह्ने इति एकं रूपं सिद्धयति  | </nowiki>''सायाहन् + इ'' इत्यत्र '''विभाषा ङिश्योः'''<nowiki> ( ६.४.१३६) इति सूत्रस्य कार्यं भवति |</nowiki></big>
<big><br />अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big><br />सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  | सुख + ङसि + अपेत + सु  |</big>


<big><br />कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।</big>


|-
<big><br />चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  | अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  | अतः चक्रान्मुक्तः इति समासः भवति |</big>
|<big>सायाहन् + इ →</big> <big>'''विभाषा ङिश्योः'''<nowiki> ( ६.४.१३६) इति सूत्रेण 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये, शी-प्रत्यये वा परे विकल्पेन लोपः भवति |</nowiki></big> <big>सायाहन् + इ → '''विभाषा ङिश्योः'''<nowiki> ( ६.४.१३६) इति सूत्रेण हकारोत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङिप्रत्यये परे → सायाह् न् + इ = सायाह्नि / सायाहनि |</nowiki></big> <big>संहत्य त्रीणि रूपाणि भवन्ति सप्तमीविभक्तौ एकवचने - '''सायाह्ने, सायाह्नि, सायाहनि'''<nowiki> इति |</nowiki></big>


|}
<big><br />स्वर्गात् पतितः = स्वर्गपतितः |</big>


<big><br />तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः |</big>


<big>५) मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः | अलौकिकविग्रहः → अहन् + ङस् + मध्य + सु  | प्रक्रिया अधो भागे लिखिता वर्तते  |</big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
! <big>मध्याह्नः इत्यस्य प्रक्रिया</big>
|-


<big>3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>


|<big><nowiki>मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः |</nowiki></big> <big><nowiki>पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशवाचकस्य पूर्वनिपातः भूत्वा → मध्य + अहन् इति भवति |</nowiki></big>


<big>'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  | स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः | स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि | स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>


<big>मध्य + अहन् → '''राजाहस्सखिभ्यष्टच्‌'''<nowiki> ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |</nowiki></big>
<big>अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे | तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् | अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः | '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति | अलुक् समासः पृथक् समासः न | एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति | तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति | वेदेषु एव इदं प्रयोजनम् अस्ति  | अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः | समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते | समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते | अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |</big>


<big>स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।</big>


<big>मध्य + अहन् + अ →</big><big>अधुना '''अह्नोऽह्न एतेभ्यः'''<nowiki> ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | ‘मध्य’ इति एकदेशवाचकः शब्दः पूर्वपदे अस्ति , अहन् इति शब्दः उत्तरपदे अस्ति, टच् इति समासान्तप्रत्ययः अपि प्राप्तः, अतः </nowiki>'''अह्नोऽह्न एतेभ्यः'''<nowiki> ( ५.४.८८) इति सूत्रेण अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति | अतः मध्य + </nowiki>'''अह्न'''<nowiki> + अ इति भवति  |</nowiki></big>
<big><br />स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।</big>
<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।</big>


<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक + ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।</big>


<big>मध्य+ अह्न + अ → अग्रे '''यस्येति च'''<nowiki> (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  | अतः मध्य + अह्न् + अ → मध्य + अह्न इति भवति |</nowiki></big>
<big>स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>




<big>मध्य + अह्न → अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति प्रातिपदिकं निष्पद्यते |</big>
<big>स्तोक + ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् |</big>


<big>मध्य + अह्न → '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य '''रात्राह्नाहाः पुंसि''' (२.४.२९) इति सूत्रेण समासस्य पुनः पुंलिङ्गविधानं क्रियते | मध्याह्न इति प्रतिपादिकात् सु प्रत्ययः क्रियते चेत् '''मध्याह्नः'''<nowiki> इति समस्तपदं निष्पद्यते |</nowiki></big>
<big>स्तोक + ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक + ङसि + मुक्त</big>
|}


<big>६) अपरम् अह्नः = अपराह्णः, अपरम् अह्नः |</big>

<big>'''अह्नोऽदन्तात्''' ( ८.४.७) इत्यनेन अदन्तपूर्वपदस्थात् रेफात् परस्य अह्नादेशस्य नस्य णः स्यात् | यथा- पूर्वाह्णः, अपराह्णः, सर्वाह्णः इत्यादयः |</big>



<big>७) मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः | प्रक्रिया अग्रे प्रदर्शिता अस्ति |</big>

{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>मध्यरात्रेः प्रक्रिया</big>
|-


|<big><nowiki>मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः | अलौकिकविग्रहवाक्यम् = रात्रि + ङस् + मध्य + सु |</nowiki></big> <big><nowiki>मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति भवति |</nowiki></big>


<big>मध्यरात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा '''एकदेशवाचकः''' शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | मध्य इति शब्दः एकदेशवाचकः अस्ति, रात्रिः इति पदम् उत्तरपदे अस्ति, तत्पुरुषसमासः च अस्ति इत्यतः '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण अच् इति समासान्तप्रत्ययः विधीयते मध्यरात्रि + अच् → मध्यरात्रि + अ इति भवति |</big>


<big>मध्यरात्रि + अ → '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे | अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रि इति शब्दस्य इकारलोपः भूत्वा → मध्यरात्र् + अ → मध्यरात्र इति प्रातिपदिकं निष्पन्नं भवति |</big>


<big>मध्यरात्र '''→ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य '''रात्राह्नाहाः पुंसि''' (२.४.२९) इति सूत्रेण समासस्य पुनः पुंलिङ्गविधानं क्रियते |</big>


<big>मध्यरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानं '''→''' मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं पुंलिङ्गे निष्पन्नं भवति |</big>
|}


<big>८) पश्चिमं रात्रेः = पश्चिमरात्रः, पश्चिमं रात्रेः | यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |</big>
<big>स्तोक + ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।</big>




{| class="wikitable sortable mw-collapsible mw-collapsed"
<big>स्तोक + ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक + आत् + मुक्त।</big>
!'''<u><big>प्रश्नानाम् उत्तराणि</big></u>'''
|-
|<big>१) '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७), '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति अनयोः सूत्रयोः अहन् इति शब्दे नकारस्य स्थाने सकारः दृश्यते, सः सकारः कथम् आगतः इति प्रश्नः आगतः?</big>




<big>उत्तरं यत्</big> <big>'''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण अहनित्येतस्य रेफादशो भवति असुपि परतः पदान्ते | अर्थात् पदान्ते अहन् इत्यस्य नकारस्य सुप्-भिन्ने शब्दे परे रेफादेशः भवति | अतः एव '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७), '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इत्यनयोः सूत्रयोः विद्यमानयोः अहन् इति शब्दयोः नकारस्य स्थाने रेफादेशः जातः | तत्पश्चात् '''खरवसानयोर्विसर्जनीयः''' ( ८.३.१५) इति सूत्रेण खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते | अग्रे '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि विसर्जनीयस्य सः स्यात् |</big>
<big>स्तोक + आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद् + मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |</big>




<big>''अहन् + सर्वैकदेशसंख्यातपुण्यात्'' =</big>
<big>स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं '''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''</big>


<big>एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।</big>


<big>अहर् + सर्वैकदेशसंख्यातपुण्यात् → नकारस्य स्थाने रेफादेशः '''रोऽसुपि''' ( ८.२.६९) इत्यनेन |</big>
<big><br />अन्तिकाद् आगतः = अन्तिकादागतः</big>


<big>अभ्याशाद् आगतः = अभ्याशादगतः</big>


<big>अहः + सर्वैकदेशसंख्यातपुण्यात् → '''खरवसानयोर्विसर्जनीयः''' ( ८.३.१५) इति सूत्रेण खरि परे रेफस्य स्थाने विसर्गादेशः |</big>
<big>दूराद् आगतः = दूरादागतः</big>


<big>कृच्छ्राद् आगतः = कृच्छ्रादागतः ।</big>


<big>अहस् + सर्वैकदेशसंख्यातपुण्यात् → '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि विसर्जनीयस्य सः स्यात् | अतः ''अहस्सर्वैकदेशसंख्यातपुण्यात्'' इति भवति | एवमेव ''राजाहस्सखिभ्यष्टच्'' इत्यत्रापि चिन्त्यम् |</big>
<big>स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।</big>
|-
|<big>२) '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' ( ८.३.११०) इति सूत्रे किमर्थम् अह्नस्य इति पदं प्रयुक्तम् ? अहन् इति शब्दः तु नकारान्तः, तस्य षष्ठीविभक्तिः तु अह्नः इति भवति, तर्हि सूत्रे किमर्थम् अह्नस्य इति उक्तम् ?</big>




<big>उत्तरम् अस्ति यत् समासे अहन् इति शब्दः अह्न-आदेशं, समासान्तप्रत्ययम् च प्राप्य यदा अह्न इति अदन्तः भवति तदैव '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' ( ८.३.११०) इति सूत्रस्य कार्यम् इति ज्ञापनार्थम् | यदा अहन् इति शब्दः अदन्तः भवति तदा तु तस्य षष्ठीविभक्त्यन्तं रूपं तु अह्नस्य इति भवति | तर्हि अहन् इति शब्दः समासान्तप्रत्ययः कदा प्राप्यते इति चेत् केवलं तत्पुरुषसमासप्रसङ्गे एव यतोहि '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण एव समासान्तप्रत्ययः प्राप्यते | '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रं तु तत्पुरुषप्रसङ्गे एव कार्यं करोति | अतःतत्पुरुषसमासं विहाय अन्येषु समासेषु उत्तरपदम् अहन् इति अस्ति चेत् तस्य तु समासान्तप्रत्ययः नैव प्राप्यते, अतः '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' ( ८.३.११०) इति सूत्रस्य कार्यम् अपि न भवति |</big>
====== <big>'''e)     सप्तमीत्पुरुषसमासः'''</big> ======
|}


----


<big>अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः | द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते | अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम | सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति | २.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् | क्रमेण परिशीलयाम।</big>


<big>1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः भवति |</big>
<big>2)     अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति |</big>




====== <big>'''अर्धं नपुंसकम्''' (२.२.२)</big> ======
<big>'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति | सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>


<big>शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''</big>


<big>अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं नपुंसकं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>


<big>अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | "</big><big>अर्ध” इति शब्दः समांशवाची, अंशसामन्यवाची च इति द्विधा भवति | समे</big> <big>तु</big> <big>अं</big><big>शे</big> <big>अर्धशब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे</big><big>,</big> <big>नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् )</big> <big>एकदेशितत्पुरुषस</big><big>मासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन सूत्रेण | यथा ''अर्धफलम्'' इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः, ''फलार्धः'' इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची, न तु समांशवाची |</big>


<big>अक्षेषु शौण्डः = अक्षशौण्डः | अक्ष + सुप् + शौण्ड + सु |</big>


<big> अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
<big>अक्षेषु धूर्तः = अक्षधूर्तः |</big>


<big>काव्ये निपुणः = काव्यनिपुणः | काव्य + ङि + निपुण + सु | एवमेव शास्त्रनिपुणः।</big>


<big>यथा—</big>
<big>कार्ये कुशलः = कार्यकुशलः | एवमेव तर्ककुशलः।</big>


१) <big>अर्धं पिप्पल्याः = अर्धपिप्पली ** | पिप्पल्याः अर्धः भागः | यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यार्धः इति समासः निष्पद्यते | तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता |</big>
<big>गुहायां संवीतः = गुहासंवीतः</big>


<big>ईश्वरे अधीनः = ईश्वराधीनः</big>


<big>अलौकिकविग्रहः → पिप्पली + ङस् + अर्ध + सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते | अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च | अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् | अर्धपिप्पली इति समासः |</big>
<big>स्त्रीषु धूर्तः = स्त्रीधूर्तः</big>


<big>अक्षेषु कितवः = अक्षकितवः</big>


<big>२) अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति |</big>
<big>अक्षेषु व्याडः = अक्षव्याडः</big>


<big>कर्मणी प्रवीणः = कर्मप्रवीणः</big>


<big>३) अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति |</big>
<big>गुहायां संवीतः = गुहासंवीतः</big>


<big>पठने पटुः = पठनपटुः</big>


<big>सभायां पण्डितः = सभापण्डितः</big>


<nowiki>**</nowiki> <big>'''एकविभक्तावषष्ठ्यन्तवचनम्''' इति एकं वार्तिकम् अस्ति प्रथमातत्पुरुषसमासस्य प्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण केवलम् एकदेशिसमासस्य प्रसङ्गे | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | अर्धं पिप्पल्याः इति उदाहरणे पिप्पली इति शब्दः नियतविभक्त्यन्तं पदम् अस्ति यतोहि तस्य विभक्तिः न परिवर्तते विग्रहस्य अवस्थायाम् | यथा पिप्पल्याः अर्धम् | पिप्पल्याः अर्धेन | पिप्पल्याः अर्धाय | पिप्पल्याः अर्धात् | पिप्पल्याः अर्धस्य | पिप्पल्याः अर्धे | अत्र पिप्पल्याः इति शब्दस्य विभक्तिः निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण | परन्तु '''एकविभक्तावषष्ठ्यन्तवचनम्''' इति वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण एकदेशिसमासस्य प्रसङ्गे | अतः पिप्पल्याः इति षष्ठ्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) , '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति अनयोः सूत्रयोः विवरणम् अग्रे दास्यते |</big>
<big>वाचि चपलः = वाक्चपल।</big>


<big><br />शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | यथा —</big> <big>ईश्वरे अधीनः = ईश्वाराधीनः  |</big>


----


<big>अलौकिकविग्रहः – ईश्वर + ङि + अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति | ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति | अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' (५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  | अतः ईश्वराधि + ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि + ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध् + ईन '''→''' ईश्वराधीन इति भवति | अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>


<big>3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>


<big>यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति | परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>


====== <big>'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)</big> ======




<big>'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | द्वितीयञ्च तृतीयञ्च चतुर्थश्च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः, द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम् |'''</big>


<big>2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


<big>
<big><br />'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः | सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''</big>
अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |</big>


<br />
अस्मिन् सूत्रे '''विभाषा'''( २.१.११) इति सूत्रस्य अधिकारः अस्ति इत्यतः समासः विकल्पेन एव भवति तर्हि किमर्थं अन्यतरस्याम् इति पुनः उक्तम् ?</big>



<big>उत्तरमस्ति अन्यतरस्यां ग्रहणात् षष्ठीसमासः अपि भवति विकल्पेन | '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रेण द्वितीयतृतीयादीनां पूरणप्रत्ययान्तानां षष्ठीसमासस्य प्रतिषेधः वर्तते | द्वितीय-तृतीय-चतुर्थ-तुर्य इति एते शब्दाः पूरणप्रत्ययान्तशब्दाः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः वर्तते '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रेण |</big>



<big>प्रकृतसूत्रे अन्यतरस्याम् इति ग्रहणसामर्थ्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रं न प्रवर्तते '''द्वितीया-तृतीया-चतुर्थ-तुर्याणां''' विषये | '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रेण पूरणप्रत्ययान्तशब्दानां षष्ठीसमासः निषिध्यते | किन्तु द्वितीयतृतीयादीनां शब्दानां षष्ठीसमासः इष्यते इति कृत्वा अन्यतरस्याम् इति पदस्य प्रयोगः कृतः पाणिनिना प्रकृतसूत्रे | पुनः अन्यतरस्याम् इति कथनेन '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते | आहत्य अत्र एकदेशिसमासः, षष्ठीसमासः, व्यस्तप्रयोगः च शक्यते |</big>



<big>यथा –</big>


<big>१)</big> <big>द्वितीयं भिक्षायाः = ''<u>द्वितीयभिक्षा</u>'' ( एकदेशिसमासः) , <u>''भिक्षाद्वितीयम्''</u> ( षष्ठीतत्पुरुषसमासः) , <u>''द्वितीयं भिक्षायाः''</u> ( व्यस्तप्रयोगः) | भिक्षायाः द्वितीयभागः इत्यर्थः | द्वितीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | द्वितीय + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे भिक्षायाः द्वितीयभागः इत्यर्थे ''<u>भिक्षाद्वितीयम्</u>'' इति षष्ठीतत्पुरुषसमासः अपि भवति | <u>''द्वितीयं भिक्षायाः''</u> इति व्यवस्तप्रयोगः अपि शक्यते |</big>


<big>२)</big> <big>तृतीयं भिक्षायाः = <u>''तृतीयभिक्षा''</u> ( एकदेशिसमासः) , <u>''भिक्षातृतीयम्''</u> ( षष्ठीतत्पुरुषसमासः) , <u>''तृतीयं भिक्षायाः''</u> ( व्यस्तप्रयोगः) | भिक्षायाः तृतीयभागः इत्यर्थः | तृतीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | तृतीय + सु + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षायाः तृतीयभागः इत्यर्थे भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | <u>''तृतीयं भिक्षायाः''</u> इति व्यवस्तप्रयोगः अपि शक्यते |</big>


<big>३</big>) <big>चतुर्थं भिक्षायाः = <u>''चतुर्थभिक्षा''</u> ( एकदेशिसमासः) , <u>''भिक्षाचतुर्थं''</u> ( षष्ठीतत्पुरुषसमासः) , <u>''चतुर्थं भिक्षायाः''</u> ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | चतुर्थभिक्षा इति एकदेशिसमासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | चतुर्थ + सु + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति | <u>''चतुर्थं भिक्षायाः''</u> इति व्यवस्तप्रयोगः अपि शक्यते |</big>


<big>४)</big> <big>तुर्यं ( 4th part) भिक्षायाः = <u>''तुर्यभिक्षा''</u> ( एकदेशिसमासः) , <u>''भिक्षातुर्यं''</u> ( षष्ठीतत्पुरुषसमासः) , <u>''तुर्यं भिक्षायाः''</u> ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | तुर्यभिक्षा इति एकदेशिसमासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | तुर्य + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति | <u>''तुर्यं भिक्षायाः''</u> इति व्यवस्तप्रयोगः अपि शक्यते |</big>


<big>'''तुरीयशब्दस्यापीष्यते''' इति वार्तिकेन तुरीयम् ( 4th part) इति पदस्य अपि</big> <big>'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रस्य कार्यं भवति | अतः भिक्षायाः चतुर्थभागः इत्यस्मिन् अर्थे तुरीयभिक्षा, भिक्षातुरीयं, तुरीयं भिक्षायाः इति प्रयोगाः शक्यन्ते |</big>


<big>५)</big> <big>तुरीयं ( 4th part) भिक्षायाः = <u>''तुरीयभिक्षा''</u> ( एकदेशिसमासः) , <u>''भिक्षातुरीयं''</u> ( षष्ठीतत्पुरुषसमासः) , <u>''तुरीयं भिक्षायाः''</u> ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | तुरीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति '''तुरीयशब्दस्यापीष्यते''' इति वार्तिकेन | तुरीय + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षातुरीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | <u>''तुरीयं भिक्षायाः''</u> इति व्यवस्तप्रयोगः अपि शक्यते |</big>


<big>धेयं यत् एतेषु उदाहरणेषु भिक्षायाः इति पदस्य उपसर्जनसंज्ञा भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण यतोहि भिक्षा इति स्त्रीलिङ्गपदं विग्रहावस्थायां नियतविभक्त्याम् अस्ति | यथा द्वितीयं भिक्षायाः, द्वितीयेन भिक्षायाः, द्वितीयस्मै भिक्षायाः, द्वितीयस्मात् भिक्षायाः, द्वितीयस्य भिक्षायाः, द्वितीयस्मिन् भिक्षायाः इत्यादिषु वाक्येषु भिक्षायाः इति पदस्य विभक्तिः नियता अस्ति, परन्तु द्वितीय इति शब्दस्य तु विभक्तिः परिवर्त्यते | अतः एव भिक्षा इति पदं नियतविभक्तिकं पदम् इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इत्यनेन परन्तु पूर्वनिपातः न स्यात् | उपसर्जनसंज्ञायाः प्रयोजनं किम् इति चेत् '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | अतः समासे भिक्षा इति उपसर्जनसंज्ञकस्य स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं कृत्वा द्वितीयभिक्ष इति अभविष्यत् | किन्तु समासः तु द्वितीयभिक्षा इति एव अस्ति, तर्हि तत्कथम् ?</big>


<big>'''एकविभक्तावषष्ठ्यन्तवचनम्''' ( एकविभक्तौ अषष्ठ्यन्तवचनम् ) इति एकं वार्तिकम् अस्ति एकदेशिसमासप्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण | तात्पर्यं यत् '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रस्य निषेधः क्रियते अनेन वार्तिकेन षष्ठ्यन्तस्य पदस्य कृते | इति कृत्वा भिक्षायाः इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण | एवमेव अर्धपिप्पली इत्यत्र पिप्पली इति पदस्य विषये अपि चिन्त्यम् |</big>

{| class="wikitable sortable mw-collapsible mw-collapsed"
|'''<big>सूत्राणि</big>'''
|-
|<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४)</big>

<big>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकया एव विभक्त्या यत् तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते | अपूर्वनिपातः नाम पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
|-

|<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८)</big>

<big>उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |'''</big>
|-

|<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११)</big> <big><nowiki>= पूरण, गुण, सुहितार्थ (तृप्त्यर्थाः), सत्, अव्यय, तव्य समानाधिकरणे इत्येतैः सह षष्ठी न समस्यते | यथा पूरणार्थे छात्राणां पञ्चमः इत्यत्र छात्रपञ्चमः इति समासः न भवति | एवमेव छात्राणां दशमः इत्यत्र | गुणवाचकस्य षष्ठ्यन्तेन सह समासः न भवति | यथा- बलाकायाः शौक्ल्यम् इत्यत्र बलाकाशौक्ल्यम् इति समासः न भवति | एवमेव काकस्य कार्ष्ण्यम् इत्यत्र | सुहितार्थाः नाम तृप्त्यर्थाः | यथा फलानां सुहितः, फलानां तृप्तः, उभयत्र षष्ठीसमासः निषिद्धः | </nowiki>'''तौ सत्'''<nowiki> (३.२.१२७) इत्यनेन शतृशानचौ सत्संज्ञौ भवतः | शतृशानजोः षष्ठ्यन्तेन सह समासः न भवति | यथा- ब्राह्मणस्य कुर्वन्, ब्राह्मणस्य कुर्वाणः | अव्ययस्य षष्ठ्यन्तेन सह समासः न भवति | यथा ब्राह्मणस्य कृत्वा इत्यत्र षष्ठीसमासः न भवति | एवमेव ब्राह्मणस्य हृत्वा इत्यत्र। तव्यप्रत्ययान्तस्य षष्ठ्यन्तेन सह समासः न भवति | यथा ब्राह्मणस्य कर्तव्यम् इत्यत्र षष्ठीसमासः न भवति |</nowiki></big>
|-

!<big>पूरणप्रत्ययान्ताः</big>
|-
|<big><nowiki>पूरणप्रत्ययान्ताः = पूर्यते यैः अर्थाः ते पूरणाः | गणनायां ये शब्दाः प्रयुज्यन्ते यथा द्वितीय, तृतीय इत्यादयः शब्दाः पूरणप्रत्ययान्ताः ('cardinal numbers') इति नाम्ना ज्ञायन्ते | पूरणप्रत्ययाः </nowiki>'''तस्य पूरणे डट्'''<nowiki> (५.२.४८) इत्यत्र पाठिताः सन्ति | </nowiki>'''तस्य पूरणे डट्'''<nowiki> (५.२.४८) इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः डट् इति प्रत्ययः भवति | 'द्वितीय', 'तृतीय', 'चतुर्थ', 'तुर्य', 'तुरीय' इति शब्दाः गणनायां प्रयुज्यन्ते, अतः एते सर्वे पूरणप्रत्ययान्ताः शब्दाः सन्ति | 'तीय' इति कश्चन पूरणप्रत्ययः | 'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्यां पूरणार्थे तीयप्रत्ययः विधीयते, तेन 'द्वितीय' तथा 'तृतीय' इति शब्दौ सिद्ध्यतः | </nowiki>'''द्वेस्तीयः'''<nowiki>(५.२.५४) इति सूत्रेण षष्ठीसमर्थात् द्वि इति शब्दात् पूरणः इत्यस्मिन् अर्थे तीय इति प्रत्ययः विधीयते | </nowiki>'''त्रेः सम्प्रसारणम् च'''<nowiki> ( ५.२.५५) इति सूत्रेण षष्ठीसमर्थात् त्रि' इति शब्दात् पूरणः इत्यस्मिन् अर्थे तीय प्रत्ययः विधीयते, तथा च प्रक्रियायाम् त्रि इति शब्दस्य सम्प्रसारणमपि भवति | भागः इत्यस्य विशेषणरूपेण प्रयुक्तः यः तीयप्रत्ययान्तशब्दः, तस्मात् स्वार्थे अन्-प्रत्ययः विधीयते </nowiki>'''पूरणाद्भागे तीयादन्'''<nowiki> ( ५.३.४८) इति सूत्रेण | अतः द्वितीयः भागः इत्यस्मिन् अर्थे द्वितीयः इति शब्दः प्रयुज्यते | एवमेव तृतीयः इति शब्दः अपि प्रयुज्यते |</nowiki>
|-
|'''<big>षट्कतिकतिपयचतुरां थुक्</big>'''<big><nowiki> ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति | चतुर् इत्यस्य पूरणः इत्यस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः यदा भवति अनेन सूत्रेण तदा चतुर्थः इति शब्दः निष्पद्यते | चतुर्थः इति शब्दस्य प्रक्रिया अधो लिखिता वर्तते |</nowiki></big>
|-
!<big>चतुर्थः इत्यस्य प्रक्रिया</big>
|-
|<big>चतुर्थः =</big>
<big>चतुर्ण्णां पूरणः = चतुर् + डट् → '''तस्य पूरणे डट्'''<nowiki> (५.२.४८) इति डट् -प्रत्ययस्य विधानम् | डट्प्रत्यये अकारः अवशिष्यते |</nowiki></big>


<big>चतुर् + थुक् + डट् → '''षट्कतिकतिपयचतुरां थुक्''' ( ५.२.५१) इति सूत्रेण अङ्गस्य 'थुगागमः भवति | थुगागमे ककारस्य इत्संज्ञा, उकारः उच्चारणार्थः, थकारः अवशिष्यते | चतुर् + थ् + अ = चतुर्थ इति प्रातिपदिकं लभ्यते | सुप्प्रत्ययस्य योजनेन चतुर्थः इति रूपं लभ्यते |</big>


|-
!<big>तुरीय, तुर्य इत्यनयोः प्रक्रिया</big>
|-
|<big>'''चतुरः छयतौ आद्यक्षरलोपश्च'''<nowiki> इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'छ' तथा 'यत्' प्रत्ययौ अपि भवतः, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति | छप्रत्ययस्य योजनेन तुरीय इति शब्दः, यत्प्रत्ययस्य योजनेन तुर्य इति शब्दः च निष्पद्यते | अतः द्वितीय, तृतीय, चतुर्थ, तुर्य, तुरीय इति एते शब्दाः पूरणप्रत्ययान्ताः सन्ति इति ज्ञातव्यम् |</nowiki></big>
|-
|<big>१) तुरीयः=</big><big>चतुर् + छ → '''चतुरः छयतौ आद्यक्षरलोपश्च'''<nowiki> इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'छ' प्रत्ययः भवति, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति |</nowiki></big>


<big>तुर् + ईय → '''आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्''' (७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय- आदेशाः भवन्ति  | अतः '''छ्''' इत्यस्य स्थाने '''ईय्''' इति आदेशः भवति | तुरीय इति रूपं लभ्यते | तुरीयः इत्युक्ते चतुर्थः इति अर्थः |</big>

|-
|<big>२) तुर्यः =</big> <big>चतुर् + यत् → '''चतुरः छयतौ आद्यक्षरलोपश्च'''<nowiki> इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'यत्' प्रत्ययः भवति, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति |</nowiki></big>


<big>तुर् + य → तकारस्य इत्संज्ञा, लोपः च भवति, य इति अवशिष्यते | तुर्य इति रूपं लभ्यते | तुर्यः इत्युक्ते चतुर्थः इति अर्थः |</big>

|}

----


<big>4)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>


======<big>'''कालाः परिमाणिना''' (२.२.५)</big>======
<big>कालवाचकाः ( परिच्छेदकवाचकः- time as a measure) परिमाणिना (परिच्छेद्यवाचिना object which is being measured) सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थः परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः (quantity) बोधकः | परिमाणम् अस्य अस्ति इति परिमाणी | <u>अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि एकप्रकारे कालवाचिनौ एव स्तः | यदि एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशेषं द्योतयति</u> | अयमेव परिच्छेदक-परिच्छेद्यभावः; अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति | इदं सूत्रं '''षष्ठी''' ( २.२.८) इति सूत्रस्य अपवादः अस्ति | अस्मिन् सूत्रे एकदेशिनैकाधिकरणे इत्यस्य अनुवृत्तिः न क्रियते | अतः इदं सूत्रं एकदेशिसमासस्य विषये नास्ति परन्तु षष्ठीसमासस्य अपवादः तु अस्ति | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्पुरुषः समासः |'''</big>


<big>अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>




<big>यथा—</big>
<big>यथा—</big>


<big>साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  | साङ्काशय + ङि + सिद्ध + सु।</big>


<big>१)</big> <big>मासो जातस्य = मासजातः ( a month old), मासो जातस्य | मासजातः देवदत्तः दृश्यताम् इति वाक्यम् | एकः मासः जातः कस्यचित् देवदत्तस्य जन्मात् इत्यर्थः | अत्र यः जातः तस्य परिमाणम् उच्यमानम् अस्ति इति कृत्वा जातः परिमाणी, अर्थात् परिच्छेद्य | जातः इत्यस्य परिच्छेदकः मासः | अर्थात् मासः, संवत्सरः, द्व्यहः, त्र्यहः इत्यादिभिः कालवाचकैः जातस्य परिमाणम् उच्यते इति कृत्वा एते कालवाचकाः परिच्छेदकाः भवन्ति | एवं जातः इत्यस्य मासः, संवत्सरः, द्व्यहः त्र्यहः इत्यादिभिः कालवाचकैः सह परिच्छेद्य -परिच्छेदकभावसम्बन्धः भवति |</big>
<big>आतपे शुष्कः = आतपशुष्कः | आतप + ङि + शुष्क + सु।</big>


<big>स्थाल्यां पक्वः = स्थालीपक्वः | स्थाली + ङि + पक्व + सु ।</big>


<big>मासजातः देवदत्तः इति वदामः चेत् जातः इति क्तप्रत्ययान्तः शब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति | जातः ( देवदत्तः) एव परिमाणी यतोहि तस्य परिमाणम् उच्यमानम् अस्ति | जातः एव परिच्छेद्य, मासः एव परिच्छेदकः, अतः अनयोः परिच्छेदक-परिच्छेद्यभावः वर्तते |</big>
<big>चक्रे बन्धः = चक्रबन्धः | चक्र + ङि+ बन्ध + सु |</big>


<big><br />3)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


<big>जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते | मासपरिच्छेद्य जातः इति समासाद् बोधः | तत्र मासः तावत् जननं साक्षात् परिच्छिनत्ति | जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति | तथा च मासपरिच्छेद्य जननाश्रयः देवदत्तः इति समासाद्बोधः फलति | षष्ठीसमासापवादोऽयम् | यदि अत्र '''षष्ठी''' ( २.२.८) इति सूत्रेण षष्ठीतत्पुरुषसमासः क्रियते तर्हि जातमासः इति समासः स्यात् | किन्तु तन्नेष्यति इति कृत्वा '''कालाः परिमाणिना''' (२.२.५) इति सूत्रं रचितं पाणिनिना येन मासजातः इति समासः सिद्ध्यति |</big>
<big>'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते । सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति  | ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''</big>


<big>अलौकिकविग्रहः - मास + सु + जात +ङस्  | अत्र मासः इति कालविशेष-बोधकशब्दः, जातः इति अवधिसूचकेन शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण | मासजातः इति समस्तपदं निष्पन्नं भवति |</big>
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>


<big><br />तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | अनवस्थितः इत्यर्थः | नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तीर्थ + ङी + ध्वाङ्क्ष + सु ।</big>


<big>२) संवत्सरः जातस्य = संवत्सरजातः ( a year old), संवत्सरः जातस्य | एकः वर्षः जातः तस्य जन्मनः इत्यर्थः |</big>
<big><br />तीर्थे काकः इव = तीर्थकाकः | तीर्थ + ङि + काक + सु।</big>


<big><br />तीर्थे वायसः इव = तीर्थवायसः | तीर्थ + ङि + वायस + सु | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।</big>


<big>३) मासः मृतस्य = मासमृतः, मासः मृतस्य |</big>
<big><br />अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः | यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति | यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति | अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |</big>




<big>४) संवत्सरः मृतस्य = संवत्सरमृतः, संवत्सरः मृतस्य |</big>
<big>4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन (कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


<big><br />'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः | '''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | <u>परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये</u> | कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''</big>


<nowiki>*</nowiki><big>मासगतः, मासखादितः इत्यादयः समासाः न सिद्धयन्ति यतोहि गतः, खादितः इत्यादयः परिमाणिवाचकाः न सन्ति |</big>


<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>


<big>अग्रिमेषु उदाहरणेषु विग्रहवाक्ये यस्य सः इति उच्यते इति कृत्वा बहुव्रीहिसमासः इति भ्रमः स्यात् परन्तु बहुव्रीहिसमासः नास्ति यतोहि एतेषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं नास्ति | उत्तरपदार्थस्य जात इति शब्दस्य एव प्राधान्यं वर्तते इति कृत्वा एतानि सर्वाणि तत्पुरुषसमासस्य उदाहरणानि एव सन्ति इति ज्ञातव्यम् | विग्रहे यस्य सः इति पदयोः प्रयोगः केवलं षष्ठ्यन्तस्य प्राधान्यं द्योतयति | बहुव्रीहिसमासः तु समानाधिकरणयोः पदयोः मध्ये एव भवति | एतेषु उदाहरणेषु पूर्वपदस्य, उत्तरपदस्य च सामानाधिकरण्यं न विद्यते इति कृत्वा एतानि बहुव्रीहिसमासस्य उदाहरणानि न सन्ति | यदि बहुव्रीहिसमासः अभविष्यत् तर्हि '''निष्ठा''' ( २.२.३६) इति सूत्रेण निष्ठान्तं पदं बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् | अतः जात इति शब्दस्य पूर्वनिपातः जायते स्म यत्तु नास्ति एतेषु उदारहरणेषु | अत्र उत्तरपदार्थस्य जात इति शब्दस्य प्राधान्यं वर्तते इति कृत्वा त्रिपदसमुदायस्य एव तत्पुरुषसमासः जायते | सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिद्ध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति |</big>
<big><br />अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  | यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।</big>




'''<big>उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्</big>''' <big>इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति इत्युच्यते  | अनेन पूर्वपदं द्विगुसमासः इत्युच्यते, उत्तरपदं परिमाणिवाचकम् इति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासस्य सिद्धये, अनेकपदानां तत्पुरुषसमासः भवति  | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते, अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः भवति |</big>


<big>अ)   मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्) - यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |</big>


<big>यदि एतत् वार्तिकं नास्ति तर्हि</big> <big>द्वौ मासौ जातस्य यस्य सः इति उदाहरणे प्रथमं द्वयोः मासयोः समाहारः; द्विमासम् इति समाहारद्विगुसमासं कृत्वा तत्पश्चात् द्विमासं जातस्य इति द्विमासजातः इति तत्पुरुषसमासः क्रियते तर्हि '''समासस्य''' (६.१.२२३) इति सूत्रेण द्विमास इति समासस्य अन्तः उदात्तो भवति | परन्तु अत्र पूर्वपदस्य प्रकृतिस्वरः इष्यते, अपि च त्रयाणां पदानां तत्पुरुषसमासः च इष्यते इति कृत्वा भाष्यकारेण अस्य वार्तिकस्य अवतारः कृतः |</big>
<big><br />मास + ङि + देय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः मास + ङि + देय + सु इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>


<big><br />अधुना मास + इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।</big>


<big>५) द्वौ मासौ जातस्य यस्य सः = द्विमासजातः | यस्य जन्मात् मासद्वयम् अतीतम् | अत्र द्वौ मासौ इत्यत्र द्वौ इति पदं सङ्ख्यावाचकः अस्ति इत्यतः अत्र द्विगुसमासः स्यात् | अत्र त्रयाणां पदानां समासः इष्यते इति कृत्वा '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इत्यनेन वार्तिकेन तत्पुरुषसमासः जायते | द्वि + औ + मास + औ + जात + ङस् इति अलौकिकविग्रहवाक्यम् |</big>
<big>अग्रे सुबुत्पत्तिः भवति अतः मासेदेय + सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |</big>


<big><br /></big>


<big>६) त्रयः मासाः जातस्य यस्य सः = त्रिमासजातः | यस्य जन्मात् मासत्रयम् अतीतम् | त्रि + जस् + मास + जस् + जात + ङस् इति अलौकिकविग्रहवाक्यम् |</big>
<big>देयम् इति पदं कथं निष्पन्नं भवति?</big>


<big>दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | दा + यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे + य = देय इति प्रातिपदिकम्।</big>


<big>७) द्व्यहो जातस्य यस्य सः = द्व्यहजातः | द्वि+ ओस् + अहन् + ओस् + जात + ङस् इति अलौकिकविग्रहवाक्यम् |</big>
{| class="wikitable"
|+
!<big>द्व्यहजातः इत्यस्य प्रक्रिया</big>
|-
|<big><nowiki>द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य सः इति विग्रहः = द्व्यहजातः | जन्मात् द्वे दिने जाते  | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः |</nowiki></big>
|-
|'''<u><big>समाहारद्विगुसमासः</big></u> <big>=</big>''' <big>प्रथमं द्वयोः अह्नोः समाहारः इति समहारार्थे द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च'''<nowiki> (२.१.५१) इत्यनेन | द्विगुसमासानन्तरं द्व्यहन् इति भवति | द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदः एव |</nowiki></big>
|-
|<big>द्वि + ओस् + अहन् + ओस् →</big> <big>'''राजाहस्सखिभ्यष्टच्‌'''<nowiki> ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | </nowiki></big>
|-
|<big>अधुना द्व्यहन् + अ इत्यस्मिन् '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इत्यनेन यस्मिन् समस्तपदे सङ्ख्यावाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः प्राप्तः अस्ति । किन्तु तन्न भवति यतोहि '''न सङ्ख्यादेः समाहारे'''<nowiki> ( ५.४.८९)  इत्यनेन समाहारे वर्तमानस्य संख्यादेः अह्नादेशो न स्यात् |</nowiki></big> <big>'''न सङ्ख्यादेः समाहारे'''<nowiki> ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  |</nowiki></big>
|-
|<big>अतः '''अह्नष्टखोरेव'''<nowiki> ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |</nowiki></big> <big>अतः द्व्यहन् + अ → अन् इति टिभागस्य लोपः भवति '''अह्नष्टखोरेव'''<nowiki> ( ६.४.१४५) इति सूत्रेण  | द्व्यह् + अ = द्व्यह इति भवति | </nowiki>'''रात्राह्नाहाः पुंसि'''<nowiki> ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  | अतः द्व्यहः इति समाहारद्विगुसमासः निष्पन्नः भवति |</nowiki></big>


|-
|<big>अधुना '''कालाः''' '''परिमाणिना''' (२.२.५) इति सूत्रेण तत्पुरुषसमासः क्रियते –</big>




<big>द्व्यहो जातस्य यस्य सः इति लौकिकविग्रहः | यद्यपि अत्र विग्रहवाक्यं दृष्ट्वा बहुव्रीहिसमासः इति चिन्तयामः परन्तु अत्र बहुव्रीहिसमासः नास्ति अपि तु तत्पुरुषसमासः एव | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः | '''कालाः''' '''परिमाणिना''' (२.२.५) इति सूत्रेण तत्पुरुषसमासः विधीयते  | द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति  | समासप्रक्रियानन्तरं द्व्यहजातः इति तत्पुरुषसमासः निष्पद्यते |</big>
<big>आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | पूर्वाह्ण + ङि + गेय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः पूर्वाह्ण + ङि + गेय + सु इत्यत्र पूर्वाह्ण + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>


|}
<big><br />अधुना पूर्वाह्णे + इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।</big>


<big>अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय + सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |</big>


<big>७) द्वे अहनी जातस्य यस्य सः = द्व्यह्नजातः | दिनद्वयम् अतीतं यस्य जन्मनः |</big>
<big><br /></big>
{| class="wikitable"
|+
!<big>द्वे अहनी जातस्य यस्य सः = द्व्यह्नजातः इत्यस्य प्रक्रिया</big>


|-
<big>गेयम् इति पदं कथं निष्पन्नं भवति?</big>
|<big><nowiki>द्वे अहनी जातस्य सः = द्व्यह्नजातः  |</nowiki></big> <big><nowiki>द्वि+ औ + अहन् + औ + जात + ङस् इति अलौकिकविग्रहः |</nowiki></big> <big>त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्'''<nowiki> इति वार्तिकेन समासः विधीयते | समासप्रक्रियानन्तरं द्वि + अहन् + जात इति प्रातिपदिकं निष्पन्नं भवति  | उत्तरपदे जात इति शब्दः अस्ति | अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति , किन्तु उत्तरपदनिमित्तकद्विगुः भवति  |</nowiki></big><big><nowiki>द्वि + अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति  |</nowiki></big> <big>ततः '''राजाहस्सखिभ्यष्टच्‌'''<nowiki> ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | अतः द्व्यहन् + टच् + जात → द्व्यहन् + अ + जात इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |</nowiki></big>


<big>गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति | अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे + य = गेय इति प्रातिपदिकम्।</big>


<big>द्व्यहन् + अ + जात → अधुना '''अह्नोऽह्नः एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति  | द्व्यह्न + अ + जात इति भवति |
<big><br /></big>


द्व्यह्न + अ + जात → '''यस्येति च''' ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | द्व्यह्न् + अ + जात → द्व्यह्न + जात = द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति तत्पुरुषसमासः सिद्धः भवति  |</big>
<big>'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''</big>




<big>द्व्यह्नजातः इति उदाहरणं वार्तिकस्य उदाहरणम् अस्ति, द्व्यहजातः इति उदाहरणं तु '''कालाः''' '''परिमाणिना''' (२.२.५) इति सूत्रस्य उदाहरणम् अस्ति</big> | <big>द्व्यह्नजातः इत्यत्र तु अह्नादेशः जायते किन्तु द्व्यहजातः इत्यत्र समाहारद्विगुसमासः कृतः इत्यतः '''न सङ्ख्यादेः समाहारे''' ( ५.४.८९) इति सूत्रेण अह्नादेशस्य निषेधः अस्ति, अतः उभयत्र रूपं भिद्यते | '''<u>एकत्र द्व्यह्नजातः इति रूपम् अन्यत्र तु द्व्यहजातः इति रूपम् |</u>'''</big>
<big>अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति |</big>
|}


<big>८) त्रीणि अहानि जातस्य यस्य सः = त्र्यह्नजातः | दिनत्रयम् अतीतं जन्मनः |</big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>सूत्राणि</big>
|-
|<big>'''न सङ्ख्यादेः समाहारे'''<nowiki> ( ५.४.८९)  = समाहारे वर्तमानस्य संख्यादेः अह्नादेशो न स्यात् | समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | अनेन सूत्रेण  </nowiki>'''अह्नोऽह्न एतेभ्यः'''<nowiki> (५.४.८८) इति सूत्रेण प्राप्तस्य अहन् इति शब्दस्य स्थाने अह्न इति आदेशस्य निषेधः क्रियते | अस्मिन् सूत्रे संख्यादेः इति पदस्य वस्तुतः आवश्यकता नास्ति यतो हि अहन् इत्यस्य सन्दर्भे समाहारार्थे संख्यादिं विहाय अन्यार्थेषु तत्पुरुषसमासः न भवत्यैव | तथापि सूत्रे संख्यादेः इति पदं स्पष्टार्थं स्थापितम् अस्ति । संख्या आदिः यस्य सः संख्यादिः तस्य संख्यादेः | </nowiki>'''अह्नोऽह्न एतेभ्यः'''<nowiki> (५.४.८८) इत्यस्मात् सूत्रात् अह्नोऽह्नः इत्यस्य अनुवृतिः भवति |   </nowiki>'''तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः'''<nowiki>( ५.४.८६) इत्यस्मात् तत्पुरुषस्य इत्यस्य अनुवृत्तिः | </nowiki>'''तद्धिताः''' ( ४.१.७६), '''समासान्ताः''' ( ५.४.६८), '''प्रत्ययः''' ( ३.१.१), '''परश्च''' ( ३.१.२), '''ङ्याप्प्रातिपदिकात्'''<nowiki> ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— </nowiki>'''तत्पुरुषस्य अह्नः अह्नः न संख्याऽऽदेः समाहारे''' '''<nowiki>|</nowiki>'''</big>

|-
|<big>'''अह्नष्टखोरेव'''<nowiki> ( ६.४.१४५) = अहन् इति भसंज्ञकस्य अङ्गस्य टिभागस्य लोपः भवति ट, ख इत्यनयोः प्रत्यययोः परयोः |  टश्च ख् च तयोरितरेतरयोगद्वन्द्वः, टखौ, तयोः टखोः |  अह्नः षष्ठ्यन्तं, टखोः सप्तमीद्विवचनान्तम्, एव इत्यव्ययम् |   </nowiki>'''नस्तद्धिते'''<nowiki> ( ६.४.१४४) इत्यस्मात् तद्धिते इत्यस्य अनुवृत्तिः | अल्लोपोऽनः इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |   </nowiki>'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः, '''अङ्गस्य'''<nowiki> ( ६.४.१) इत्यस्य अधिकारः | </nowiki>'''टेः'''<nowiki> (६.४.१४३) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— </nowiki>'''अह्नः अङ्गस्य टेः लोपः टखोः एव''' '''<nowiki>|</nowiki>'''</big>
|}


----
====='''<big>षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि —</big>'''=====


<big>'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च ('''२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  | अग्रे एतेषां सूत्राणां चर्चा करिष्यते |</big>


<big>१)      षष्ठ्यन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |</big>

======'''<big>याजकादिभिश्च (२.२.९)</big>'''======


<big>षष्ठ्यन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | *याजकादिः नाम कश्चन गणः यत्र केचन शब्दाः पठिताः सन्ति | याजकः आदिर्येषां ते याजकादयः, तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्पुरुषः समासः च |'''</big>


<big>अस्मिन् सूत्रे '''षष्ठी''' इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>


<big>'''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजाकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]] इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च''' (२.२.९) इति सूत्रं '''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]]''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति | '''[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#तृजकाभ्यां कर्तरि (२.२.१५)|तृजकाभ्यां कर्तरि]]''' (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् आदौ किञ्चित् सूत्रम् अस्ति येन किमपि कार्यं विधीयते, तत्पश्चात् तस्य निषेधः क्रियते अन्येन सूत्रेण | तदनन्तरं, यदा तत्कार्यस्य पुनर्विधानं क्रियते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | '''अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानं (approval) प्रतिप्रसवः''' |</big>


<big>'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते; तत्पश्चात् '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रेण तत्कार्यं निषिध्यते | अर्थात् '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रेण कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | ण्वुल् इति प्रत्ययस्य स्थाने अक इति आदेशः भवति, तस्य ग्रहणं भवति '''तृजकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रेण | यथा अपां स्रष्टा, व्रजस्य भर्ता, ओदनस्य पाचकः इत्यादयः | इदानीं '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति | याजकादिगणे ये शब्दाः सन्ति ते सर्वे अपि अकप्रत्ययान्ताः अथवा तृजन्ताः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः स्यात् '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण परन्तु '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् आगत्य पुनः तेषां समासः विधीयते | अयमेव प्रतिप्रसवः इति शास्त्रे उच्यते |</big>


<nowiki>*</nowiki><big>याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— ''याजक ( one who offers sacrifice), पूजक ( worshiper), परिचारक ( attendant), परिषेचक ( one who sprinkles), स्नातक ( graduate, householder), अध्यापक ( teacher), उत्सादक ( destroyer), उद्वर्तक ( one who rises), होतृ ( priest), पोतृ ( purifier), भर्तृ ( husband), रथगणक ( one who counts great man's chariots), पत्तिगणक ( officer who numbers the infantry)'' च | अवधेयं यत् अस्मिन् गणे यः भर्तृशब्दः पठितः, सः शब्दः पतिः इति शब्दस्य पर्यायवाची सम्बन्धी शब्दः अस्ति | यः बिभर्ति इति भर्ता, तादृशक्रियावाचकेन शब्देन सह यः षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रेण | यथा व्रजस्य भर्ता इत्यत्र भर्ता इति शब्दस्य अर्थः भरणम् इति न तु पतिः इति  | पतिः इत्यस्मिन् अर्थे तु षष्ठीसमासः जायते परन्तु भरणम् इत्यस्मिन् अर्थे तु न जायते  | अतः भुवः भर्ता इत्यत्र भूभर्ता इति समासः दृश्यते परन्तु व्रजस्य भर्ता इत्यत्र व्रजभर्ता इति समासः तु न जायते |</big>



<big>यथा –</big>
<big>यथा –</big>


<big>स्तम्बे रमते = स्तम्बेरमः / स्तम्बरमः | अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः | स्तम्ब + ङि + रम + सु | रमः इति अच्प्रत्ययान्तः शब्दः | अच् प्रत्ययः कृत्प्रत्ययः |</big>


<big>१)</big> <big>ब्राह्मणस्य याजकः = '''ब्राह्मणयाजकः, ब्राह्मणस्य याजकः'''  | ब्राह्मण + ङस् + याजक + सु  | याजकः इति ण्वुल्प्रत्ययान्तः शब्दः, कृदन्तः च अस्ति, अतः याजकः इत्यत्र '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे कर्तुः कर्मणः च षष्ठी प्राप्ता अस्ति | यदि वाक्यम् एवम् अस्ति - रामः ब्राह्मणं यजति इति | रामः कर्ता, ब्राह्मणः कर्म यजनक्रियायाः | यजति इति क्रियापदस्य स्थाने कृदन्तस्य प्रयोगः क्रियते चेत् कृद्योगे षष्ठी भवति कर्तुः कर्मणः च '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | रामः ब्राह्मणस्य याजकः इति वाक्ये याजकः इति कृदन्तपदं कर्त्रर्थे अस्ति इत्यतः कर्ता रामः उक्तः भवति, अतः उक्तस्य रामस्य प्रथमाविभक्तिः भवति | ब्राह्मणः इति यत् कर्म अस्ति तत् अनुक्तम् अस्ति इत्यतः तस्य कृद्योगे षष्ठी भवति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | अतः कर्मणः ब्राह्मणस्य षष्ठी भवति | इदानीं '''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः अस्ति यतोहि ब्राह्मणस्य इति षष्ठ्यन्तम् अस्ति, याजकः इति प्रथमान्तम् अस्ति, परन्तु तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रेण कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रेण यः निषेधः प्राप्तः अस्ति, पुनः तस्य कार्यस्य एव विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण | '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण तृच्प्रत्ययान्तेन, अकप्रत्ययान्तेन सह षष्ठ्यन्तपदस्य समासः पुनः विधीयते | अतः एव '''याजकादिभिश्च''' (२.२.९) इति सूत्रं षष्ठीसमासस्य यः निषेधः आसीत् तस्य प्रतिप्रसवः क्रियते | अर्थात् पुनर्विधानं क्रियते |</big>
<big>कर्णे जपति = कर्णेजपः, कर्णजपः  |</big>


<big><br /></big>


<big>एवमेव –</big>
<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>




<big>क्षत्रियस्य याजकः = क्षत्रिययाजकः, क्षत्रियस्य याजकः |</big>


<big>5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।</big>


<big>राज्ञः परिचारकः = राजपरिचारकः, राज्ञः परिचारकः |</big>
<big><br />'''संज्ञायाम्''' (२.१.४४) =  संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा समुदस्य उपाधिः अस्ति | सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं <u>नित्यसमासः</u> अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते | यत्र संज्ञा अस्ति तत्र समासः नित्यः | विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''</big>




<big>वृक्षस्य परिषेचकः = वृक्षपरिषेचकः, वृक्षस्य परिषेचकः |</big>
<big>अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति |</big>




<big>संस्कृतस्य अध्यापकः = संस्कृताध्यापकः, संस्कृतस्य अध्यापकः |</big>
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>




<big>अधर्मस्य उत्सादकः = अधर्मोत्सादकः, अधर्मस्य उत्सादकः |</big>




<big>२)</big> <big>देवानां पूजकः = '''देवपूजकः, देवनां पूजकः''' | देव+ ङस् + पूजक +सु   | '''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण |</big>
<big>यथा—</big>


<big>अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) | एतत् पदं संज्ञापदम् अस्ति  | संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – अरण्य + ङि + तिलक + जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति | तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति । '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९)  इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→''' अरण्य + इ  इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति  | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |</big>


<big><br />वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone)  | वन + ङि + कसेरुक + जस्  |</big>


<big><br />यधि स्थिरः = युधिष्ठिरः  | यध् + ङि = स्थिर + सु | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति। अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति। अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति | यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः।</big>


<big><br />एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि  सर्वाणि पदानि संज्ञा-पदानि सन्ति।</big>


<big>'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' '''| वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | अत्र वीप्सायाम् अव्ययीभावः | सामान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन  |</big>






<big>सर्पिषः ज्ञानम्  | अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  | '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  | अस्मिन् उदाहरणे प्रतिपदविधाना षष्ठी अस्ति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः अस्ति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |</big>
<big>'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् ।'''</big>


<big><br />यथा - युधिष्ठिरः, त्वचिसारः।</big>


<big>अष्टाध्याय्यां '''ज्ञोऽविदर्थस्य करणे''' ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रपर्यन्तम् अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इति सूत्रम्, एतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरणम् अत्र – [[परिशिष्टं - प्रतिपदविधाना षष्ठी|'''''परिशिष्टं - प्रतिपदविधाना षष्ठी''''']] दीयते |</big>
<big><br />त्वचिसारः = त्वचिसारः | यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | त्वच् + ङि + सार + सु | त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति।</big>


<big><br /></big>


<big>'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् | सर्पिषो ज्ञानम् इत्यत्र '''ज्ञोऽविदर्थस्य करणे''' इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयम् एव इति भाष्ये स्पष्टम् | वस्तुतः 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् इत्यतः न केवलं '''ज्ञोऽविदर्थस्य करणे''' ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इत्येतानि सूत्राणि प्रतिपदविधाना षष्ठी अपि च अन्यानि सूत्राणि यैः षष्ठीविधाना भवति | अन्यानि सूत्राणि कानि? यथा '''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण या षष्ठीविधानं भवति सा अपि प्रतिपदविधाना षष्ठी एव | अतः '''प्रतिपदविधाना षष्ठी न समस्यते''' इति उक्तत्वात् पृथक्ततया समासनिषेधार्थं '''न निर्धारणे''' ( २.२.१०) इति सूत्रस्य आवश्यकता नास्ति एव | तदर्थमेव भाष्यकारेण एवम् उक्तं न निर्धारणे' इति प्रत्याख्येयम् एव इति | अर्थात् '''न निर्धारणे''' ( २.२.१०) इति सूत्रं निराकरणीयं, तस्य आवश्यकता नास्ति एव इति |</big>
<big>6)     दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>




<big>'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकं वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति | अस्य वार्तिकस्य बाधकम् अस्ति '''कृद्योगा च षष्ठी समस्यत इति वाच्यम् |''' '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन  षष्ठीसमासः विधीयते  |</big>


<big>'''क्तेनाहोरात्रावयवाः''' (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते । अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति । अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः | क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>


<big>आहत्य केवलम् एतानि सूत्राणि एव प्रतिपदविधान षष्ठी इत्युच्यते – '''ज्ञोऽविदर्थस्य करणे''' (२.३.५९) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' (२.३.५७) इति सूत्रपर्यन्तं, अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' (२.३.६४) | अन्ततो गत्वा किमर्थं केवलम् एतानि सूत्राणि एव प्रतिपदविधाना षठी इत्युच्यते इति चेत् कृद्योगे या षष्ठी विधीयते तस्य तु षष्ठीसमासः भवति '''कृद्योगा च षष्ठी समस्यत इति''' वाच्यम् इति वार्तिकस्य बलेन |</big>


<big>यथा—</big>


<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  | '''कर्तृकर्मणोः''' '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |</big>
<big>पूर्वाह्णे कृतं = पूर्वाह्णकृतम् | दिनस्य पूर्वभागे सम्पादितम् | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्।</big>


<big>अपररात्रे कृतं = अपररात्रकृतम् | अपररात्र + ङि + कृत + सु | अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।</big>


<big>इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  | काष्ठस्य छेदनं कर्तुं मुद्गरः ( hammer) इत्यर्थः | इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन इत्यत्र ल्युट्प्रत्ययः अस्ति करणार्थे | अतः वाक्यं भवति रामः मुद्गरेण इध्मं प्रवृश्चिति | मुद्गरः इध्मस्य प्रव्रश्चनः | अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>
<big>एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |</big>




<big>एवमेव पलाशानां (वृक्षविशेषः) शातनः (पातनम्) = पलाशशातनः, पलाशस्य शातनः | शद् + णिच् = शाति + ल्युट् = शातन इति  | शदेरगतौ तः इति सू</big>
----


<big>7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


<big>२)      निर्धारणे या षष्ठी सा न समस्यते |</big>
<big><br />'''तत्र''' (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | '''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>




======'''<big>न निर्धारणे (२.२.१०)</big>'''======
<big>यथा—</big>


<big>तत्र भुक्तं = तत्रभुक्तम् | तत्र + भुक्त + सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।</big>


<big>पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति  | न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः न |'''</big>
<big>तत्र भुक्तस्य इदम् इति अर्थे तद्धित - अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।</big>


<big><br />8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>


<big>निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  | संज्ञा, जातिः, क्रिया अथवा गुणः, इत्येतेषाम् आधारेण समूहात् एकदेशस्य पृथक्करणं निर्धारणम् इत्युच्यते | '''निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च''' |</big>
<big>'''क्षेपे''' (२.१.४७) = क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं—'''क्षेपे''' '''सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>


<big>यथा—</big>


<big>'''यतश्च निर्धारणम्''' ( २.३.४१) = जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं, यतः निर्धारणं ततः षष्ठीसप्तम्यौ स्तः | यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात् | यतः इति अव्ययं , चाव्ययं, निर्धारणं प्रथमान्तम् | '''सप्तम्यधिकरणे च''' ( २.३.३६) इत्यस्मात् सप्तमी इत्यस्य अनुवृत्तिः भवति | '''षष्ठी चानादरे''' ( २.३.३८) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः भवति | '''अनभिहिते''' (२.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनभिहिते''' '''यतः निर्धारणं सप्तमी षष्ठी |'''</big>
<big>अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति | अवतप्ते + ङि + नकुलस्थित +सु   |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति | परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति | अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति | '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | समस्तपदं भवति अवतप्तेनकुलस्थितः ।</big>




<big><u>'''जातेः आधारेण एकदेशस्य पृथक्करणम्'''</u> –</big>
<big>एवमेव</big>


<big>प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः) | निन्दार्थे अस्ति।</big>


<big>यथा – नृणां नृषु वा ब्राह्मणः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण ब्राह्मणः (द्विजः) श्रेष्ठः इति उच्यते  | नृणां समुदायः अस्ति, तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम् | तर्हि इदानीं '''यतश्च निर्धारणम्''' ( २.३.४१) इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठीसप्तम्यौ स्तः | अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्ठीसप्तम्यौ स्तः | ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात् |</big>
<big>भस्मनि हुतम् = भस्मनिहुतम् | भस्मे हवनं करोति   |निन्दार्थे अस्ति।</big>


<big><br /></big>


<big>'''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां ब्राह्मणः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अतः ब्राह्मणः नॄणां श्रेष्ठः इति व्यस्तप्रयोगः एव सम्भवति  | नृश्रेष्ठः इति समासः न भवति  |</big>
<big>9)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | अत्र समासः नित्यं भवति।</big>


<big>'''पात्रेसमितादयश्च''' ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं <u>नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते</u> | पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः | पात्रेसमितादयः प्रथमान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |'''</big>


<big><u>'''संज्ञायाः आधारेण एकदेशस्य पृथक्करणम् –'''</u></big>


<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति | अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति | तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति | यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |</big>


<big>यथा छात्राणां छात्रेषु वा मैत्रः पटुः  | अत्र संज्ञायाः आधारेण पृथक्करणं जातम् | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति, छात्रपटुः इति समासः न जायते |</big>
<big>यथा –</big>


<big>पात्रे समिताः = पात्रेसमिताः  | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति | '''पात्रेसमितादयश्च''' ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – पात्रे + ङि + समिता + जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति | परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति |</big>


<big><u>'''गुणस्य आधारेण एकदेशस्य पृथक्करणम् –'''</u></big>


<big>सम् + इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति।</big>


<big>यथा गवां गोषु वा कृष्णा बहुक्षीरा | अत्र गुणस्य आधारेण पृथक्करणं जातम् | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गोबहुक्षीरा इति समासः न भवति |</big>
<big>गेहे शूरः = गेहेशूरः | यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति | गेह + ङि + शूर + सु | प्रक्रिया यथापूर्वम् |</big>


<big>गेहे नर्दी = गेहेनर्दी | गृहे एव यः गर्जति।</big>


<big><u>'''क्रियायाः आधारेण एकदेशस्य पृथक्करणम्'''</u> –</big>
<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।'''</big>




<big>गच्छतां गच्छत्सु वा धावन् शीघ्रः | अत्र क्रियायाः आधारेण पृथक्करणं जातम् | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गच्छच्छीघ्रः इति समासः न भवति |</big>
<big>पात्रेसमितादिगणः आकृतिगणः अस्ति  |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति | शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति |</big>

----


<big>३)    पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>


======'''<big>पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११)</big>'''======


<big>पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  | पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, कृदव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | सूत्रे अर्थः इति शब्दस्य पूरण, गुण, तृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां, गुणार्थकशब्दानां, तृप्यर्थकशब्दानां च ग्रहणं भवति | अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | सत्-शब्दस्य द्वारा लट्लकारः, लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत्-संज्ञक-प्रत्यययोः ग्रहणं भवति  | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | अस्मिन् सूत्रे सत् इति कृत्प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्, अपि अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत्प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत्प्रत्ययान्तमेव स्वीकर्तव्यम् | अनेन सूत्रेण कृत्प्रत्ययान्तम् अव्ययं एव स्वीक्रियते | समानाधिकरणं नाम समानाश्रयः ययोः पदार्थयोः, तौ इत्यर्थः | आश्रयः नाम समानविभक्तिः इत्यर्थः  | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते | अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति | सुहितार्थाः येषां ते सुहितार्थाः, बहुव्रीहिः | पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्पुरुषः समासः |'''</big>


<big>अग्रे '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण षष्ठीसमासनिषेधस्य उदाहरणानि दीयन्ते |</big>


<big>यथा —</big>


'''<big>१)    पूरणार्थाः</big>'''




<big>अष्टाध्याय्यां '''तस्य पूरणे डट्''' ( ५.२. ४८) इत्यस्मात् सूत्रात् आरभ्य '''षष्ट्यादेश्चासंख्यादेः''' ( ५.२.५८) इति सूत्रपर्यन्तं पूरणप्रत्ययान्तशब्दाः उक्ताः सन्ति | पूरणं नाम 'पूर्यते अनेन इत्यर्थः | 'पॄ (पूरणे) इति धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति | पूरणम् इत्यनेन गणनायाः पूर्णता भवति इति अर्थः | Ordinal number इति अर्थः । एतैः पूरणप्रत्ययान्तशब्दैः सह षष्ठीतत्पुरुषसमासः निषिद्धः अस्ति |</big>
'''<big><u>समासविधायकसूत्रेषु योगविभागस्य कल्पना</u></big>'''




'''<big>पूरणप्रत्ययान्तशब्दस्य उदाहरणानि</big>'''
<big>केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते।</big>


<big>द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०), एतेषां सूत्राणां विषये अपि क्रियते ।</big>


१) <big>सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां पूरणः षष्ठः इत्यर्थे षष् इति प्रातिपदिकात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते | षष् + डट् → षष् + अ  → '''षट्कतिकतिपयचतुरां थुक्''' ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् इत्येतेषां विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति →षष् +थ् + अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' ( ८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति  | षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः | अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः क्रियते '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  | सर्वेषां क्रमवाचकसंख्यानां पूरणीसंख्या इति नामकरणं भवति |</big>
<big><br />एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति –</big>


<big>१)      वेदं विद्वान् = वेदविद्वान् | वेद + अम् + विद्वस् + सु | द्वितीयातत्पुरुषसमासः।</big>


<big>एवमेव - २)</big> <big>छात्राणां पञ्चमः |</big>
<big>२)     मदेन अन्धः = मदान्धः  | मद + टा + अन्ध + सु | तृतीयातत्पुरुषसमासः।</big>


<big>३) छात्राणां दशमः |</big>
<big>३)     धर्माय नियमः = धर्मनियमः  | धर्म +ङे + नियम + सु  | चतुर्थीतीयातत्पुरुषसमासः।</big>


<big>४)     द्विजाद् इतरः = द्विजेतरः | द्विज + ङसि + इतर + सु | पञ्चमीतत्पुरुषसमासः।</big>


<big>अत्र प्रश्नः उदेति यत् छात्राणां पञ्चमः इत्यत्र केन सूत्रेण षष्ठी विहिता इति ?</big>
<big>५)     भुवने विदितः = भवनविदितः | संसारे यः प्रसिद्धः । भवन + ङि + विदित + सु | द्वितीयातत्पुरुषसमासः।</big>


<big><br /></big>


<big>'''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता स्यात् इति अस्माकं संशयः उदेति यतोहि पञ्चमः इति पदं छात्रस्य संज्ञा खलु, अतः संज्ञाम् आश्रित्य एकदेशस्य पृथक्करणं कृतं येन निर्धारणार्थे षष्ठी स्यात् , इति चेत्</big> <big>उत्तरत्वेन न्यासकारः वदति यत् अत्र समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी विहिता इति | यदि '''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता इति स्वीकुर्मः तर्हि '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरणम् इति दलं निष्प्रयोजनं स्यात् यतोहि निर्धारणार्थे षष्ठी चेत् षष्ठी समासः निषिद्धः न निर्धारणे इत्यनेन सूत्रेण एव | तन्मा भूत् इति कृत्वा अत्र निर्धारणार्थे षष्ठी इति स्वीकर्तुं न शक्यते |</big>
====== '''<big>f)      षष्ठीतत्पुरुषसमासः</big>''' ======
<big>अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति | तत्पश्चात् कर्मधारयस्य विषये उक्तम् | अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य - २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति |</big>


<big>षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति | इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति | एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति।</big>


<big>तर्हि पञ्चमः इति पदं तु संख्यावाचकः अस्ति | संख्या तु गुणः अस्ति इत्यतः गुणम् आश्रित्य एकदेशस्य पृथक्करणं इति मत्त्वा निर्धारणार्थे षष्ठी स्यात् इति चेत् तदपि न भवति यतोहि भाष्यकारेण गुणवचनसंज्ञाविषये उच्यते यत् '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति | अतः संख्यावाचकशब्दाः गुणवचनसंज्ञकाः इति स्वीकर्तुं न शक्यते | तर्हि पञ्चमः इत्यत्र निर्धारणार्थे षष्ठी नास्ति अपि तु '''षष्ठी शेषे''' ( २.३.५०) इत्यनेन सूत्रेण शेषार्थे एव षष्ठी जायते |</big>
<big><br />यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति | '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः।</big>


<big><br />यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति  | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी''' (२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति | अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः | अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८)  इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति | तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८)  इति सूत्रं उक्तम् |</big>


<big>एवमेव वलाकायाः शौक्ल्यं, काकस्य कार्ष्ण्यम् इत्यत्र गुणगुणिसम्बन्धे शेषलक्षणैव षष्ठी इति वेदितव्या, न तु निर्धारणार्थे |</big>
<big><br /></big>


<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।'''</big>


<big>'''२)    गुणार्थाः'''</big>
<big><br />अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big><br />आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति।</big>


<big>प्रकृतसूत्रे गुणः इत्यनेन केवलगुणवाची शब्दः, गुणोपसर्जनद्रव्यवाची शब्दः, द्वयोः अपि ग्रहणं क्रियते |</big>
<big><br />यथा - राज्ञः पुरुषः = राजपुरुषः | राजन् + ङस् + पुरुष + सु  |</big>


<big>गुणवाचकः शब्दः कः ?</big>
<big><br />'पुरुष + सु + राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् ।</big>


<big><br />'पुरुष + सु + राजन् + ङस्‌ ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते  | '''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते ।</big>


<big><br />'पुरुष + सु + राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण ।</big>


<big>'''आ कडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम् | भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः | समासस्य समाससंज्ञा वक्तव्या  | कृतः कृत्संज्ञा च वक्तव्या | तद्धितस्य तद्धितसंज्ञा च वक्तव्या | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम् | संख्यायाः संख्यासंज्ञा च वक्तव्या | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां '''तृतीया तत्कृतार्थेन गुणवचनेन''' ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात् |</big>
<big><br />'पुरुष + सु + राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति।</big>


<big><br />पुरुष + राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति  | अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति  | अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति ।</big>


<big>प्रकृतसूत्रे गुणः इत्यस्य कः अर्थः ?</big>
<big><br />राजन् + पुरुष → '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति  | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा ? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति।</big>


<big><br />राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण → राज + पुरुष।</big>


<big>अत्र एका कारिका वर्तते भाष्ये -</big>
<big><br />राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  | उत्तरपदम् अस्ति  पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः।</big>


<big><br />राज + पुरुष  → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे।</big>


<big>'''सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते'''</big>
<big><br />राज + पुरुष + सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | '''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | राजपुरुषर् इति भवति | अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते।</big>


<big>'''आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः''' |</big>
<big><br />ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः  |</big>


<big><br />आत्मनः ज्ञानम् = आत्मज्ञानम् | आत्मन् + ङस् + ज्ञान + सु  | प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  | आत्मज्ञान + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति  |</big>


<big>अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते, तादृशः गुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते | ''अत्र गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति'' |</big>
<big><br />मनसः विकारः = मनोविकारः  | मनस् + ङस् + विकार + सु  | प्रक्रिया यथापूर्वम् | मनस् + विकार  इति स्थितौ, '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | मनर् + विकार इति भवति | अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो + विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः ।</big>


<big><br /></big>


<big>(i) '''सत्त्वे निविशते, अपैति'''‌ —‌ गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | द्रव्यात् पृथक् स्थातुं न शक्नोति गुणः | यावत् पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति, द्रव्यनाशे गुणस्य अपि नाशः भवति | गुणाः द्विविधा भवन्ति, केचन गुणाः नित्याः, केचन गुणाः अनित्याः सन्ति |</big>
<big>सतां सङ्गतिः = सत्सङ्गतिः  | सत् + आम् + सङ्गति + सु  |</big>


<big><br />'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः | '''स्वमोर्नपुंसकात्‌''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌ —  '''नपुंसकात् अतः अङ्गात्  स्वमोः अम् |'''</big>


<big>फलेषु यः वर्णः भवति सः अनित्यः भवति यतोहि कालान्तरेण तस्य परिवर्तनं भवति | तादृशाः गुणाः अनित्याः भवन्ति | आकाशस्य महत्त्वम् इति यः गुणः सः सर्वदा वर्तते, अतः तादृशगुणाः नित्याः इति उच्यन्ते |</big>
<big><br /></big>


<big>'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।'''</big>


<big>(ii) '''पृथग् जातिषु दृश्यते''' — गुणः भिन्नासु जातिषु दृश्यते | यथा कृष्णः इति गुणः भिन्नासु जातिषु दृश्यते | घटे अपि भवति , वस्त्रे अपि भवति, पुस्तके अपि भवति, शुनके अपि भवति |</big>




<big>(iii) '''आधेयश्च अक्रियाजश्च''' — गुणः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विना अपि जायते | घटस्य रक्तरूपम् अग्निसंयोगेन जायते | अतः अत्र क्रियया रक्तरूपं जायते | परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपिगुणः क्रियया न जायते | अतः क्रियायाः अपेक्षया गुणः भिन्नः |</big>
<big>'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  | '''संहितायाम्‌ (६.१.७१)''' इत्यस्य अधिकारः  | अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |'''</big>


<big><br />'''षष्ठीतत्पुरुषसमासस्य अपवादाः'''</big>


<big>(iv) '''सः असत्त्वप्रकृतिः गुणः''' — गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्नः अस्ति |</big>
<big><br />'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः | आहत्य अत्र सप्तसूत्राणि सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति | एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे  |</big>


<big><br />लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते | परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते  | एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।</big>


<big>तात्पर्यं यत् यः द्रव्यक्रियाजातिभिन्नः भवति, सः य एव गुणसंज्ञकः भवति इति |</big>
<big><br />1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>


<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति  एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''</big>


<big>'''<u>गुण-वाचक-शब्दाः त्रिविधाः भवन्ति -</u>'''</big>
<big><br /></big>


<big>१) केवलं गुण-वाचकाः | यथा शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ इत्यादयः | एते शब्दाः गुणम्‌ एव वदन्ति |</big>
<big>अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big><br />सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति  | अवयववाचकस्य प्रथमा भवति | यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |</big>




<big>२) केवलं गुणि-वाचकाः | यथा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः | एते गुणवद्वाचकाः सन्ति, अर्थात् गुणम् अपि बोधयन्ति, तेषाम् अधिकरणानि अपि बोधयन्ति | एते गुणिवाचकाः एव गुणोपसर्जनद्रव्यवाचिनः इति उच्यन्ते |</big>
<big>यथा –</big>


<big>मम पुस्तकं =  मत्पुस्तकम् | षष्ठीतत्पुरुषसमासः अस्ति ।</big>


<big>राज्ञः हस्तः = राजहस्तः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>


<big>३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इत्यादयः | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | अस्माकं विवक्षानुगुणं प्रयोगः शक्यते |</big>
<big>राज्ञः पादः = राजपादः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>


<big>गुरोः चरणः = गुरुचरणः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>


<big>'''गुणवाचकशब्दस्य उदाहरणानि'''</big>
<big><br />सर्वत्र अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति  | तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |</big>


<big><br />कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण | परन्तु अत्र पूर्वकायः इति समासः इष्यते | तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते।</big>


१) <big>काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति पदस्य '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण गुणगुणिसम्बन्धे षष्ठी जाता अस्ति | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति केवलगुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |</big>
<big><br /></big><big>यथा –</big>


<big><br />पूर्वं कायस्य = पूर्वकायः  | काय + ङस् + पूर्व + सु  | '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण | अतः पूर्व इति पदस्य पूर्वनिपातः भवति |</big>


२) <big>ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणिवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति |</big>
<big><br />अपरं कायस्य = अपरकाय: | काय + ङस् + अपर + सु  |</big>


<big>अधरं कायस्य = अधरकायः।</big>


<big>ब्राह्मणस्य शुक्लाः इति उदाहरणे शुक्लाः इति पदं मतुप्</big><big>-</big><big>प्रत्ययान्त</big><big>म्</big> <big>|</big> <big>शुक्लः इति शब्दः सामान्यतया गुणवाचकः अपि भवति, गुणिवाचकः अपि भवति प्रसङ्गम् अनुसृत्य |</big> <big>अस्मिन् उदाहरणे गुणिवाचकत्वेन प्रयुक्तः</big> <big>अयं शब्दः</big> <big>|</big> <big>अतः गुणोपसर्जनद्रव्यवाची अयं शब्दः |</big>
<big><br />'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम् ?</big>


<big><br />एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः | अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति।</big>


'''<big>गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -</big>'''




<big>गुणवचनेभ्यो मतुपः लुग्वक्तव्यः</big> <big>|</big> <big>गुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययविधानं ततः तस्य लुक् भवति '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते '''तदस्यास्त्यस्मिन्निति मतुप्''' ( ५.२.९४) इति सूत्रेण | मतुप्-प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | '''मादुपधायाश्च मतोर्वोऽयवादिभ्यः''' (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् ?  </big>


<big>एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  | अवयवी एकवचनान्तः भवेत्  | एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति, अतः समासः न भवति | पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः।</big>


<big>शुक्लो गुणोऽस्यास्तीति, शुक्लः दन्तः इति वदामः | शुक्लाः इति पदं गुणोपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लाः इति पदं मतुप्प्रत्ययान्तः शब्दः द्रव्यमेव बोधयति | शुक्लाः इति शब्दः दन्ताः इत्यस्य विशेषणम् अस्ति |</big>
<big><br />सर्वोऽप्येकदेशोऽह्ना समस्यते,  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति | अर्थात् यद्यपि पूर्वोक्तान् (पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते | तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् | अस्मिन् सूत्रे साय + अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति | तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति | अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  |</big>


<big><br />अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति | अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति।</big>


<big>प्रश्नः उदेति कथं ब्राह्मणस्य शुक्लाः इत्यत्र समासचिन्तनं क्रियते इति यतोहि शुक्लाः इति पदं तु उपसर्जनीभूतम् अस्ति | अर्थात् शुक्लाः इति पदम् अन्यत् पदम् आश्रित्य तिष्ठति अतः कथम् अत्र समासचिन्तनं क्रियते यतोहि विवक्षितवाक्ये विशेष्यस्य दन्तस्य श्रवणमेव नास्ति ?</big>
<big><br />मध्यम् अह्नः = मध्याह्नः  |</big>


<big>अलौकिकविग्रहः → अहन् + ङस् + मध्य + सु  | पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य + अहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |</big>


<big>सत्यं, शुक्लाः इति पदम् उपसर्जनीभूतम् अस्ति यतोहि अन्यशब्दस्य सापेक्षा वर्तते | शुक्लाः इति शब्दः स्वतन्त्रतया असमर्थः अस्ति | अतः ब्राह्मणस्य शुक्लाः इत्यत्र शुक्लाः इति शब्दः असमर्थः इति कृत्वा समासः एव न सम्भवति | सापेक्षम् असमर्थं भवति समासार्थम् | '''समर्थः पदविधिः''' ( २.१.१) इति सूत्रबलात् सामर्थ्यम् अस्ति चेत् एव समासः भवति | अर्थात् ब्राह्मणस्य शुक्लाः इति वाक्ये शुक्लाः इति शब्दे सामर्थ्याभावात् समासः न स्यात् इति चिन्तयामः | तर्हि कथं समासनिषेधस्य चिन्तनं क्रियते इति चेत् उच्यते</big> <big>तस्य उत्तरत्वेन यत् यदा प्रकरणादिना दन्ताः इति विशेष्यं ज्ञातं भवति तदा इदम् उदाहरणं स्वीकर्तुं शक्यते | यदा प्रकरणादिना विशेष्यवाचिनः दन्ताः इत्यादीनां प्रतीतिः भवति तदा एव इदम् उदाहरणं स्वीक्रियते | नो चेत् केवलं शुक्लाः इति शब्दः समासार्थम् असमर्थः अस्ति | अतः केवलं ब्राह्मणाः शुक्लाः इति उदाहरणं स्वीकृत्य समासः भवति वा न वा इति विचारः न शक्यते यतोहि शुक्लाः इति पदम् असमर्थम् अस्ति |</big>
<big><br /></big>


<big>अधुना '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति, अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण  उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति  | मध्य + अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  |अत मध्य + अह्न् + अ इति भवति → मध्य + अह्न इति भवति | अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |</big>


<big><br />अपरं अह्नः = अपराह्नः।</big>


३) <big>बलाकायाः शौक्ल्यम्</big> <big>–</big> <big>शुक्लस्य भावः शौक्ल्यम् | शौक्ल्यम् इति केवलगुणवाचिशब्दः अस्ति |अत्र शुक्ल इति प्रातिपदिकात् षञ् इति तद्धितप्रत्ययः विधीयते येन शौक्ल्यम् इति तद्धितान्तपदं निष्पद्यते | बलाकायाः इति षष्ठ्यन्तस्य शौक्ल्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः बलाकाशैक्ल्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – बलाकायाः शौक्ल्यम् इति |</big>
<big><br />एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति | रात्रि + ङस् + मध्य + सु  | मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते | अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' (५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  |</big>

<big>३) कण्टकस्य ( thorn) तैक्ष्ण्यम् ( sharpness)</big> <big>–</big> <big>तीक्षणस्य भावः तैक्ष्ण्यम् | तैक्ष्ण्यम् इति केवलगुणवाचिशब्दः अस्ति | कण्टकस्य इति षष्ठ्यन्तस्य तैक्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः कण्टकतैक्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – कण्टकस्य तैक्ष्ण्यम् इति |</big>


<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>-</big>'''
<big><br />मध्यरात्रि + अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति | अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति ।</big>


<big><br />पश्चिमं रात्रेः = पश्चिमरात्रः | यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति | अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् |</big>


<big><br />'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे  | इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः  | '''ढे लोपोऽकद्र्वाः'''   (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः। '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः  | '''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते'''  |    </big>


<big>१) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big>
<big><br />2)     अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।</big>
<big>२</big><big>) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>


<big>३) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
<big>'''अर्धं नपुंसकम्''' (२.२.२) <sub>=</sub> अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति  | अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''</big>


<big>४) पदस्य लालित्यम् = पदलालित्यम् |</big>
<big><br />अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति।</big>


<big><br />‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति | समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते,  कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन | यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची।</big>


<big><br />अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>'''<u>संख्यानां विषये समासनिषेधः नास्ति -</u>'''</big>
<big><br />यथा—</big>


<big>संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा '''<u>गवां विंशतिः = गोविंशतिः</u>''' इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकेन षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |</big>
<big>अर्धं पिप्पल्याः = अर्धपिप्पली | पिप्पल्याः अर्धः भागः | यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते | तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता  |</big>


<big><br />अलौकिकविग्रहः → पिप्पली + ङस् + अर्ध + सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते | अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च | अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् | अर्धपिप्पली इति समासः।</big>


<big>संख्यानां विषये षष्ठीसमासः शक्यते केवलं विंशत्यधिकानां कृते एव | एकादिका नवदशपर्यन्ता संख्या संख्येये त्रिलिङ्गश्च भवति | एकादिकाः संख्येये, अर्थात् द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति | अतः एकादिका नवदशपर्यान्ता या संख्या, '''तासां षष्ठीसमासः अपि न सम्भवति यतोहि षष्ठी विभक्तिः एव न प्राप्यते''' |</big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
!संख्याविषये
|-
|<big>नामलिङ्गानुशासने एवम् उक्तम् = '''संख्याः संख्येये हि आ दश त्रिषु'''<nowiki> । एकादिका नवदशपर्यन्ताः संख्याः संख्येयेषु वर्तमाना त्रिलिङ्गाः | एका शाटिका, एकः पटः, एकं कुण्डम् | दश स्त्रियः, दश पटाः, दश कुण्डानि | अर्थात् एकादिकाः संख्येये नाम द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति |</nowiki></big>
|-
|<big>'''विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः'''<nowiki> | विंशतिः इत्याद्या यासां ताः संख्याः संख्येयसंख्ययोः वर्तन्ते | एकवचनान्ताश्च | विंशत्याद्याः सर्व एव संख्याशब्दाः संख्येये संख्यायां च नित्यमेकवचनान्त: एव वर्तन्ते | यथा विंशतिर्गावः, गवां विशंतिः | अर्थात् विंशत्याद्याः संख्याशब्दाः एकत्वे वर्तमानाः संख्येये संख्याने च वर्तन्ते | यथा विंशतिर्घटाः, विंशतिर्घटानाम् | शतं गावः, शतं गवाम् इति | विंशत्यादीनां यदा संख्यार्थः तदा द्विवचनबहुवचने अपि स्तः |  यथा द्वे विंशती, तिस्रः विंशतयः इत्यादि |</nowiki></big>
|}


<big>अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति ।</big>


<big>'''<u>तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्</u>'''</big>
<big>अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति ।</big>


<big>केषुचित् स्थलेषु गुणेन सह षष्ठीसमासः दृश्यते यथा चन्दनगन्धः, घटरूपम् इत्यादौ '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण निषेधे प्राप्ते '''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' इति वार्तिकेन समासः प्रतिप्रसूयते |</big>
<big><br /></big>


<big>'''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' | यथा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः तथा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः | तत्स्थः इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः | तत्स्थः गुणः नाम यः गुणः द्रव्ये विद्यते | '''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' इत्यनेन वार्तिकेन द्रव्याणां प्रति अनुपसर्जनीभूतः यः गुणः अस्ति, तेन सह षष्ठ्यन्तस्य द्रव्यस्य समासः भवति | वार्तिकार्थः तत्स्थैः गुणैः सह षष्ठ्यन्तं समस्यते |न उपसर्जनीभूतः गुणः, अनुपसर्जनीभूतः गुणः इति नञ् बहुव्रीहिसमासः | उपसर्जनीभूतः नाम गौणीभूतः इत्यर्थः | अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति; गुणः द्रव्यस्य विशेषणं भवति | द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति | यथा शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः, गौणीभूतः अस्ति | किन्तु कुत्रचित् गुणः गौणीभूतः न भवति | गुणस्य एव प्राधान्यं भवति | तादृशस्थलेषु समासः दृश्यते |</big>
<big>3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>


<big>यथा-</big>


<big><br /></big>


<big>१) चन्दनस्य गन्धः = चन्दनगन्धः | गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किन्तु स्वप्रधानः भवति | इदमेव हि तात्स्थ्यं नाम | गन्धत्वेन प्रतीयमानः गन्धः गुणिना सह सामानाधिकण्यम् अप्राप्य स्वयं प्रधानः भवति | यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति सः गुणः अनुपसर्जनीभूतः भवति | तादृशः गुणः तात्स्थ्यः इत्युच्यते | अर्थात् ये गन्धादयः शब्दाः स्वाश्रयात् चन्दनादिद्रव्यात् पृथक् एव प्रतीयन्ते न तु अनुगतं प्रतीयन्ते | अतः एव अत्र षष्ठीसमासः जायते यद्यपि गन्धः इत्यादयः गुणवाचकाः सन्ति |</big>
<big>'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।'''</big>


<big><br />अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>२) कपित्थस्य ( wood apple) रसः = कपित्स्थरसः |</big>




<big>३) ब्राह्मणस्य वर्णः = ब्राह्मणवर्णः |</big>
<big>अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्?</big>


<big>उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते ।</big>


<big>४) पटहस्य ( drum) शब्दः = पटहशब्दः |</big>
<big><br />यथा –</big>


<big>द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण । अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | द्वितीय + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति |</big>


<big>५) नद्याः घोषः = नदीघोषः |</big>
<big><br />तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | तृतीय + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे   भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>


<big><br />चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति | चतुर्थ + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>


<big>६) घटस्य रूपम् = घटरूपम् |</big>
<big><br />तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति | तुर्य + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>




<big>'''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' | गुणात् तरेण समासः तरलोपः च वक्तव्यम् | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | '''<u>सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम्</u>''' | '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>


<big>4)     प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |</big>


<big>यथा -</big>
<big><br />'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति | किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌ — '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।'''</big>
<big>१) वकानां गुणः सर्वेषां श्वेततरः = सर्वश्वेतः | सर्व + श्वेततर = सर्वश्वेतः । अत्र षष्ठीसमासः, तरप्लोपः च भवति अनेन वार्तिकेन |</big>


<big>अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः | अर्थात् सर्वश्वेतः वकानां गुणः इति | द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |</big>
<big><br />'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति  | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति ।</big>


२) <big>सर्वेषां महत्तरः ईश्वरः =</big> <big>सर्वमहान् | 'ईश्वरः' इति शेषः | 'सर्वेषां महत्तरः' इति विग्रहः | इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः | सर्व + महत्तर = सर्वमहत्तरः |</big>
<big><br />यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>






<big>'''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण द्व्यर्थे विभज्ये च उपपदे प्रातिपदिकात् तिङन्ताच् च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः | अर्थात् गुणवाचकेभ्यः द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति , तथा च यदा काञ्चन पदार्थान् विभज्य, ते पदार्थाः अन्येभ्यः केभ्यश्चित् प्रकृष्टाः सन्ति इति वक्तव्यं चेत् तदा प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति | यथा गुरु इति गुणवाचकेभ्यः तरप्-प्रत्ययः विधीयते चेत् गुरुतर इति प्रातिपदिकं लभ्यते | रामकृष्णयोः रामः गुरुतरः इति वाक्यम् | ईयसुन्प्रत्ययः अपि तस्मिन् एव अर्थे विधीयते, गरीयस् इति प्रातिपदिकं लभ्यते | गरीयान्, गरीयसी, गरीयः इति रूपाणि त्रिषु लिङ्गेषु भवन्ति |</big>


<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् ?</big>


<big>'''सर्वेषां श्वेततरः''' '''वकानां गुणः''' इति वाक्यं स्वीकुर्मः | अस्मिन् वाक्ये पृथक्करणं क्रियते गुणम् आश्रित्य अतः सर्वेषाम् इति षष्ठी विभक्तिः जाता '''यतश्च निर्धारणम्''' ( २.३.४१) इत्यनेन सूत्रेण | '''यतश्च निर्धारणम्''' ( २.३.४१) इत्यनेन जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं ( स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं) निर्धारणम् इत्युच्यते | यतः निर्धारणं ततः षष्ठीसप्तम्यौ विभक्ती भवतः | '''वकानां गुणः सर्वेषु श्वेततरः''' इति अपि वाक्यं स्यात् विकल्पेन | श्वेतः इति गुणवाचकशब्दः , तस्मात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण विभज्योपपदे तरप्प्रत्ययः विधीयते चेत् श्वेततरः इति रूपं लभ्यते | इदानीं सर्वेषा श्वेततरः इत्यत्र षष्ठी समासः न स्यात् यतोहि सर्वेषाम् इत्यत्र षष्ठी विभक्तिः जाता निर्धारणार्थे अतः '''न निर्धारणे''' (२.२.१०) इति सूत्रेण षष्ठीसमासनिषेधः स्यात् | अपि च श्वेततरः इति शब्दः गुणवाचकः अस्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्ठीसमासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति सूत्रेण | आहत्य अत्र द्वाभ्यां सूत्राभ्यां षष्ठीसमासनिषेधः जायते | परन्तु '''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं क्रियते | अतः '''सर्वश्वेतः''' इति समासः सिद्धयति, तरप्प्रत्ययस्य लोपः च भवति |</big>
<big><br />उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति | प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति ।</big>
<big>सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः | अलौकिकविग्रहः = सर्व +आम् + श्वेततर + सु  | अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | श्वेतः इति गुणवाचकम् पदम् अस्ति | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | '''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपः क्रियते | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |</big>


<big><br /></big>


<big>सर्वेषां महत्तरः = सर्वमहान्  | अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व +महत् → सर्वमहत् + सु → सर्वमहान्  |</big>
<big>यथा –</big>


<big>प्राप्तः जीविकां = प्राप्तजीविकः |</big>


<big>सर्वेषां कृष्णतरः = सर्वकृष्णः  | अलौकिकविग्रहः = सर्व + आम् + कृष्णतर + सु  | सर्व +कृष्ण → सर्वकृष्ण + सु → सर्वकृष्णः  |</big>
<big>अलौकिकविग्रहः भवति प्राप्त + सु + जीविका + अम्  | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति | प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति | प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति | प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते | जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण | अतः प्राप्तजीविक इति भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति  | परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति भवति |</big>


<big><br />'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति  | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  | द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः | आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः ।</big>


<big>सर्वेषां शुक्लतरा = सर्वशुक्ला गौः | अलौकिकविग्रहः = सर्व + आम् + शुक्लतर + सु  | सर्व +शुक्ल → सर्वशुक्ल+ टाप् + सु → सर्वशुक्ला गौः  |</big>
<big><br /></big>


<big>आपन्नो जीविकाम् = आपन्नजीविकः  |अलौकिकविग्रहः आपन्न + सु + जीविका + अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः ।</big>


{| class="wikitable sortable mw-collapsible mw-collapsed"
!सम्बद्धसूत्राणि
|-
|<big>'''यतश्च निर्धारणम्'''<nowiki> ( २.३.४१) = जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं, यतः निर्धारणं ततः षष्ठीसप्तम्यौ स्तः | यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात् | यतः इति अव्ययं , चाव्ययं, निर्धारणं प्रथमान्तम् | </nowiki>'''सप्तम्यधिकरणे च'''<nowiki> ( २.३.३६) इत्यस्मात् सप्तमी इत्यस्य अनुवृत्तिः भवति | </nowiki>'''षष्ठी चानादरे'''<nowiki> ( २.३.३८) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः भवति | </nowiki>'''अनभिहिते'''<nowiki> (२.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— </nowiki>'''अनभिहिते''' '''<nowiki>यतः निर्धारणं सप्तमी षष्ठी |</nowiki>'''</big>




<big>यथा नृणां नृषु वा ब्राह्मणः श्रेष्ठः | नृणां समुदायः अस्ति, तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम् | तर्हि इदानीं '''यतश्च निर्धारणम्''' ( २.३.४१) इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठीसप्तम्यौ स्तः | अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्ठीसप्तम्यौ स्तः | ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात् | ध्यें यत् यत्र विशेषधर्मस्य विधानं भवति, प्रायेण तत्र तरप्तमप्प्रत्ययान्तयोः प्रयोगः भवति |</big>
<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।'''</big>




<big>एवमेव अत्रापि द्रष्टव्यम् –</big>




<big>गवां गोषु वा कृष्णा बहुक्षीरा | अत्र गुणस्य आधारेण पृथक्करणं जातम् |</big>
<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''</big>


<big>गच्छतां गच्छत्सु वा धावन् शीघ्रः | अत्र क्रियायाः आधारेण पृथक्करणं जातम् |</big>


<big>छात्राणां छात्रेषु वा मैत्रः पटुः</big> <big>| अत्र संज्ञायाः आधारेण पृथक्करणं जातम् |</big>


<big>'''न निर्धारणे''' ( २.२.१०) इति सूत्रेण निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति  | अतः ब्राह्मणः नृणां श्रेष्ठः इत्यत्र '''नृश्रेष्ठः''' इति षष्ठीसमासः न जायते '''न निर्धारणे''' ( २.२.१०) इति सूत्रेण | अतः अत्र व्यस्तप्रयोगः एव शक्यते |</big>


<big> सर्वेषां श्वेततरः वकानां गुणः इति उदाहरणं स्वीकुर्मः | सर्वश्वेततरः इति समासः निषिद्धः अस्ति '''न निर्धारणे''' ( २.२.१०) '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) च इत्याभ्यां सूत्राभ्याम् | सर्वेषाम् इत्यत्र निर्धारणार्थे षष्ठी जाता इत्यतः अत्र '''न निर्धारणे''' ( २.२.१०) इति सूत्रेण समासः निषिद्धः अस्ति | श्वेततरः इति तु गुणवाचकः इत्यतः तस्यापि षष्ठ्यन्तेन सह समासः निषिद्धः अस्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' ( २.२.११) इति सूत्रेण |</big>


<big>5)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
<big>परन्तु सर्वश्वेततरः इति समासः इष्यते इत्यतः एव '''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' इति वार्तिकस्य अवतारः जातः | वार्तिकस्य विवरणम् उपरि दत्तम् अस्ति |</big>



<big>'''कालाः परिमाणिना''' (२.२.५) = कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः | अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ  अपि कालवाचिनौ एव स्तः | एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति | अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति  | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।'''</big>
|}


<big>अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>'''३)    सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थाः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति |'''</big>




१) <big>फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | फलानाम् इत्यत्र षष्ठीविभक्तिः करणस्य अविवक्षायां शेषत्वविवक्षायां कृता वर्तते | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति |</big>
<big>यथा—</big>


<big>मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास + सु + जात + ङस्  | अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण  | मासजातः इति समस्तपदं निष्पन्नं भवति  |</big>


<big>'''तृतीयासमासस्तु स्यादेव''' | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र करणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्''' ( २.१.३२) इति सूत्रेण, अतः फलसुहिताः इति समासः निष्पन्नः भवति  | एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति |</big>
<big><br />द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः  | जन्मात् द्वे दिने जाते  |</big>


'''<big>४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति |</big>'''
<big><br />प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन | अलौकिकविग्रहः भवति द्वि + ओस् + अहन् + ओस् | द्विगुसमासानन्तरं द्व्यहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | '''न सङ्ख्यादेः समाहारे''' ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  | अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण  | द्व्यह इति रूपं निष्पन्नं भवति |</big>




<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण</big> <big>सत्संज्ञकप्रत्ययम् उपयुज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | शत्रन्तशब्देन शानजन्तशब्देन च सह षष्ठ्यन्तस्य समर्थसुबन्तस्य समासः '''षष्ठी''' इति सूत्रेण प्राप्तः आसीत्, तादृशस्य कृद्योगस्य षष्ठीसमासस्य निषेधार्थम् एव '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः अस्ति |</big>
<big>'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  |</big>


<big><br />अधुना प्रकृतसमासः क्रियते –</big>


<big>द्विजस्य कुर्वन्, कुर्वाणो वा | कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति | एवमेव ब्राह्मणस्य कुर्वन्, कुर्वाणो वा |</big>
<big>द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः | यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति  | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः | कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते | द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति | समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते ।</big>


<big><br />'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः  |''' अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति ।</big>


<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् कुर्वाणो वा इति दीयते |</big>




<big>पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्ठी, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यादिति | कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति |</big>


<big>'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति  |</big>


<big>भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयम् सत् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य योगे षष्ठीविभक्तेः निषेधः क्रियते | अनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ यतोहि लकारस्य स्थाने विहितौ एतौ प्रत्ययौ | यथा - ओदनं पचन्, ओदनं पचमानः | पचन् इति शत्रन्तः शब्दः, पचमानः इति शानजन्तः शब्दः | अनयोः योगे अनुक्तकर्मणः षष्ठीविभक्तेः निषेधः कृतः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता '''कर्मणि द्वितीया''' ( २.३.२) इति सूत्रेण | '''<u>शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य च योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते</u>''' ? अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु सत्प्रत्ययान्तस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |</big>
<big><br />द्वे अहनी जातस्य सः = द्व्यहजातः | अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः | द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः | द्वि + औ + अहन् + औ + जात + ङस् इति अलौकिकविग्रहः | अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते | समासप्रक्रियानन्तरं द्वि + अहन् + जात इति प्रातिपदिकं निष्पन्नं भवति | उत्तरपदे जात इति शब्दः अस्ति | अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति | किन्तु उत्तरपदनिमित्तकद्विगुः भवति | द्वि + अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति | ततः '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | अधुना '''अह्नोऽह्नः एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति | द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति |</big>




<big>अत्र अन्यः विषयः अपि अस्ति यत् कुर्वन्, कुर्वाणः इति सत्प्रत्ययान्तस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु द्विजसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - द्विजस्य ओदनं कुर्वन्, द्विजस्य ओदनं कुर्वाणः इति | इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पदेन सह वर्तते न तु सत्प्रत्ययान्तेन सह | अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य सत्प्रत्ययान्तेन सह सम्बन्धः एव नास्ति | द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः द्विजस्य कुर्वन् इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थं '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |</big>
'''<big>नञ्तत्पुरुषसमासः</big>'''


<big>तर्हि इदानीम् अपि प्रश्नः अस्ति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे सत् इति किमर्थम् उक्तम् ?</big>


<big>समाधानमेवम् अस्ति यत् सत्प्रत्ययान्तस्य योगे षष्ठीसमासनिषेधार्थम् एकमेव उदाहरणं सम्भवति |</big>


<big>यथा -</big>

<big>'''चौरस्य द्विषन् (enemy) |'''</big>

<big>'''वृषलस्य (wicked person) द्विषन्''' |</big>


<big>'''द्विषोऽमित्रे''' ( ३.२.१३१) = अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति | द्विषन्, द्विषन्तौ, द्विषन्तः इति शत्रन्तरूपाणि | अमित्रः नाम शत्रुः इत्यर्थः | द्विषन् नाम शत्रुः इत्यर्थः | भार्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थः नास्ति अपि तु द्वेषः इत्यर्थः अस्ति | '''द्विषोऽमित्रे''' ( ३.२.१३१) इति सूत्रे यदा शत्रुः इति अर्थः विवक्षितः तदा एव द्विष् इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे |</big>


<big>'''द्विषः शतुर्वा''' इति वार्तिकम् = द्विषन् इति शतृप्रत्ययान्तस्य योगे षष्ठीविभक्तिः जायते विकल्पेन '''द्विषः शतुर्वा''' इति वार्तिकेन | इदं वार्तिकं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रन्तस्य योगे षष्ठी जायते विकल्पेन | अतः चौरस्य चौरं वा द्विषन्, मुरस्य( enemy) मुरं वा द्विषन्, द्विजस्य द्विजं वा द्विषन् इत्यादयः प्रयोगाः सन्ति |</big>
<big>6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |</big>


<big><u>'''उदाहरणानि'''</u> =</big> <big>चौरस्य द्विषन्,</big> <big>मुरस्य द्विषन् ,</big> <big>द्विजस्य द्विषन्</big> <big>|</big>


<big>चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु या षष्ठी प्राप्ता अस्ति कृद्योगे '''द्विषः शतुर्वा''' इति वार्तिकेन, तस्याः '''षष्ठी''' ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः प्राप्तः अस्ति | तादृशषष्ठीसमासस्य निषेधार्थं '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः सत् इत्यस्य एकमेव उदाहरणम् अस्ति द्विषन् इति |</big>


<big><br />'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | अत्र नञ् इति अव्ययम् अस्ति | नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''</big>
<big>एकस्य उदाहरणस्य कृते सूत्रारम्भः अनुचितः इत्यतः एव भाष्यकारेण '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे सत् इति पदस्य प्रत्याख्यानं ( निराकरणं) कृतम् | एवञ्चेत् चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु समासः न भवति अनभिधानात्, अप्रसिद्धत्वात् |</big>


<big>अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big>'''५)    अव्ययम्'''</big>
<big><br />एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् | अपरः नञ् अपि अस्ति | सः नञ् तु प्रत्ययः अस्ति | नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) | '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्'तद्धितप्रत्ययः विधीयते ।</big>


<big>निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् | द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह | अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति | नाम न + एकधा = नैकधा इति । यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् | नञ् + एकधा = अनेकधा ।</big>


<big>अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति | प्रकृतसूत्रेण कृत्प्रत्ययान्तम् अव्ययम् एव ग्राह्यम् |</big>
<big>नञ् इति शब्दस्य षडर्थाः सन्ति |</big>




<big>'''कृन्मेजन्तः''' ( १.१.३९) इति सूत्रेण कृद् यः मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति | अर्थात् मकारान्तस्य एजन्तस्य च कृत्प्रत्ययान्तस्य शब्दस्य अव्ययम् इति संज्ञा भवति | प्रसिद्धः मकारान्तः कृत्प्रत्ययः तु तुमुन्-प्रत्ययः | एजन्त- कृत्प्रत्ययाः तु वेदे एव सन्ति |</big>
<big>यथा –</big>


'''<big>तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।</big>'''


<big>'''क्त्वातोसुन्कसुनः''' ( १.१.४०) इति सूत्रेण क्त्वा, तोसुन्, कसुन् - इत्येवमन्तं शब्दरूपम् अव्ययसंज्ञं भवति | अर्थात् क्त्वा इति प्रत्ययान्तशब्दाः, तोसुन् इति प्रत्ययान्तशब्दाः, कसुन् इति प्रत्ययान्तशब्दाः च अव्ययसंज्ञां प्राप्नुवन्ति | एतादृशकृत्संज्ञकस्य अव्ययस्य योगे या षष्ठी अस्ति, तस्याः षष्ठीसमासस्य निषेधार्थं प्रकृतसूत्रे अव्ययम् इति उक्तम् | 'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ |</big>
'''<big>अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।</big>'''
<big>अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |</big>


<big>अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा | प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |</big>


<big>अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | '''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते'''  | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे अव्ययम् इति शब्दात् पूर्वं कृत्संज्ञकस्य सत्शब्दस्य विषये उक्तं ; तत्पश्चात् कृत्संज्ञकस्य तव्यप्रत्ययान्तस्य विषये उक्तम्  | अतः अव्ययम् इत्यस्मात् पूर्वं तथा परं विद्यमानस्य कृत्प्रत्ययबोधकस्य शब्दस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तम् अव्ययम् एव गृह्यते  |</big> <big>पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति</big> <big>इत्यतः</big><big> </big><big>'''तस्य उपरि = तदुपरि''' इति समासः सिद्धयति</big> <big>|</big> <big>उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति |</big>
<big>१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः।</big>


<big>२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः ।</big>


<big>ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति |</big>
<big>३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः।</big>


<big>४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः ।</big>


<big>५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति ।</big>


<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु अव्ययम् इत्यस्य उदाहरणं ब्राह्मणस्य कृत्वा इति दीयते परन्तु भाष्यकारेण उक्तं यत् इदम् उदाहरणम् अव्ययम् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । अर्थात् अनेन सूत्रेण कृदव्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठीविभक्तेः निषेधः क्रियते | यथा ओदनं कृत्वा | अस्मिन् उदाहरणे कृत्वा इति कृदव्ययस्य योगे ओदनम् इति कर्मणः षष्ठीविभक्तेः निषेधः कृतः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता '''कर्मणि द्वितीया''' ( २.३.२) इति सूत्रेण | कृदव्ययस्य योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते ? अतः ब्राह्मणस्य कृत्वा इति तु कृदव्ययस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |</big>
<big>६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति ।</big>






<big>अत्र अन्यः विषयः अपि अस्ति यत् कृत्वा इति कृदव्ययस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु ब्राह्मणसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - ब्राह्मणस्य कटं कृत्वा इति | इदानीं ब्राह्मणस्य इति पदस्य सम्बन्धः कटम् इति पदेन सह वर्तते न तु कृदव्ययेन सह | अतः ब्राह्मणस्य कृत्वा इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य कृदव्ययेन सह सम्बन्धः एव नास्ति | ब्राह्मणशब्दस्य सम्बन्धः तु कटम् इति पदेन सह वर्तते इति कृत्वा ब्राह्मणशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः ब्राह्मणस्य कृत्वा इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या ब्राह्मणस्य कृत्वा इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थम् |</big>
<big>यथा—</big>


<big>न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>


<big>तर्हि इदानीम् अपि प्रश्नः अस्ति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे अव्ययम् इति किमर्थम् उक्तम् ?</big>
<big>न पापम् = अपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>


<big>न अश्वः = अनश्वः – –अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते | तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य | नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।</big>


<big>समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --</big>
<big><br />'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे | न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌ — '''नञः न लोपः उत्तरपदे।'''</big>


<big>'''१) पुरा सूर्यस्योदेतोराधेयः''' | पुरा सूर्यस्य उदेतोः आधेयः | अर्थात् सूर्योदयात् प्राक् एव अग्न्याधानं कर्तव्यम् इति | उद इति उपसर्गपूर्वकात् इण् -धातुतः तोसुन्प्रत्यये कृते '''उदेतोः''' इति रूपं निष्पन्नं भवति | उद + इ + तोसुन् | तोसुन् इत्यत्र नकारस्य, उकारस्य च इत्संज्ञा, लोपश्च भवति , अतः तोस् इति अवशिष्यते | उदेतोस् इति जायते, तत्पश्चात् उदेतोः इति रूपं सिद्धयति | इदम् उदाहरणं वेदे उक्तम् अस्ति |</big>


<big>२) '''पुरा वत्सानाम् अपाकर्तोः''' | अर्थात् वत्सात् प्रागेव क्षीरस्य दोहनं करणीयम् इति | अप् + आङ् इति उपसर्गपूर्वकात् कृ-धातुतः तोसुन्प्रत्यये कृते अपाकर्तोः इति रूपं लभ्यते | इदम् उदाहरणमपि वेदात् एव |</big>


<big>उदेतोः, अपाकर्तोः च इति पदद्वयम् अपि तोसुन् -प्रत्ययान्तम् अस्ति | तोसुनान्तस्य अव्ययस्य च योगे तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्रेण षष्ठेः यः निषेधः कृतः, तस्य बाधकम् अस्ति इदं वार्तिकम् - '''अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः''' इति | अतः तोसुन् प्रत्ययस्य योगे तु षष्ठी प्राप्ता अस्ति अनेन वार्तिकेन | तर्हि अत्र '''षष्ठी''' ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः अपि प्राप्तः अस्ति | तादृशकृद्योगस्य षष्ठीसमासस्य निषेधार्थं '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः तोसुन्प्रत्ययान्तस्य एवं कसुन्प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे |</big>


<big>'''६)    तव्यप्रत्ययान्त-शब्दः'''</big>
<big>'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति | तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''</big>






<big>तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति | अस्मिन् सूत्रे तव्य इत्यनेन केवलं तव्यप्रत्ययान्तस्य ग्रहणम् अस्ति न तु तव्यत्प्रत्ययान्तस्य | अनयोः प्रत्यययोः निरनुबन्धरूपं समानमेव परन्तु स्वरे भेदः वर्तते इति कृत्वा तव्यप्रत्ययान्तस्य योगे एव षष्ठ्यन्तस्य समासः न भवति | तव्यत्प्रत्ययान्तेन सह तु षष्ठ्यन्तस्य तु समासः भवति एव |</big>


<big>तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?</big>


<big>तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण स्यात् | परन्तु '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन कृद्योगे तृतीयां बाधित्वा षष्ठीविभक्तिः स्यात् |</big>


<big>7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>



<big><br />'''ईषदकृता''' (२.२.७) = ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌ — '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''</big>
<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति नित्यं षष्ठी प्राप्ता, '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | अपक्षे '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण तृतीया अपि स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः |</big>


<big>तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>


<big>ब्राह्मणस्य कर्तव्यम् | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति |</big>



<big>प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति |</big>


<big>स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |</big>


<big>'''७)    समानाधिकरणेन'''</big>


<big>समानाधिकरणसुबन्तयोः षष्ठीसमासनिषिद्धः अस्ति |</big>


<big>उदाहरणानि -</big>


<big>पाणिनेः सूत्रकारस्य (सूत्रकारः पाणिनिः, तस्य) = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |</big>


<big>तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | तक्षकः इति सर्पस्य नाम वर्तते | तक्षकस्य सर्पस्य इत्यत्र द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति |</big>


<big>एवमेव राज्ञः पाटलिपुत्रकस्य (पटनायाः राजा, तस्य), शुकस्य माराविदस्य (माराविदः इति शुकः, तस्य) इत्यत्रापि द्रष्टव्यम् |</big>

<big>'''यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि कः क्लेशः?'''</big>

<big>यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि '''षष्ठी''' ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण तर्हि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |</big>



<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | भाष्यकारस्य मते द्रव्यं पदार्थः चेत् समानाधिकरणं न भवति भेदाभावात् | पाणिनेः सूत्रकारस्य इत्यादिषु स्थलेषु द्वयोः पदयोः भेदाभावात् असमर्थं भवति | '''षष्ठी''' (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यानि न सन्ति  | किन्तु '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |</big>



<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
<big>तर्हि समानाधिकरणम् इत्यस्य उदाहरणं किं भवति ?</big>


<big>समाधानम् = समानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितम् असमर्थं''' भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं प्रत्ययेन अभिहितं नास्ति इत्यतः एतानि सर्वाणि असमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणं प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति तत् असमर्थं भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति, तत् असमर्थं भवति | प्रकृतसूत्रे समानाधिकरणदलस्य विषये षष्ठीसमासप्रतिषेधस्य उदाहरणं तदेव भवति यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितमस्ति | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणम् इति दलस्य उदाहरणं लब्धम् इदानीम् |</big>


<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>

----


<big>४)  पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>

======'''<big>क्तेन च पूजायाम् (२.२.१२)</big>'''======


<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |</big>

<big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>


<big>यथा—</big>
<big>यथा—</big>


<big><br />ईषत् पिङ्गलः = ईषत्पिङ्गलः | किञ्चित् पीतः इत्यर्थः | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।</big>


<big>१)</big> <big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |</big>
<big><br />ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति | तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।</big>


<big><br />'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।</big>


<big>अत्र प्रश्नः उदेति यत् मतः इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?</big>
<big><br />ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति | अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।</big>




<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति | '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण | अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>


<big>'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —</big>


<big>अत्र उच्यते यत् '''क्तस्य च वर्तमाने''' ( २.३.६७)</big> <big>इति सूत्रेण वर्तमानकालविहितस्य क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधसूत्रस्य अपवादः अस्ति | यथा राज्ञां मतः इत्यत्र कर्तुः षष्ठी दृश्यते | एवमेव राज्ञां बुद्धः, राज्ञां पूजितः च | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण |</big>
<big><br />'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च''' (२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति | अग्रे एतेषां सूत्राणां चर्चा क्रियते।</big>


<big>राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे क्तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते | मतः इति क्तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | मतः इति वर्तमानकालिकस्य क्तान्तस्य योगे अनुक्तकर्तरि राजनि षष्ठी विभक्तिः जायते | अतः राज्ञाम् इति षष्ठ्यन्तं जायते |</big>
<big><br />१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>


<big>'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>


<big>एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यं भवति |</big>
<big><br />अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big><br />'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति | तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण | तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति | इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।</big>


<big>२) राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति |</big>
<big><br /></big>


<big>याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।</big>


<big>३)</big> <big>राज्ञां पूजितः=  पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति | पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति |</big>
<big><br />यथा –</big>


<big>ब्राह्मणस्य याजकः = ब्राह्मणयाजकः | ब्राह्मण + ङस् + याजक + सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>


<big>'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयम् ?</big>
<big><br />देवानां पूजकः = देवपूजकः | देव + ङस् + पूजक + सु  | '''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>


<big>राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति अपि तु  पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः एव नास्ति |</big>
<big><br />'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' | वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति | '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>


<big><br />सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |</big>


<big>सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |</big>


<big>अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु |</big>


<big>तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण | '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |</big>


<big>अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | '''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति |</big>


<big>'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | '''वर्तमाने लट्''' ( ३.२.१२३) इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः | '''धातोः''' ( ३.१.९१) इत्यस्य अधिकारः | '''ञीतः क्तः''' ( ३.२.१८७) इत्यस्मात् क्त इत्यस्य अनुवृत्तिः | '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''वर्तमाने''' '''मतिबुद्धिपूजार्थेभ्यः''' '''धातुभ्यः''' '''कृत्''' '''क्त प्रत्ययः परश्च''' '''|''' यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |</big>
<big><br />सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व + महत् → सर्वमहत् + सु → सर्वमहान् |</big>


<big><br />'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |</big>


<big>'''क्तस्य च वर्तमाने''' ( २.३. ६७) = क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | क्तस्य षष्ठ्यन्तं, चाव्ययं, वर्तमाने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''वर्तमाने''' '''क्तस्य च षष्ठी अनभिहिते''' '''|'''</big>


<big>यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | राज्ञामिति कर्तरि षष्ठी | कर्म तु निष्ठ्याभिहितम् |</big>




----
<big>'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति | अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |</big>


<big><br />'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते | कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |</big>


<big>५)     अधिकरणार्थे विहितस्य क्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>
<big><br />इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः | काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः |</big>




======'''<big>अधिकरणवाचिना च (२.२.१३)</big>'''======
<big>अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन + सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः, तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>




<big>अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>




<big>यथा—</big>




<big>इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् |</big>
<big>२)      निर्धारणे या षष्ठी सा न समस्यते।</big>


<big><br />'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति | न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प् राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''</big>


<big>अत्र प्रश्नः उदेति यत् आसितम् इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?</big>
<big>निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति | संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते |</big>


<big>निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च।</big>


<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>


<big>यथा –</big>


<big>अत्र उच्यते यत् '''अधिकरणवाचिनश्च''' ( २.३.६८)</big> <big>इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् अधिकरणार्थे क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधस्य अपवादः | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
<big>नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते  | '''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  | अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति  | नृद्विजः इति समासः न भवति  |</big>




<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषाम् इदम् आसितम् इति |</big>
<big>यथा छात्राणां छात्रेषु वा मैत्रः पटुः | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |</big>


<big>यथा गवां गोषु वा कृष्णा बहुक्षीरा | अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |</big>


<big>एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम् |</big>




<big>इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |</big>
<big>'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |</big>



<big>इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |</big>






<big><u>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</u></big> -



<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>


<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>


<big>अधो भागे कोष्ठके अष्टाध्य्यायाः आधारेण सूत्राणां क्रमः उच्यते -</big>
{| class="wikitable"
|+
!<big>षष्ठीसम्बद्धसूत्राणि</big>
!<big>सूत्रविवरणम्</big>
!<big>सूत्रप्रकारः</big>
|-
|'''<big>कर्तृकर्मणोः कृति ( २.३.६५)</big>'''
| <big>कृद्योगे कर्तुः कर्मणः च षष्ठी</big>
|<big>विधायकसूत्रं</big>
|-
|'''<big>उभयप्राप्तौ कर्मणि ( २.३.६६)</big>'''
|<big>'''कर्तृकर्मणोः कृति'''<nowiki> (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी ।</nowiki></big>
|<big>नियमसूत्रं</big>
|-
|'''<big>क्तस्य च वर्तमाने ( २.३. ६७)</big>'''
|<big>'''मतिबुद्धिपूजार्थेभ्यश्'''च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः '''क्तस्य च वर्तमाने''' इत्यनेन सूत्रेण ।</big>
|<big>अपवादसूत्रं</big> <big>'''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य ।</big>
|-
|'''<big>अधिकरणवाचिनश्च ( २.३.६८)</big>'''
|<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः'''( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी भवति '''अधिकरणवाचिनश्च'''<nowiki> इत्यनेन |</nowiki></big>
|<big>अपवादसूत्रं</big> <big>'''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इत्यस्य ।</big>
|-
|'''<big>न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९)</big>'''
|<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते ।</big>
|<big>निषेधकसूत्रं</big> <big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इत्यस्य</big>
|}


<big>सर्पिषः ज्ञानम् | अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति | '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् | अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |</big>


<big>एतादृशक्रमं मनसि निधाय अग्रे उदाहरणं नीत्वा पश्यामः |</big>




<big>'''एषाम् इदं भुक्तम् ओदनस्य''' | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपं भवति | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |</big>
<big>३)     षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह न समस्यते |</big>


<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) = पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते | षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह न समस्यते | सुहितार्थाः बहुव्रीहिः | पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्परुषःसमासः।'''</big>


<big>'''''एषाम् इदं भुक्तम् ओदनस्य''''' इति उदाहरणस्य लटि वाक्यमेवं सम्भवति - '''इमे अस्मिन् ओदनं भुञ्जते''' इति | अत्र ''कर्ता इमे'', ''कर्म ओदनम्, अधिकरणम् अस्मिन्, भुञ्जते इति क्रियापदम्'' | अस्मिन् वाक्ये कर्ता, कर्म च उल्लेखितं वर्तते |</big>


<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | तृप्तिः इति शब्दस्य अर्थः इति शब्देन सह योगात् तृप्यर्थकशब्दस्य ग्रहणं भवति | सत्-शब्दस्य द्वारा लट्, लृट्, लकारयोः स्थाने आदेशरूपेण विधीयमानः सत्-संज्ञक- शब्दानां ग्रहणं भवति | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | समानाधिकरणं नाम समानाश्रयौ पदार्थौ इति | आश्रयः नाम समानविभक्तिः इति | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते</big>


<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेणैव कृद्योगे षष्ठी प्राप्ता आसीत् कर्तुः कर्मणः च, तस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण | तर्हि यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तर्हि कर्मणि एव षष्ठी स्यात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः '''''एभिः इदं भुक्तम् ओदनस्य''' इति वाक्यं स्यात् |'' परन्तु '''एषाम् इदं भुक्तम् ओदनस्य''' इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् ''|''</big>


<big>यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति ।</big>


'''<big>१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्</big>'''


<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता च द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
<big>सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां षष्ठः इत्यर्थे षष् इति शब्दात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते | षष् + डट् → षष् + अ  → '''षट्कतिकतिपयचतुरां थुक्''' (५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति → षष् + थ् + अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति | षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः | अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  |</big>




<big>बालमनोरमायामेवम् उक्तम् - इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी इति | 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, '''मध्येऽपवादन्यायेन''' कर्तृकर्मणोः कृति इति षष्ठ्या एव तत् नियमाभ्युपगमात् |</big>
<big>पुरुषाणां प्रथम: अत्रापि षष्ठीतत्पुरुषसमासः न भवति।</big>




<big>एतत् कथं वा सिद्धयति इति ज्ञातुं '''१)`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा, २) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषाद्वयं ज्ञातव्यम् | एकया परिभाषया एव कार्यं सिद्धयति तथापि द्वयोः पठनं वयं कुर्मः |</big>




<big>'''२)    ''' '''गुणवाचकशब्दस्य उदाहरणम्'''</big>


१) <big>'''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']]''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''च''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |</big>
<big>काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |</big>


<big><br /></big><big>ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति ।</big>




<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव पूर्वस्य भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रमेव बाधते | फलितार्थः एवं यत् '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']]''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण |</big>
<big>शुक्लः इति पदं मतुप् प्रत्ययान्तः शब्दः | शुक्लो गुणः एषाम् इत्यर्थे मतुप्-प्रत्ययः विधीयते, ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप् -प्रत्ययस्य लुक् क्रियते  |एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>




<big>अन्यानि उदाहरणानि '''- [[अनन्तरस्य विधिर्वा प्रतिषेधो वा]]''' |</big>
<big>'''अनित्योऽयं गुणेन निषेधः , तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्''' | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' (१.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति समस्तपदस्य विग्रहवाक्यम् अस्ति संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे प्रमाणत्वम् इति षष्ठ्यन्तस्य गुणवाचिशब्दस्य प्रयोगः समासे कृतः पाणिनिना | अतः अयं प्रयोगः एव ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः, अर्थात् कुत्रचित् निषेधः क्रियते, कुत्रचित् निषेधः न क्रियते इति  |</big>




<big>तेन अर्थगौरवम्, बुद्धिमान्द्यम् इत्यादीनि समस्तपदानि सिद्धानि | तेन इति गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् अर्थस्य गौरवम्, बुद्धेः मान्द्यम् (मन्दता) इत्यादिषु स्थलेषु षष्ठीसमासः भवति ।</big>


२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
<big>अर्थस्य गौरवम् = अर्थगौरवम् |</big>


<big>बुद्धेः मान्द्यं = बुद्धिमान्द्यम् ।</big>


<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
<big>लोके अन्यानि उदाहरणानि</big>


<big>भारवेः अर्थस्य गौरवम् = भारवेरर्थगौरवम् ।</big>


<big>अग्नेः मान्द्यम् = अग्निमान्द्यम् ।</big>


<big>अन्यानि उदाहरणानि '''- [[मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्]]'''</big>


<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
<big><br />'''३)     सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थशब्दः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति।'''</big>


<big>फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | सुहिताः इति पदं सुदितार्थे अस्ति  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति ।</big>




<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
<big>तृतीयासमासस्तु स्यादेव | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र कारणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति, अनेन फलसुहिताः इति समासः निष्पन्नः भवति  |एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति ।</big>




<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |</big>


<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
'''<big>४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति।</big>'''
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}


<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
<big><br />सत्संज्ञकप्रत्ययं उप्युज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः।</big>


<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
<big><br />द्विजस्य कुर्वन्, कुर्वाणो वा |कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति  |एवमेव ब्राह्मणस्य कुर्वन्</big>


<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>




'''<big>५)    अव्ययम्</big>'''


<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यगतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
<big>अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति |</big>




<big>अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते -</big>
<big>ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति</big>


<big>अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | '''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते'''  | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति अव्ययम् इति शब्दात् पूर्वं सत्शब्दस्य विषये उक्तं, सत्प्रत्ययान्तः कृत्प्रत्ययान्तः अस्ति; तत्पश्चात् तव्यप्रत्ययान्तस्य विषये वक्यते, सोपि  कृत्प्रत्ययान्तः अस्ति | अतः पूर्वं तथा परं विद्यमानः कृत्प्रत्ययबोधकः शब्दः अस्ति, तस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तं अव्ययं एव गृह्यते  |</big>


'''<big>मुकुन्दस्यासितमिदमिदं यातं रमापतेः |</big>'''
<big>पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |</big>
'''<big>भुक्तम् एतद् अनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः |</big>'''




<big>श्लोकार्थः = श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः - इदं मुकुन्दस्य उपवेशनस्थानम् इति | एतत् मुकुन्दस्य गमनागमनमार्गः इति | एतत् मुकुन्दस्य भोजनस्थानम् इति |</big>
<big>उदाहरणम् –</big>


<big>तस्य उपरि = तदुपरि | उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति ।</big>


<big>'''मुकुन्दस्यासितमिति इदम्''' - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः अस्मिन् आसितः इति | भावे प्रयोगे वाक्यं भवति तेन अस्मिन् आसितम् इति |</big>




<big>'''इदं यातं रमापतेः''' = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते, अतः वाक्यं भवति रमापतिः अस्मिन् यातः | भावार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन अस्मिन् यातम् इति |</big>


'''<big>६)    तव्यप्रत्ययान्त-शब्दः</big>'''


<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः भावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन अस्मिन् भुक्तम् इति |</big>
<big>तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति |</big>


<big>ब्राह्मणस्य कर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति ।</big>
<big>'''इति गोप्यः दिदृक्षवः ऊचुः''' = एवं दर्शनाभिलाषिण्यः गोप्यः उक्तवत्यः | ऊचुः इति लिट्लकारे प्रथमपुरुषे बहुवचनान्तं रूपम् | ऊचुः नाम उक्तम् इत्यर्थः |</big>


<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः, कर्मणः च षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
<big>प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |</big>




----<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>
<big>स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |</big>




======'''<big>कर्मणि च (२.२.१४)</big>'''======




<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं समर्थेन सुबन्तेन सह न समस्यते | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च |'''</big>
'''<big>७)    समानाधिकरणेन</big>'''


<big><br />समानाधिकरणशब्देन सह षष्ठीसमासस्य निषेधः अस्ति |</big>


<big>'''कर्तृकर्मणोः कृति''' (२.४.६५) =कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः |</big>
<big>तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति ।</big>


<big>'''उभयप्राप्तौ कर्मणि''' (२.३.६६) =पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | उभयप्राप्तौ इति बहुव्रीहिः। उभयोः प्राप्तिर्यस्मिन् कृति, सः अयमुभयप्राप्तिः | उभयप्राप्तौ कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि |</big>


<big>यथा –</big>


<big>आश्चर्यो गवां दोहः अगोपेन इति वाक्यम् |</big>


<big>वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः | आश्चर्यः, अगोपः गाः दोग्धि इति वाक्ये गाः इति कर्मपदम् अस्ति  | दोग्धि इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य भावार्थे प्रयोगः क्रियते तर्हि कर्ता, कर्म च अनुक्तं भवति | यत्र कर्ता, कर्म च अनुक्तं भवति तत्र उभयप्राप्तिः अस्ति इति कृत्वा केवलम् अनुक्ते कर्मणि एव षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | एतत् सूत्रं तु '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यस्य बाधकं सूत्रम् अस्ति |</big>


<big>दुह् प्रपूरणे इति धातुतः घञ् इति प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | वाक्यं भवति आश्चर्यः अगोपेन गवां दोहः इति | दोहः इति पदस्य कर्म अस्ति गाः इति पदम्  | सामान्यतया अनुक्तकर्मणि द्वितीयाविभक्तिः भवति इति जानीमः, परन्तु कृत्प्रत्ययस्य योगे अनुक्ते कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | गाः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  | अगोपः इति अनुक्तकर्तुः '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण तृतीया एव जायते | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति |</big>

----


<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>


<big>७)   कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>


====== '''<big>तृजकाभ्यां कर्तरि (२.२.१५)</big>''' ======


<big>४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते ।</big>


<big>'''क्तेन च पूजायाम्''' (२..१२) = षष्ठ्यन्तस्य समर्थस्य सुबन्तस्य, पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते  | कृदन्तप्रकरणे पूजार्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' (..१८८) इत्यनेन सूत्रेण | अस्मिन् सूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थे, पूजार्थेतस्य सङ्केतः अस्ति | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप्  क्तेन सुपा सह  तत्परुषः समासः च ।'''</big>
<big>कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | कृद्योगे कर्मणि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२..६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' (..) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल्-प्रत्ययान्तस्य एव ग्रहणं भवति  | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् | अर्थात् तृच्-प्रत्ययः अथवा अक-प्रत्ययः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि षष्ठीविभक्तिः भवति | तृच्अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् कर्तरि तृजकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः''' |</big>




<big>यथा—</big>
<big>यथा—</big>


<big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | मतः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति ।</big>


१) <big>अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | अपाम् इति पदम् अप् इति प्रातिपदिकात् निष्पन्नम् | अप्शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अस्ति | स्रष्टा इति तृच्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः इत्यतः कर्ता उक्तः भवति, कर्म च अनुक्तं भवति |</big>




<big>यथा ''ईश्वरः अपां स्रष्टा'' इति वाक्ये ईश्वरः कर्ता, अपां कर्म | स्रष्टा इति तृजन्तेन ईश्वरः इति कर्ता उक्तः इत्यतः ईश्वरः इति कर्तुः प्रथमाविभक्तिः जाता | सृज्धातोः कर्म अस्ति अपाम् | स्रष्टा इति कृदन्तस्य योगे अनुक्तकर्मणि षष्ठी विभक्तिः भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन सूत्रेण | अतः कर्मणः षष्ठी जाता येन अप्शब्दात् षष्ठीविभक्तिः भवति अपाम् इति | इदानीं स्रष्टा इति पदं तृजन्तं कर्त्रर्थे विहितः इत्यतः कर्मणि या षष्ठी अस्ति तस्याः समासः न भवति तृजन्तेन सह | अपां स्रष्टा इत्यत्र यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः अप्स्रष्टा इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति |</big>


<big>राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति ।</big>


<big><br />राज्ञां पूजितः= पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति |पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य  राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति ।</big>


<big>२) व्रजस्य भर्ता – यः व्रजस्य भरणं करोति इत्यर्थः  | अत्र भृ इति धातुतः कर्त्रर्थे तृच्-प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | भर्ता इति कृद्योगे व्रज इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यत्र यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्रजभर्ता इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता इति |</big>
<big><br />'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयः यतोहि उपरि उक्तं समासः न भवति इति ?</big>


<big>राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति | परन्तु पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः नास्ति  |</big>




<big>३)</big> <big>ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदनम् इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः ओदनपाचकः इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः इति |</big>
<big>सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण  | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |</big>


<big>एवमेव ''ओदनस्य भोजकः , सक्तूनां पायकः'' इत्यादिषु अपि समासः न जायते</big> <big>|</big>
<big>तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण  | '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति।</big>


<big>'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |</big>


<big>४)</big> <big>इक्षूणां (sugarcane) भक्षिका = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्?</big>






<big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्?</big>
<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते ।</big>



<big><br />'''अधिकरणवाचिना च''' (२.२.१३) = अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन  सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप्  अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च।'''</big>
<big>कर्त्रर्थे विहितेन तृच् -प्रत्ययान्तेन शब्देन अथवा ण्वुल्-प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  | भावार्थे विहितेन तृच्प्रत्ययान्तेन शब्देन अथवा ण्वुल्प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | इक्षुभक्षिका इति षष्ठीसमासः भवति यतः भक्षिका इति ण्वुच्-प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | '''पर्यायार्हर्णोत्पत्तिषु ण्वुच्''' (३.३.१११) इति सूत्रेण ण्वुच्-प्रत्ययः विधीयते उत्पत्तिः इत्यस्मिन् अर्थे । अस्मिन् सूत्रे बहवः अर्थाः उक्ताः परन्तु अत्र अस्माकं प्रसङ्गे उत्पत्तिः इति अर्थः एव आवश्यकः भक्षिका इति पदं प्राप्तम् | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुच् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुच्प्रत्ययः नास्ति, अपि तु भावार्थे अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः जायते | भक्षिका इति पदं ण्वुलन्तमपि भवितुम् अर्हति भावार्थे | ण्वुल्,ण्वुच इति प्रत्यययोः प्रयोगेण यत् रूपं लभ्यते तत्तु समानमेव परन्तु स्वरभेदः भवति |</big>

<big>एवमेव अन्यानि उदाहरणानि - ओदनभोजिका, पयःपायिका, अग्रगामिका इत्यादीनि |</big>



<big>५) भुवः भर्ता = भूभर्ता, भुवः भर्ता |</big>

<big>'''पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः''' – भुवः भर्ता | भू इति स्त्रीलिङ्गशब्दस्य षष्ठीविभक्तिः भुवः इति भवति  | भृ इति धातुतः तृच्प्रत्ययस्य योजनेन भर्ता इति पदं निष्पन्नम्  | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च  | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः, अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते  | अर्थात् याजकादिगणपाठसामर्थ्यात् कर्त्रर्थप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति | अत्र भर्ता इति शब्दस्य अर्थः पतिः इति | भूभर्ता नाम पृथिव्याः पतिः इत्यर्थः  | एवं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रं प्रतिप्रसवः इति उच्यते  | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते  | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण; पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते  | अयमेव प्रतिप्रसवः इत्युच्यते  |</big>


<big>५)</big> <big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता, त्रिभुवनस्य विधाता | अत्र समासः कथं सिद्ध्यति ?</big>

<big>विधाता इति तृजन्तः शब्दः अस्ति, तस्य योगे कर्मणः या षष्ठी प्राप्ता सा न समस्यते यतोहि '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>


<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः एव नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तस्य  | अत्र तु विधातृ इति प्रातिपदिकं तु तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते  |</big>


<big>त्रिभुवनविधाता इत्यत्र समासं प्राप्तुम् अन्यमार्गः अपि अस्ति  | विधाता इति तृजन्तः इत्येव मत्त्वा अन्यमार्गेण समासं प्राप्तुं शक्यते | यथा – त्रिभुवनम् इति कर्मणः अविवक्षां कृत्वा, शेषत्वस्य विवक्षां कृत्वा षष्ठी विभक्तिः यदा जायते '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण तदा तु षष्ठीसमासः भवितुम् अर्हति '''षष्ठी''' ( २.२.८) इति सूत्रेण | सम्बन्धार्थे षष्ठी यदा विधीयते तदा तु '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण निषेधं कर्तुं सामार्थ्यं न भवति यतोहि विधाता इति तृजन्तस्य कर्म न भवति त्रिभुवनम्, अतः समासः तु सिद्ध्यति एव  | शेषषष्ठ्या सिद्धयति समासः इति कैयटेन उक्तम् |</big>


<big>एवमेव घटानां निर्माता इत्यत्रापि चिन्तनीयम्</big> <big>|</big>

----


<big>८)     कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः |</big>

======'''<big>कर्तरि च (२.२.१६)</big>'''======


<big>कर्तरि षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः  | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च |'''</big>




<big>यथा—</big>
<big>यथा—</big>


<big>इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् ।</big>


<big><br />इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः इदम् एषां गतम्।</big>
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्तरि षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः भवति |</big>


<big><br />इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम्।</big>


<big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा एव भवति, अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रर्थे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति | यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् | अतः '''कर्तरि च''' (२.२.१६) इति सूत्रे '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति न तु तृच् इत्यस्य |</big>
<big><br />'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः  | ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः (food) इति स्वनिकायप्रसिद्धिः | निकाय इत्युक्ते विषयः इत्यर्थः ।</big>




<big>'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण सर्वेभ्यः धातुभ्यः ण्वुल्‌, तृच्‌ च विहितौ भवतः | '''कर्तरि कृत्‌''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् प्रत्ययस्य स्थाने अक इति आदेशः भवति '''युवोरनाकौ''' (७.१.१) इति सूत्रेण | ण्वुल् इति प्रत्ययः अपि सामान्यतया कर्त्रर्थे एव भवति तर्हि कर्तुः कथं षष्ठी प्राप्यते ?</big>




<big>किन्तु '''धात्वर्थनिर्देशे ण्वुल्''' इति वार्तिकेन ण्वुल्प्रत्ययः धात्वर्थे भवति | धात्वर्थः नाम भावार्थः इति | अयं ण्वुल्प्रत्ययान्तः शब्दः स्त्रीलिङ्गे भवति | अतः ण्वुल्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>




<big>'''पर्यायार्हर्णोत्पत्तिषु ण्वुच् ( ३.३.१११)''' =एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भावार्थे स्त्रीलिङ्गे च भवति | पर्यायः परिपाटी (क्रमः) | अर्हणम् अर्हः, योग्यता | ऋणं तत् यत् परस्य धार्यते | उत्पत्तिः जन्म |</big>
<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>


<big><br />
'''कर्मणि च''' (२.२.१४) = '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च।'''</big>


<big>ण्वुच्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>
<big><br />'''कर्तृकर्मणोः कृति''' (२.४.६५) = कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः ।</big>


<big>'''उभयप्राप्तौ कर्मणि''' (२.३.६६) = पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | तत्र कर्मण्येव षष्ठीविभक्तिः भवति, न तु कर्तरि |</big>


<big>यथा -</big>




<big>१) भवतः शायिका - भवतः शयनस्य क्रमः |</big>
<big>यथा –</big>


<big>२) भवतः अग्रग्रासिका (claim or right to the first morsel) - भवतः प्रथमं भोजनस्य क्रमः |</big>
<big>आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् ।</big>


<big>३) भवतः आसिका -</big> <big>भवतः उपवेशनस्य क्रमः |</big>
<big>वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति | गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति | दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | दोहः इति पदस्य कर्म अस्ति गोः इति पदम् | सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  | गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।</big>


<big>ण्वुच्प्रत्ययस्य ण्वुल्प्रत्ययस्य रूपेषु भेदः नास्ति केवलं स्वरे एव भेदः भवति |</big>
<big><br />७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>


<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |</big>

----


<big>८)</big> <big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति |</big>

======'''<big>नित्यं क्रीडाजीविकयोः (२.२.१७)</big>'''======


<big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति | तृच्-प्रत्ययः तु क्रिडार्थे, जीविकार्थे च न भवति इति कारणेन अत्र केवलम् ण्वुल्प्रत्ययस्य (अकप्रत्ययस्य) ग्रहणं भवति | '''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रेण संज्ञायां ण्वुल्प्रत्ययः ( अक) भावार्थे विधीयते | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रियाविशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् क्रीडाजीविकयोः अकेन सुपा सह नित्यं तत्पुरुषः समासः |'''</big>



<big>'''संज्ञायाम्''' ( ३.३.१०९) = संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भावार्थे भवति | भावार्थे ण्वुल्प्रत्ययस्य विधानात् कर्ता कर्म च अनुक्तं भवति | यत्र उभयप्राप्तिः अस्ति, तत्र '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण अनुक्तकर्मणः षष्ठी भवति | एतादृशस्य कर्मणः षष्ठीसमासः न भवति '''कर्मणि च''' ( २.२.१४) इति सूत्रेण | परन्तु '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण समासनिषेधस्य प्रतिषेधः क्रियते | अर्थात् पुनः समासविधानं क्रियते '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण | '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रं '''विभाषा''' ( २.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इति पदस्य अनुवृत्तेः निषेधं कृत्वा षष्ठीसमासस्य नित्यविधानं करोति |</big>



<big>'''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रस्य उदहरणानि -</big>

<big>यथा - उद्दालकपुष्पभञ्जिका ( breaking uddalaka flowers) | वारणपुष्पप्रचायिका ( gathering of varana flowers) | अभ्यूषखादिका ( eating of अभ्यूष-grains)| आचोषखादिका | शालभञ्जिका ( kind of game played in the east of India) | तालभञ्जिका |</big>


<big>प्रकृतसूत्रे क्रीडार्थे इत्यस्य उदाहरणानि –</big>



१) <big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायां - a sort of game played by the people in which Uddālaka flowers are broken or crushed). | उद्दालकपुष्पभञ्जिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>



<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल्प्रत्ययः विधीयते | अलौकिकविग्रहः –</big>


<big>उद्दालकपुष्प + आम् + भञ्जिका +सु  | '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण षष्ठीसमासः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लुक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पद्यते  | अत्र समासः नित्यः इत्यतः स्वपदविग्रहवाक्यं न भवति अपि तु अस्वपदविग्रहवाक्यमेव भवति |</big>

<big>२) वारणपुष्पाणां प्रचायिका = वारणप्रचायिका ( वारणपुष्पाणां चयनस्य क्रीडा) | वारणप्रचायिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>

<big>३) अभ्यूषाणां ( खाद्यपदार्थः) खादिका = अभ्यूषखादिका ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>


<big>४) ओचोषाणां खादिका = ओचोषखादिका ( ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते | कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति | अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''</big>



<big>एवमेव शालभञ्जिका, तालभञ्जिका |</big>


<big>एतानि सर्वाणि उदाहरणानि क्रीडायाः संज्ञा अस्ति | व्यस्तप्रयोगे संज्ञायाः ज्ञानं न भवति इत्यतः समासः नित्यः | यथा वयं जानीमः नित्यसमासः अविग्रहः अथवा अस्वपदविग्रहः भवति | उद्दालकपुष्पाणां भञ्जनं , वारणपुष्पाणां प्रचयनम् इति एवं रीत्या अस्वपदविग्रहं कृत्वा एतेषाम् अर्थः अवगन्तव्यः | किन्तु एतेषाम् अलौकिकविग्रहवाक्यं तु न सम्भवति |</big>

<big>
'''<u>जीविकार्थे उदाहरणानि</u>''' –</big>


<big>दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां दन्तकथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति सः इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | अत्र '''ण्वुल्तृचौ''' ( ३.१.१३३) इति सूत्रेण कर्त्रर्थे ण्वुल्प्रत्ययः विहितः अस्ति | ण्वुल्प्रत्ययः कर्त्रर्थे अस्ति इति कृत्वा कर्ता उक्तः, कर्म च अनुक्तं भवति | अनुक्तकर्मणः षष्ठी भवति कृद्योगे '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण | तादृशस्य षष्ठ्यन्तस्य षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण | पुनः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण तादृशस्य षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण तस्य निषेधस्य प्रतिप्रसवः क्रियते, येन पुनः नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते |</big>



<big>प्रकृतसूत्रे '''क्रीडाजीविकयोः''' इति पदस्य प्रयोजनं किम् ?</big>



<big>'''ओदनस्य भोजकः''' इत्यत्र क्रीडार्थः अपि नास्ति, जीविकार्थः अपि नास्ति इत्यतः</big> <big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः क्रियते |</big> <big>'''ओदनस्य भोजकः''' इत्यत्र षष्ठीसमासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति ण्वुल्प्रत्ययः |</big> <big>क्रीडार्थे अथवा जीविकार्थे अस्ति चेत् '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण षष्ठीसमासः नित्यरूपेण जायते |</big>

----



<big>१०)</big> <big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>

'''<big>ईषदकृता (२.२.७)</big>'''


<big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्पुरुषः समासः |'''</big>


<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>




<big>यथा—</big>
<big>यथा—</big>


<big>अपां स्रष्टा – जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |</big>


<big>ईषत् पिङ्गलः = ईषत्पिङ्गलः  | किञ्चित् पीतः इत्यर्थः  | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति |</big>
<big>आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  | अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति | स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति | अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।</big>


<big>एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः | अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने | भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।</big>


<big>ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति कृदन्तं क्तान्तम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  | तर्हि अत्र समासः कथं जातः ?</big>
<big><br />ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल् (अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः।</big>




<big>ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम् ?</big>


<big>'''ईषद् गुणवचनेनेति वक्तव्यम्''' इति वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते | प्रकृतसूत्रे अकृता इति पदं निष्कास्य गुणवचनेन इति वक्तव्यम् आसीत् | अनेन उन्नतः, रक्तं, पीतम् इत्यादिभिः गुणवचनैः सह ईषत् इति पदस्य समासः स्यात् | अतः ईषत्कडारः ( 'a somewhat proud) , ईषत्पिङ्गलः ( a little brownish) , ईषत्विकटः ( a little hideous), ईषदुन्नतः ( a little raised), ईषत्पीतम् ( a little yellow.), ईषद्रक्तम् ( a little red) इत्यादयः समासाः भवन्ति ।</big>




<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम् ?</big>


<big>'''ईषद् गुणवचनेनेति''' '''वक्तव्यम्''' इति वार्तिकेन रक्तम् इति गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति इत्युक्तम्  | अतः ईषद्रक्तम् इति समासः जातः |</big>
<big>कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते | भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति  |</big>




<big>ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः इति पदं गुणवाचि नास्ति अतः '''ईषद् गुणवचनेनेति वक्तव्यम्''' इत्यनेन वार्तिकेन समासः न भवति  | गार्ग्यः इति पदं यद्यपि अकृदन्तं तथापि '''ईषदकृता''' (२.२.७) इत्यनेन अपि समासः न भवति यतोहि अत्र समासः अनभीष्टः अस्ति |</big>
<big>पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते | अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति | भूभर्ता नाम पृथिव्याः पतिः इति | एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण | पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते | अयमेव प्रतिप्रसवः इत्युच्यते  |</big>



<big>प्रश्नः उदेति यत् ईषत् इति अव्ययस्य योगे किमर्थं समासः क्रियते इति ? केवलम् ईषत् इति पदस्य अन्येन सुबन्तेन योजयामः चेत् रूपं लभ्यते खलु?</big>


<big>अत्र वार्ता का इति चेत् यद्यपि ईषत् इति पदस्य अन्यसुबन्तेन सह योजयामः अथवा सन्धिं कुर्मः चेत् अपि रूपं लभ्यते परन्तु तथापि समासः इष्यते यतोहि समासः सर्वत्र न भवति | '''ईषदकृता''' (२.२.७) इति सूत्रे ईषत् इति अव्ययस्य अकृदन्तेन सह समासः इति उक्तं परन्तु '''ईषद् गुणवचनेनेति वक्तव्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते इति उक्तम् इत्यतः कृदन्तं वा भवतु अकृदन्तं वा भवतु गुणवाची चेत् तत्पुरुषसमासः भवति | समासः तु गुणवाचिना सह एव भवति न तु अन्येन | समासेन एकं पदं लभ्यते तत् तु न लभ्यते सन्धिकार्येण अथवा योजनेन |</big>


----

==== '''<big>तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९)</big>''' ====




<big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता | अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>
'''<big>तत्पुरुषोऽनञ्कर्मधारयः</big>''' <big>(२.४.१९) =</big> <big>अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |</big> <big>यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि य</big><big>दा</big> <big>एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति</big> <big>इति</big> <big>| अस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रपर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | न नञ्कर्मधारयः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>


----
<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य | अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति,  अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते |</big>


===== <big>'''१) संज्ञायां कन्थोशीनरेषु''' ( २.४.२०)</big> =====




<big>'''१) संज्ञायां कन्थोशीनरेषु''' ( २.४.२०)</big> <big>= संज्ञायाः विषये नञ्भिन्नः कर्मधारयभिन्नः कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदा सा कन्था उशीनरेषु भवति | कन्थान्तः तत्पुरुषः क्लीबं स्यात्, सा चेत् उशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा | अर्थात् यदा तत्पुरुषसमासे कन्थान्तः इति शब्दः समासस्य अन्ते भवति, सः समासः नञ्भिन्नः कर्मधारयभिन्नः स्यात् अपि च सा कन्था उशीनरः इति देशे उत्पन्ना भवेत् संज्ञायाः विषये च भवेत्, तर्हि सः तत्पुरुषः नपुंसकलिङ्गे भवति | कन्था इति स्त्रीलिङ्गशब्दः, तस्य अर्थः - patched garment, a quilt of grass, a wall, a rag | संज्ञायां सप्तम्यन्तं, कन्था प्रथमान्तम्, उशीनरेषु सप्तम्यन्तम् | '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''संज्ञायां कन्थोशीनरेषु''' '''तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>


<big>'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>


<big><br /></big>
<big>यथा -</big>


<big>८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः |</big>


<big>१) सौशमीनां कन्थाः = सौशमिकन्थम् इति षष्ठीतत्पुरुषसमासः | सुशमस्य अपत्यानि सौशमयः, तेषां कन्थाः सौशमिकन्थम् | सुशमः इति काचित् व्यक्तिः, तस्य सन्ततिः सौशमिः इति वदामः | सौशमीनां कन्थाः सौशमिकन्थम् इति वदामः। सुशमस्य अपत्यानि इत्यस्मिन् अर्थे '''तस्यापत्यम्''' ( ४.१. ९२) इत्यस्मिन् अधिकारे '''अत इञ्''' ( ४.१. ९५) इति सूत्रेण इञ्प्रत्ययस्य विधानं भवति | '''तद्धितेष्वचामादेः''' ( ७.२.११७) इति सूत्रेण आदिवृद्धिं कृत्वा, '''यस्येति च''' ( ६.४.१८८) इत्यनेन भसंज्ञकस्य अङ्गस्य अन्तिमाकारस्य लोपं कृत्वा तद्धितप्रत्यये परे सौशमि इति शब्दः निष्पन्नः भवति | सौशमीनां कन्थाः इत्यस्य अलौकिकविग्रहः अस्ति सौशमि + आम् + कन्था + सु | विभक्तेः लोपः → सौशमि + कन्था इति लभ्यते | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण अयं समासः पुंलिङ्गे स्यात् परन्तु '''संज्ञायां कन्थोशीनरेषु''' ( २.४.२०) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सौशमिकन्था इत्यत्र '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः सौशमिकन्थ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण अतः नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः सौशमिकन्थम् इति समासः सिद्धयति | सौशमिकन्थम् इति उशीनरजनपदे उत्पन्नायाः कस्याश्चित् कन्थायाः संज्ञा |</big>
<big><br />'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''</big>


<big>यथा—</big>


<big>संज्ञायाम् इति किम् ?</big>
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |</big>




<big>वीरणकन्था इति समासः स्त्रीलिङ्गे अस्ति | प्रकृतसूत्रेण संज्ञायामेव नपुंसकलिङ्गविधानं भवति नो चेत् न | उशीनरदेशस्य कन्था संज्ञाशब्दः चेत् एव कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति नो चेत् न | वीरणकन्था इत्यत्र वीरणानां कन्था इति षष्ठीतत्पुरुषः भवति, '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति उत्तरपदम् अनुसृत्य यतोहि कन्था तु उशीनरदेशे एव उत्पन्ना परन्तु इदं पदं संज्ञारूपेण प्रसिद्धः नास्ति |</big>
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत्  यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् ।</big>




<big>उशीनरेषु किम् ?</big>




<big>दाक्षीणां कन्था = दाक्षिकन्था | अत्र प्रकृतसूत्रेण नपुंसकलिङ्गविधानं न भवति यतोहि इयं कन्था तु संज्ञापदमेव किन्तु उशीनरदेशे नोत्पन्ना इत्यतः स्त्रीलिङ्गे एव भवति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण |</big>


----


===== <big>'''उपज्ञोपक्रमं तदाद्याचिख्यासायाम्''' ( २.४.२१)</big> =====
<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |</big>


<big><br /><u>क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।</u></big>


<big>२)</big> <big>'''उपज्ञोपक्रमं तदाद्याचिख्यासायाम्''' ( २.४.२१) = उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोः उपज्ञायमान-उपक्रम्यमाणयोः आदिः प्राथम्यं चेदाख्यातुमिष्यते | अर्थात् नञ्भिन्नः कर्मधारयभिन्नः उपज्ञान्तः, उपक्रमान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदि उपज्ञेय, उपक्रम्य इत्यनयोः प्रथमकर्ता ( आदिः) यः अस्ति तं कथयितुम् इच्छा वर्तते | उपज्ञा नाम नूतनचिन्तनम् अथवा नूतनाविष्कारः | उपज्ञा इत्यनेन सर्वथा नूतनवस्तुनः निर्माणम् इति नास्ति किन्तु तस्य विषये नूतनचिन्तनम् | उपक्रमः नाम कस्यचित् वस्तुनः प्रारम्भः | अर्थात् सर्वथा नूतननिर्माणे अर्थस्य द्योतकः | उपज्ञायते असौ उपज्ञा | उपक्रम्यते असौ उपक्रमः | सूत्रे तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ | आदिशब्दो भावप्रधानः प्राथम्ये वर्तते | तयोरादिः=प्राथम्यं — तदादिः | तस्य आचिख्यासा=आख्यातुमिच्छा ( वक्तुम् इच्छामः) | उपज्ञा च उपक्रमश्च तयोः समाहारद्वन्द्वः, उपज्ञोपक्रमम् | तयोः ( उपज्ञोपक्रमयोः) आदिः, तदादिः षष्ठीतत्पुरुषः | तदादेः आचिख्यासा ( intention of telling) तदाद्याचिख्यासा, तस्यां ताद्याचिख्यासायां षष्ठीतत्पुरुषः | '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''उपज्ञोपक्रमं तदाद्याचिख्यासायां तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>


<big>'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''</big>


<big>यथा -</big>
<big>क्रीडा इत्यस्य उदाहरणम् –</big>


<big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).</big>


<big>१) पाणिनेः उपज्ञा = पाणिन्युपज्ञं ग्रन्थः | अर्थात् पाणिन्युपज्ञम् अकालकं व्याकरणम् | पाणिनेरुपज्ञानेन प्रथमतः प्रणीतम् अकालकं व्याकरणम् | यस्य ग्रन्थस्य कालपरिभाषा नास्ति इत्यर्थः | पाणिनेः उपज्ञा इत्यस्य अलौकिकविग्रहः अस्ति पाणिनि + ङस् + उपज्ञा+ सु | विभक्तेः लोपः → पाणिनि + उपज्ञा इति लभ्यते | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण अयं समासः पाणिन्युपज्ञः ग्रन्थः इति पुंलिङ्गे स्यात् परन्तु '''उपज्ञोपक्रमं तदाद्याचिख्यासायाम्''' ( २.४.२१) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सन्धिं कृत्वा पाणिन्युपज्ञा इत्यत्र '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पाणिन्युपज्ञ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः पाणिन्युपज्ञम् इति समासः सिद्धयति | पाणिन्युपज्ञं ग्रन्थः नाम कालपरिभाषारहितस्य व्याकरणस्य रचना पाणिनिना कृता |</big>


<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |</big>


<big>२) नन्दस्य उपक्रमं द्रोणः = नन्दोपक्रमं द्रोणः | राज्ञः नन्दस्य द्वारा सर्वप्रथमं द्रोणः इति मापनस्य प्रयोगः जातः | नन्दोपक्रमम् इति समासः नपुंसकलिङ्गे भवति '''उपज्ञोपक्रमं तदाद्याचिख्यासायाम्''' ( २.४.२१) इति सूत्रेण | पूर्वोक्ता प्रक्रिया अनुसरणीया | अलौकिकविग्रहः - नन्द + ङस् + उपक्रम + सु |</big>


<big>अलौकिकविग्रहः –</big>


<big>प्रकृतसूत्रे तदाद्याचिख्यासायाम् इति पदं किमर्थम् अस्ति?</big>
<big>उद्दालकपुष्प + आम् + भञ्जिका + सु  | अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते, तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते | अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |</big>




<big>येन कर्त्रा उपज्ञा कृता अथवा उपक्रमः कृतः, तादृशस्य आदिमकर्तुः सम्बन्धे एव प्रकृतसूत्रेण नपुंसकलिङ्गविधानं भवति | किन्तु यत्र केवलं सम्बन्धमात्रस्य विवक्षा भवति तत्र उपज्ञा, उपक्रमः इति शब्दयोः विशेष्यम् अनुसृत्य एव लिङ्गविधानं भवति | यथा '''विष्णुमित्रोपज्ञः रथः''' - विष्णुमित्रः इति व्यक्तेः द्वाराः अयं रथः निर्मितः इत्यर्थः | एवमेव '''विष्णुमित्रोपक्रमो यागः''' - विष्णुमित्रः इति व्यक्तेः द्वारा अयं यज्ञः आरब्धः | अनयोः उदाहरणयोः परिशीलनेन ज्ञायते यत् अत्र कर्तुः कथने इच्छा नास्ति अपि तु सामान्यकथनमात्रम् अस्ति | अतः नपुंसकलिङ्गविधानं नास्ति किन्तु विशेष्यपदम् ( रथः, यागः ) अनुसृत्य पुंलिङ्गे समासः कृतः |</big>




----
<big>जीविकाम् इत्यस्य उदाहरणम् –</big>


<big>दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।</big>


===== <big>'''छाया बाहुल्ये''' ( २.४.२२)</big> =====


<big>ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |</big>


<big><br />'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते | यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति | अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | नञ्कर्मधार्यः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम् '''</big>
<big>३) '''छाया बाहुल्ये''' ( २.४.२२) = यदि पूर्वपदं बाहुल्ये= बहुवचनान्तः अस्ति तर्हि नञ्भिन्नः कर्मधारयभिन्नः छायान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | पूर्वपदार्थबाहुल्ये छायान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | छाया इति पदं विशेषणम्, अनुवृत्तः तत्पुरुषः इति पदं विशेष्यम् | तदन्तविधिः भवति येन छायान्तः तत्पुरुषः इत्यर्थः लभ्यते | इदं सूत्रं '''विभाषा सेनासुराच्छायाशालानिशानाम्''' (२.४.२५) इति सूत्रस्य अपवादः अस्ति | '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २..४.२५) इति सूत्रेण नपुंसकलिङ्गविधानं विकल्पेन प्राप्तं भवति किन्तु यदा बाहुल्यस्य ज्ञानं भवति तदा अपवादरूपेण नपुंसकलिङ्गविधानं नित्यरूपेण भवति प्रकृतसूत्रेण | छाया प्रथमान्तं , बाहुल्ये सप्तम्यन्तम् | '''तत्पुरुषः''' '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''छाया बाहुल्ये तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>


<big> </big>


<big>यथा -</big>
<big><br />इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।</big>


<big>१) इक्षूणां ( sugarcane ) छाया = इक्षुच्छायम् | अलौकिकविग्रहः - इक्षु + आम् + छाया + सु → इक्षुछाया इति लभ्यते | इक्षु इत्यस्य बाहुल्यं प्रकटितम् अस्ति यतोहि एकस्य इक्षोः छाया पर्याप्तं नास्ति | अतः '''छाया बाहुल्ये''' ( २.४.२२) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इक्षु + '''छा'''य इति लभ्यते | अधुना '''छे च''' ( ६.१. ७३) इति सूत्रेण छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति | इक्षु + तुक् + छाय , श्चुत्वसन्धिं कृत्वा इक्षुच्छाया इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इक्षुच्छायम् इति समासः सिद्धयति |</big>


----


===== <big>'''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३)</big> =====


<big>४) '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) = नञ्भिन्नः कर्मधारयभिन्नः राजापर्यायपूर्वकः, अमनुष्यपूर्वकः सभान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | अर्थात् राजपर्यायपूर्वः अमनुष्यपूर्वः च सभान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | अस्मिन् सूत्रे द्विप्रकारकयोः शब्दयोः ग्रहणं भवति - १) राजन् -शब्दपूर्वकः सभान्तः शब्दः; २) मनुष्यभिन्नवाचिपूर्वकः सभान्तः शब्दः च | यद्यपि प्रकृतसूत्राधारेण केवलं राजन् इति शब्दस्य ग्रहणं स्यात् तथापि '''जितपर्यायस्यैव राजाद्यर्थम्''' इति भाष्यवार्तिकस्य आधारेण राजन् -शब्दस्य पर्यायवाचिनां शब्दानां ग्रहणं भवति | साक्षात् राजन् - शब्दस्य ग्रहणं न भवति | '''अमनुष्यशब्दः रूढ्या रक्षः पिशाचादीन् आह''' | राजा च अमनुष्यश्च राजामनुष्यौ, इतरेतरयोगद्वन्द्वः | राजाऽमनुष्यौ पूर्वौ यस्याः सा राजाऽमनुष्यपूर्वा, बहुव्रीहिः | सभा प्रथमान्तं, राजामनुष्यपूर्वा प्रथमान्तम् | '''तत्पुरुषः''' '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''सभा राजाऽमनुष्यपूर्वा तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>


<big><br />यथा -</big>


<big><u>राजन् - शब्दपूर्वकः सभान्तः</u></big>


<big>१) इनस्य सभा = इनसभम् | राज्ञः सभा इत्यर्थः | अत्र इन -शब्दः स्वामिवाचकः इति कृत्वा राजन् -शब्दस्य पर्यायः अपि अस्ति | अलौकिकविग्रहः - इन + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि इन-शब्दः राजपर्यायवाची अस्ति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इनसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इनसभम् इति समासः सिद्धयति |</big>



<big>२) ईश्वरस्य सभा = ईश्वरसभम् | राज्ञः सभा इत्यर्थः | अत्र ईश्वरशब्दः स्वामिवाचकः इत्यतः राजन् - शब्दस्य अपि पर्यायः इति मन्यते | अलौकिकविग्रहः - ईश्वर + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि ईश्वर-शब्दः राजपर्यायवाची अस्ति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ईश्वरसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ईश्वरसभम् इति समासः सिद्धयति |</big>



<big>'''जितपर्यायस्यैव राजाद्यर्थम्''' इति भाष्यवार्तिकम् आधारीकृत्य दीक्षितैः एवं वार्तिकं कृतम् - '''पर्यायस्यैवेष्यते''' इति | वार्तिकार्थः = राजन्-शब्दस्य पर्यायग्रहणमेव इष्यते न तु स्वरूपग्रहणम् इति | अतः राजन्- शब्दः पूर्वपदं चेत् नपुंसकलिङ्गविधानं न भवति | अतः अस्य वार्तिकस्य आधारेण '''<u>राजसभा, चन्द्रगुप्तसभा</u>''' इति एव समासः भवति '''<u>न तु राजसभं , चन्द्रगुप्तसभम्</u>''' इति नपुंसकलिङ्गे |</big>



<big><u>अमनुष्यपूर्वकः सभान्तः शब्दः</u></big>


<big>१) रक्षसां सभा = रक्षस्सभम् | रक्षस् -शब्दः रूढशक्त्या अमनुष्यवाची अस्ति | अलौकिकविग्रहः = रक्षस् +आम् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि रक्षस्-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः राक्षस्सभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः '''<u>रक्षस्सभम्</u>''' इति समासः सिद्धयति |</big>


२) <big>पिशाचानाम् सभा = पिशाचसभम् | षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि पिशाच-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पिशाचसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः '''<u>पिशाचसभम्</u>''' इति समासः सिद्धयति |</big>

----

===== <big>'''अशाला च ( २.४.२४)'''</big> =====


<big>५) '''अशाला च ( २.४.२४)''' = सङ्घातार्था या सभा तदन्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सङ्घातवचनोऽत्र सभाशब्दो गृह्यते | अर्थात् शालार्थात् भिन्नसङ्घातार्थस्य बोधकः यः सभाशब्दः, तदन्तः नञ्भिन्नः कर्मधारयभिन्नः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सभाशब्दस्य अर्थद्वयं वर्तते - १) शाला २) सङ्घातः ( समूहः) | पूर्वसूत्रे सभाशब्देन द्वयोः अर्थयोः ग्रहणं कृतम् आसीत् | किन्तु प्रकृतसूत्रे शालाभिन्नार्था अशाला | अर्थात् समूहवाचकः सभाशब्दान्तस्य तत्पुरुषस्य नपुंसकलिङ्गविधानं भवति | न शाला अशाला, नञ्तत्पुरुषः | अशाला प्रथमान्तं, चाव्ययम् | | '''तत्पुरुषः''' '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''सभा राजाऽमनुष्यपूर्वा''' ( २.४.२३) इत्यस्मात् सूत्रात् सभा इत्यस्य अनुवृत्तिः '''|''' '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''अशाला सभा च तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>



<big>यथा -</big>

<big>१) स्त्रीणां सभा = स्त्रीसभवम् | स्त्रीसङ्घातः, स्त्रीणां समूहः इत्यर्थः | अत्र सभाशब्दः स्त्रीणां समूहस्य वाचकः अस्ति न तु शालायाः | अलौकिकविग्रहः = स्त्री + आम् + सभा + सु | षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''अशाला च''' ( २.४.२४) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि सभा-शब्दः समूहार्थे अस्ति | अधुना '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः स्त्रीसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः '''स्त्रीसभम्''' इति समासः सिद्धयति |<br /></big>

<big>अशाला इति किम् ?</big>

<big>धर्मस्य शाला = धर्मसभा | धर्मशाला इत्यर्थः | प्रकृतसूत्रे अशाला इति पदम् अप्रयुक्तं चेत् धर्मसभा इत्यत्रापि नपुंसकलिङ्गविधानं भविष्यति येन धर्मशालम् इति समासः अभविष्यत् | किन्तु धर्मस्य सभा इति उदाहरणे सभाशब्दः तु शालार्थस्य वाचकः अस्ति , अतः अशालाशब्दस्य निवेशे प्रकृतसूत्रे शालार्थकस्य सभाशब्दस्य योगे समासः भवति चेत् नपुंसकलिङ्गविधानं न भवति अपि तु '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति येन धर्मसभा इति समासः सिद्धः भवति |</big>

----

===== <big>''' विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५)'''</big> =====


<big>६) '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) = एतदन्तः तत्पुरुषः क्लीबं वा स्यात् | सेना, सुरा, छाया, शाला, निशा इति एते नञ्भिन्नाः कर्मधारयभिन्नाः शब्दान्ताः तत्पुरुषाः विकल्पेन नपुंसकलिङ्गे भवन्ति | सेनासुराच्छायाशालानिशानाम् इति पदम् अस्मिन् सूत्रे षष्ठ्यन्तम् अस्ति परन्तु प्रथमार्थे षष्ठी इति मन्तव्यं यतोहि एतत् पदं तत्पुरुषः इति अनुवृत्तपदस्य विशेषणं भवति | सेना च सुरा च छाया च शाला च निशा च तासाम् इतरेतरयोगद्वन्द्वः सेनासुराच्छायाशालानिशाः, तासां सेनासुराच्छायाशालानिशानाम् | '''तत्पुरुषः''' '''तत्पुरुषोऽनञ्कर्मधारयः''' (२.४.१९) इति सूत्रस्य अधिकारः | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''विभाषा सेनासुराच्छायाशालानिशानां''' '''तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |'''</big>

<big><br />यथा -</big>


<big>१) ब्राह्मणस्य सेना = ब्राह्मणसेनम्, ब्राह्मणसेना | अलौकिकविग्रहः = ब्राह्मण + ङस् + सेना + सु | षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' इति सूत्रेण | अतः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) सूत्रेण नपुंसकलिङ्गस्य विधानं विकल्पेन |</big>


<big>यस्मिन् पक्षे नपुंसकलिङ्गविधानं न भवति तत्र '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति यतोहि सेना इति उत्तरपदं स्त्रीलिङ्गम् अस्ति | अतः समासः भवति ब्राह्मणसेना इति |</big>


<big>यस्मिन् पक्षे नपुंसकलिङ्गविधानम् अस्ति, तस्मिन् पक्षे '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ब्राह्मणसेन इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे '''अतोऽम्''' ( ७.१.२४) इति सूत्रेण ''अदन्तात्'' नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ब्राह्मणसेनम् इति समासः सिद्धयति | आहत्य रूपद्वयं ब्राह्मणसेना /ब्राह्मणसेनम् इति |</big>


<big>२) यवानां (Barley) सुरा ( यवानां पानम् इत्यर्थः) = यवसुरम्, यवसुरा | अलौकिकविग्रहः = यव + आम् + सुरा + सु |</big>


<big>३) कुड्यस्य (भित्तिः) छाया = कुड्यछाया , कुड्यछायम् | भित्तेः छाया इत्यर्थः | अस्मिन् उदाहरणे '''छाया बाहुल्ये''' ( २.४.२२) इति सूत्रेण नपुंसकविधानं न भवति यतोहि पूर्वपदं बहुवचने नास्ति | अतः एव अत्र वैकल्पिकविधानं सिद्धयति |</big>


<big>४) गवां शाला = गोशालम् , गोशाला | अलौकिकविग्रहः = गो + आम् + शला + सु |</big>



<big>५) शुनां निशा ( night on which dog bark and howl) = श्वनिशम् , श्वनिशा | अलौकिकविग्रहः = श्वन् + आम् + निशा + सु |</big>



<big>अग्रे दत्तेषु उदाहरणेषु</big> '''<big>विभाषा सेनासुराच्छायाशालानिशानाम्</big>''' <big>( २.४.२५) इत्यनेन सूत्रेण नपुंसकलिङ्गविधानं नास्ति यतोहि तानि कुत्रचित् तत्पुरुषसमासाः न सन्ति, कुत्रचित् नञ्भिन्नाः कर्मधारयभिन्नाः न सन्ति |</big>


<big>१) दृढा सेना यस्य सः = दृढासेनः राजा | अयं बहुव्रीहिः अस्ति न तु तत्पुरुषः | '''अनेकमन्यपदार्थे''' ( २.२.२४) इति सूत्रेण बहुव्रीहिसमासः भवति |</big>


<big>२)</big> <big>न सेना = असेना | अयं समासः नञ्समासः अस्ति | '''नञ्''' ( २.२.६) इति सूत्रेण नञ्समासः भवति |</big>

<big>३) परमा चासौ सेना = परमसेना | अयं समासः कर्मधारयः |</big>


<big>'''तत्पुरुषोऽनञ् कर्मधारयः''' ( २.४.१९) इति अधिकारसूत्रस्य वास्तविकं प्रयोजनम् अस्मिन्नेव सूत्रे सिद्धं भवति यतो हि अत्रैव उदाहरणानि लभ्यन्ते | संज्ञायाः कन्थोशीनरेषु इत्यादिषु पञ्चसु सूत्रेषु अस्य अधिकारस्य प्रयोजनं दृष्टिगोचरं न भवति यतोहि तत्र तत्पुरुषभिन्नः नञ्समासः अथवा कर्मधारयसमासः न लभ्यते एव | केवलं प्रकृतसूत्रं लक्ष्यीकृत्य अधिकारसूत्रे नञ्भिन्नः कर्मधारयभिन्नः इति उक्तम् |</big>


----




<big>'''*************** इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः **************************'''</big>



'''<u><big>अन्यानि करपत्राणि -</big></u>'''


'''१) [[14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH|<big><span style="color:#ff0000">तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः</span></big>]]'''

'''२)''' [[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH|'''<big><span style="color:#ff0000">तत्पुरुषसमास-अभ्यासः</span></big>''']]

<big>'''३)''' [[परिशिष्टं - प्रतिपदविधाना षष्ठी|'''''<span style="color:#ff0000">परिशिष्टं - प्रतिपदविधाना षष्ठी''''']]</span></big>

<big>'''४) '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|'''''<span style="color:#ff0000">अनन्तरस्य विधिर्वा प्रतिषेधो वा''''']]</span></big>

<big>'''५)''' [[मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्|'''''<span style="color:#ff0000">मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''''']]</big>

'''<big>६)</big>''' <big>'''[[पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्|'''''<span style="color:#ff0000">पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्]]'''</big>


<big>Vidhya  March 2020</big>



<big>
Vidhya  March 2020

Latest revision as of 02:34, 22 June 2024


२०२१ ध्वनिमुद्रणानि
१) tatpuruShasamAsaH- paricayaH_ 2021-06-05
२) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12
३) tatpuruShasamAsaH-dviitiyA shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19
४) tatpuruShasamAsaH-- vAkyAbhyAsaH_2021-06-26
५) tatpuruSHasamAsaH--khaTvA kSHEpE+ sAmi+ kAla_2021-07-10
६) tatpuruSHasamAsaH- kAlAH +atyantasamyogE ca_ 2021-07-17
७) tatpuruSHasamAsaH- ahassarvaikadeshasaNGkhyAtapuNyAtca rAtrEH + tritiiya tatpuruSHasamAsaH _ 2021-07-24
८) tatpuruSHasamAsaH- tRitiiya tatpuruShasamAsaH-1_ 2021-07-31
९) tatpuruSHasamAsaH--pUrvasadrishasamOnArthakalaha+ kartrukaraNe kRita bahulam _ 2021-08-07
१०) tatpuruSHasamAsaH--kartrukaraNE krita bahulam_ 2021-08-14
१२) tatpurSHasamAsaH- kartRIkaraNe kRitabahulam _2021-08-21
१३) tatpuruSHasamAsaH- kRityairdhikarthavachnE_ 2021-08-28
१४) tatpuruSHasamAsaH- kRityairdhikarthavachnE_ 2021-09-04
१५) tatpuruSHasamAsaH- annEna vNYjanam + bhakShyENa mishrIkaraNam_ 2021-09-11
१६) tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-18
१७) tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH_2021-09-25
१८) tatpuruSHasamAsaH- cathurthii tadarthArtha balihitasukharakSHItaiH+panchami bhayEna_2021-10-02
१९) tatpuruSHssamaAsaH- apEtapODhamuktapatitApatrastairalapashaH+ stokAntikadUrarThakriccharaNi ktena_ 2021-10-09
२०) tatpuruSHasamAsaH - stOkAntikadUrArthakrichChrANi_ 2021-10-16
२१) tatpuruSHasamAsaH- stOkAntikadUrArthakrichChrANi_2021-10-23
२२) tatpuruSHasamAsaH- pancami tatpuruShasya punassmaraNam_ 2021-10-30
२३) tatpuruSHasamAsaH--stOkAntikadUrArthakrishChrANi_2021-11-13
२४) tatpuruSHasamAsaH--saptamI shauNDaiH_ 2021-11-20
२५) tatpuruSHasamAsaH--saptamI shaUDaiH_ 2021-12-04
२६) tatpuruSHasamAsaH--saptamI shauNDaiH_2021-12-11
२७) tatpuruSHAsamAsaH--saptamI shaUNDaiH + siddhashuSHkapakvabandhaishca _ 2021-12-18
२८) tatpuruSHAsamAsaH--dhvaNGkSHENa kShEpE + kRityAirRINE_ 2021-12-25
२९) tatpuruSHAsamAsaH-- kRityaIrRiNE_ 2022-01-08
३०) tatpuruShAsamAsaH--krityapratyaya abhyAsaH_ krityaIrRiNE_ 2022-01-15
३१) tatpuruSHAsamAsaH --krityaiRiNE + saMjNYAyAm_ 2022-01-22
३२) tatpuruSHAsamAsaH--saMjNYAyAm_2022-01-29
३३) tatpuruSHAsamAsaH-- ktEnAhorAtrAvayavAH_ 2022-02-05
३४) tatpuruSHAsamAsaH-- ktEnAhorAtrAvayavAH_ 2022-02-12
३५) tatpuruSHAsamAsah-- ktEnAhorAtrAvayavAH_2022-02-19
३६) tatpuruSHAsamAsaH--ktEnAhorAtrAvayavAH_2022-02-26
३७) tatpuruSHAsamAsaH--kEtnAhorAtrAvayavAH_ 2022-03-05
३८) tatpuruShAsamAsah-- rAtrAhnAhAH puMsi _2022-03-12
३९) tatpuruSHasamAsaH--kShEpE_ 2022-03-19
४०) tatpuruSHasamAsaH--pAtrEsamithAdayashca+ yogavibhAgaH_  2022-03-26
४१) tatpuruSHasamAsah--SHaSHti_ 2022-04-09
४२) tatpuruSHAsamAsaH--SHaSHti tapuruShasamAsaH parichayaH_ 2022-04-16
४३) tatpuruSHAsamAsah--SHaShti tatpuruSHasamAsaH triprakArikaSHaSHTi_ 2022-04-23
४४) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-triprakArikAsSHASHTi_ 2022-04-30
४५) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-triprakArikASHaSHTi_ 2022-05-07
४६) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH-abhyAsaH+ pratipadavidhAna SHaSHTi_ 2022-05-14
४७) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--SHaSHTi _ 2022-05-21
४८) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--SHaSHTi_2022-06-04
४९) tatpuruSHasamAsaH--SHaSHTi tatpuruSHasamAsaH--abhyAsaH_2022-06-11
५०) tatpuruSHasamAsaH_ ekadEshisamAsaH_ 2022-06-18
५१) tatpuruSHasamAsaH_ekadEshisamAsaH_2022-06-25
५२) tatpuruSHasamAsaH_ekadEshisamAsaH+ardham nampumsakaM_2022-07-02
५३) tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-09
५४) tatpuruSHasamAsaH_dvitiiya-tRitiiya-caturtha-turyANyanyatarasyAm_2022-07-16
५५) tatpuruSHasamAsaH_kAlAH parimANinA_2022-07-23
५६) tatpuruSHasamAsaH_kAlAH parimANinA_ 2022-07-30
५७) tatpuruSHasamAsaH_kAlAH parimANinA_2022-08-06
५८) tatpuruSHasamAsaH-prAptApannE dvitiiyayA ca_ 2022-08-13
५९) tatpuruSHasamAsaH-prAptApannE dvitiiyayA_abhyAsaH
६०) tatpuruSHasamAsaH-prAptApannE dvitiiyayA ca_ 2022-08-27
६२) tatpuruSHasamAsaH_trijakAbhyAm kartari ca_2022-09-03
६३) tatpuruSHasamAsaH_trijakAbhyAm kartari _2022-09-10
६४) tatpuruSHasamAsaH_trijakAbhyAm kartari+ yAjakAdibhishca_2022-09-17
६५) tatpuruSHasamAsaH_yAjakAdibhishca+ guNattareNa taraplopashca vaktavayam _2022-09-24
६६) tatpuruSHasamAsaH_ na nirdhAraNe+ pratipadavidhAnA SHaSHTi_ 2022-10-08
६७) tatpuruSHasamAsaH- pratipadavidhana SHaShTi na samasyatE_2022-10-15
६८) tatpuruSHasamAsaH- pratipadavidhAna SHaSHTi na samasyaTE_ 2022-10-22
६९) tatpuruSHAsamAsaH-shashti-pratipadavidhAna SHaSHTI -AbhyasaH
७०) tatpuruSHasamAsaH- rujArthAnAm bhAvavachanAnAm ajvarE_2022-11-05
७१) tatpuruShasamAsaH- rujArthAnAm bhAvavachanAnAm ajvaEH_ 2022-11-12
७२) tatpuruShasamAsaH- AshiSHi nAthaH + jAsinAtpranihaNkrAthapiShAm hiMsAyAm_ 022-11-26
७३) tatpuruShasamAsaH- vyavahripaNayoH samartayoH_ 2022-12-03
७४) tatpuruShasamAsaH- kRitvorthaprayogE kAlEdhikaraNE ca_2022-12-10
७५) tatpuruShasamAsaH- pratipadhavidhAna SHaSHTi + kRidyOgA SHaSHTi _2022-12-17
७६) tatpurushaH-Grihakarya Chintanam_2023-01-07
७७) tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna _2023-01-21
७८ tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-01-28
७९) tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-04
८०) tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-02-11
८१) tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-02-18
८२) tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-02-25
८३) tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-03-04
८४) tatpuruShasamAsaH - pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_ 2023-03-11
८५) tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna_2023-04-01
८६) tatpuruShasamAsaH- pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna+ ktena ca pUjAyAM_ 2023-04-08
८७) tatpuruShasamAsaH-pUraNaguNasuhitArthasadavyavatavyasamAnadhikaraNEna+ ktena ca pUjAyAM_2023-04-15
८८) tatpuruShasamAsaH- ktEna pUjAyAm + adhikaranavAcinA ca _ 2023-04-22
८९) tatpuruShasamAsaH- adhikaraNavAcinA ca+ ktapratyayArtasya abhyAsaH_ 2023-04-29
९०) tatpuruShasamAsaH-adhikaraNavAcinA ca_2023-05-06
९१) tatpuruShasamAsaH- adhikaraNavAcinA ca - madhye apavAda paribhAsha _ anantaraysa vidhi pretiSHEdha  _ 2023-05-13
९२) tatpuruShasamAsaH- karmaNI ca+ kartari ca _ 2023-06-03
९३) tatpuruShasamAsaH- karmaNi ca + kartari Ca + nityamkriidAjiivikayoH_ 2023-06-10
९४) tatpuruShasamAsaH- nityakriidajiivikayoH+ IShadakritA_ 2023-06-17
९५) tatpuruShasamAsaH - IShadakritA +sangNyAyAm ushiinarEShu _ 2023-06-24
९६) tatpuruShasaMasaH - upajNYopakramaM tadaadyAchikhyAsAyAm + chAya bAhulye + sabhA rAjAmanuShyapUrvA _ 2023-07-08
९७) tatpuruShasamAsaH- ashAlA ca + vibhAshA senAsurAChAyashAlaniShamanESHu_ 023-07-15
९८) tatpuruShasamAsaH- punassmaraNam _ 2023-11-18


तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्याय्यां कुत्र वर्तन्ते इत्यपि ज्ञायते  |


समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते  |


पञ्च उपाङ्गानि

समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गानि सन्ति—


१) प्रातिपदिकसंज्ञा


समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्याय्यां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |


२) पूर्वनिपातः


प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


३)  लिङ्गवचनयोः निर्णयः


समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति  | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य  २.४.३४ इत्यन्तपर्यन्तं सन्ति  |


४) समासान्तप्रत्ययाः


समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |


५)  उत्तरपदाधिकारः


कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमेव मित्रं यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति मित्रे चर्षौ ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात्, ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |


मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः |



तत्पुरुषसमासः

ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्णयः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रम् अस्ति समर्थः पदविधिः (२.१.१) इति | समर्थानां पदानामेव समासः भवति |


समर्थः पदविधिः (२.१.१)

पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |


अधुना तत्पुरुषसमासस्य विषये पठामः | तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्याय्यां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि तत्पुरुषः (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |


तत्पुरुषः (२.१.२२)

तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम् |



तत्पुरुषसमासस्य प्रभेदाः

तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— १) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति | अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |


अ)   सामान्यतत्पुरुषसमास:

सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति |

सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –

१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;

२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;

३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;

४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;

५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |


यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्याय्यां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |


आ) कर्मधारयसमासः

तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेष्य-विशेषणयोः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया | कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते तत्पुरुषः सामानाधिकरणः कर्मधारयः ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दास्यते |


इ)    द्विगुसमासः

तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् |  द्विगुश्च (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् | अस्य विवरणम् अग्रिमे करपत्रे दास्यते |


ई)   नञ्प्रभृतयः

तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |


१) नञ्समासः = नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति नञ् (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |


२) कुसमासः, ३) गतिसमासः, ४) प्रादिसमासः च = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | कुगतिप्रादयः (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |

कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |

गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा –  अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |

प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |


५) उपपदसमासः = उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |


अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषयाणां सूत्रसहितं विवरणं पठिष्यामः |



तत्पुरुषसमासस्य पञ्च उपाङ्गानि



तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –


१)   प्रातिपदिकसंज्ञा

समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम् |


२)   पूर्वनिपातः

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण  |


३)   तत्पुरुषसमासस्य लिङ्गम्

तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति |


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६)

द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | स नपुंसकम् ( २.४.१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |


यथा —

सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति |


एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -

कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |

मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |


४)   समासान्तप्रत्ययाः

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |


तद्धिताः (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् |


समासान्ताः (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि ङ्याप्प्रातिपदिकात् ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |


तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति
  |

सूत्रक्रमाङ्कः सूत्रं समासान्तप्रत्ययः समासप्रकारः
5|4|68 समासान्ताः समासान्त-

अधिकारसूत्रम्

5|4|86 तत्पुरुषस्याङ्गुलेः

संख्याऽव्ययादेः

अच् तत्पुरुषसमासान्तप्रत्ययः
5|4|87 अहस्सर्वैकदेशसंख्यातपुण्याच्च

रात्रेः

अच् तत्पुरुषसमासान्तप्रत्ययः
5|4|88 अह्नोऽह्न एतेभ्यः प्रकृत्यादेशः तत्पुरुषसमासान्तप्रत्ययः
5|4|89 न संख्याऽऽदेः समाहारे प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
5|4|90 उत्तमैकाभ्यां च प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
5|4|91 राजाऽहस्सखिभ्यष्टच्‌ टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|92 गोरतद्धितलुकि टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|93 अग्राख्यायामुरसः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|94 अनोऽश्मायस्सरसाम्

जातिसंज्ञयोः

टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|95 ग्रामकौटाभ्यां च तक्ष्णः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|96 अतेः शुनः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|97 उपमानादप्राणिषु टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|98 उत्तरमृगपूर्वाच्च सक्थ्नः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|99 नावो द्विगोः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|100 अर्धाच्च टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|101 खार्याः प्राचाम् टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|102 द्वित्रिभ्यामञ्जलेः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|103 अनसन्तान्नपुंसकाच्छन्दसि टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|104 ब्रह्मणो जानपदाख्यायाम् टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|105 कुमहद्भ्यामन्यतरस्याम्‌ टच् तत्पुरुषसमासान्तप्रत्ययः


तत्पुरुष-समासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः
तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते –
a)     तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः ( ५.४.८६) = तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम् |


b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |


c)    अह्नोऽह्न एतेभ्यः (५.४.८८) =  यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |


d)    न संख्याऽऽदेः समाहारे ( ५.४.८९) = समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |


e)     उत्तमैकाभ्यां च ( ५.४.९०) = 'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |


f)      राजाऽहस्सखिभ्यष्टच्‌ ( ५.४.९१) = यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |


g)    गोरतद्धितलुकि ( ५.४.९२) = तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |


h)    अग्राख्यायामुरसः ( ५.४.९३) = तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा – अश्वानाम् उरः = अश्वोरसम् |


i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ( ५.४.९४) = यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |


j)      ग्रामकौटाभ्यां च तक्ष्णः ( ५.४.९५) = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |


k)     अतेः शुनः ( ५.४.९६)  = यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – अतिक्रान्तः श्वानम् = अतिश्वः |


l)      उपमानादप्राणिषु ( ५.४.९७) = उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आकर्षः श्वा इव = आकर्षश्वः |


m)   उत्तरमृगपूर्वाच्च सक्थ्नः ( ५.४.९८) = तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |


n)    नावो द्विगोः ( ५.४.९९) = यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |


o)    अर्धाच्च ( ५.४.१००) = यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |


p)    खार्याः प्राचाम् ( ५.४.१०१) = यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |


q)    द्वित्रिभ्यामञ्जलेः ( ५.४.१०२) = यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |


r)      अनसन्तान्नपुंसकाच्छन्दसि ( ५.४.१०३) = यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |


s)     ब्रह्मणो जानपदाख्यायाम् ( ५.४.१०४) = यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |


t)      कुमहद्भ्यामन्यतरस्याम्‌ ( ५.४.१०५) = यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |


५)   उत्तरपदाधिकारः

कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |




अधुना तत्पुरुषसमासस्य प्रभेदानाम् अध्ययनं भवति –


अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः;  ई) द्विगुसमासः चेति |


अ)   सामान्य-तत्पुरुषसमासाः

द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |


a)     द्वितीयातत्पुरुषसमासः


द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः |


1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति  |


द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४)

द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.२२) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— द्वितीया सुप् श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः  |


अस्मिन् सूत्रे श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवतीत्युक्तम् | श्रितः इत्यत्र श्रि इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति, अतः श्रयणकर्ता इत्यर्थः  | अतीतः इत्यत्र अति इति उपसर्गपूर्वकः इण् गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | पतितः इत्यत्र पत्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | गतः इत्यत्र गम्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | अत्यस्तः इत्यत्र अति इति उपसर्गपूर्वकः अस् इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | प्राप्तः इत्यत्र प्र इति उपसर्गपूर्वकः आप् इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | अस्मिन् सूत्रे प्राप्तः इत्यत्रापि धातुः गत्यर्थकः इति स्वीकृत्य कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | आपन्नः इत्यत्र आङ् इति उपसर्गपूर्वकः पत्लृ गतौ इति धातुतः कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति | श्रितादिषु सर्वत्र गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ( ३.४.७२) इति सूत्रेण कर्त्रर्थे क्तप्रत्ययः विहितः अस्ति गत्यर्थकः इति स्वीकृत्य |


अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते |



यथा –


कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता अस्ति |

प्रक्रिया
अलौकिकविग्रहवाक्यं कृष्ण + अम् + श्रित + सु समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | पुनः अत्र तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते |


कृष्ण + अम् + श्रित + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण|

कृष्ण + अम् + श्रित + सु इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | कृष्ण + अम् + श्रित + सु इत्यस्मिन्‌ अम्, सु इत्यनयोः लुक्‌ → कृष्ण + श्रित सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'कृष्ण' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |


कृष्ण + श्रित अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४)  | अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


कृष्ण + श्रित इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति श्रित इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम्, अतः कृष्णश्रित इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं→ कृष्णश्रित + सु → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रणे सुबुत्पत्तिः भवति  | सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा तस्य लोपः ( १.३.९) इति सूत्रेण तस्य लोपः भवति  | कृष्णश्रितस् → सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन पदसंज्ञा भवति |


कृष्णश्रितस् → ससजुषो रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशो भवति | कृष्णश्रितरु इति भवति  | उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति  | कृष्णश्रितर् इति भवति |


कृष्णश्रितर् → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः कृष्णश्रितः इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  | एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति  |



अन्यानि उदाहरणानि -

नरकं श्रितः = नरकश्रितः, नरकं श्रितः |

रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः |

दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः |

कान्तारम् अतीतः (one who is beyond) =कान्तारातीतः, कान्तारम् अतीतः |

कूपं पतितः = कूपपतितः, कूपं पतितः  | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः |

पतितः नरकम् = नरकपतितः, पतितः नरकम् |

ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः |

तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |

सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः |

सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न  + सु इति अलौकिकविग्रहः |

दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः |

कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |

तुहिनम् ( snow) अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः |

जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः |

गर्तं पतितः = गर्तपतितः, गर्तं पतितः |

अस्तं गतः = अस्तगतः, अस्तं गतः |

धनम् आपन्नः = धनापन्नः, धनम् आपन्नः |

कष्टम् आश्रितः = कष्टाश्रितः, कष्टम् आश्रितः |

शरणम् आगतः = शरणागतः, शरणम् आगतः |

कृष्णम् आश्रितः = कृष्णाश्रितः, कृष्णम् आश्रितः |


प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |


प्रश्नः उदेति यत् कृष्णाश्रितः, कष्टाश्रितः इत्यादिषु स्थलेषु द्वितीयातत्पुरुषसमासः कथं सिद्ध्यति यतोहि अत्र श्रितः इति पदात् पूर्वम् आ इति उपसर्गः विद्यते ?

अत्र एका परिभाषा वर्तते – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | परिभाषायाः अर्थः अस्ति यत् समासवृतौ कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  | गतिपूर्वकस्य उदाहरणम् – कृष्णम् आश्रितः इति विग्रहे सति कृष्णाश्रितः इति द्वितीयातत्पुरुषसमासः सिद्ध्यति | कारकस्य उदाहरणम् अग्रे दीयते |


गम्यादीनाम् उपसङ्ख्यानम्

गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षुः इत्येतैः शब्दैः सह समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |


ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  | ग्राम + अम् + गमिन् + सु इति अलौकिकविग्रहः |


अस्मिन् प्रसङ्गे प्रश्नद्वयम् उदेति – १) गमी इति कीदृशरूपम्? २) गमी इत्यस्य योगे कथं ग्राम इत्यस्य द्वितीयाविभक्तिः भवति?


प्रकृतस्थले गम्धातुतः भविष्यति गम्यादयः ( ३.३.३) इति सूत्रनिर्देशानुसारं गमेरिनिः इति औणादिकसूत्रद्वारा भविष्यदर्थे इनिप्रत्ययस्य विधानं भूत्वा गमी इति पदं निष्पन्नं भवति| अतः एव भविष्यदर्थकस्य कृदन्तस्य इनिप्रत्ययान्तस्य गमी इति शब्दस्य योगे कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः अकेनोर्भविष्यदाधमर्ण्योः ( २.३.७०) इति सूत्रद्वारा निषेधः भूत्वा कर्मणि द्वितीया ( २.३.२) इत्यनेन सूत्रेण द्वितीयाविभक्तिः भवति | अस्य विवरणम् अग्रे दीयते |


गमी इति इनिप्रत्ययान्तः शब्दः अस्ति | इनि इति उणादिप्रत्ययः यदा गम् इति धातुतः विधीयते तदा गमिन् इति प्राप्तिपदिकं निष्पन्नं भवति | उणादिप्रत्ययाः कृत्संज्ञकाः भवन्ति | गमिन् इति प्रातिपदिकात् सु इति प्रत्ययः विधीयते चेत् गमी इति रूपं प्रथमविभक्तौ एकवचने भवति | गमिन् इत्यस्य रूपाणि गुणी इति शब्दवत् भवन्ति | गमी इति कृदन्तपदम् अस्ति इति स्मर्तव्यम् | गुणी इति पदं तु कृदन्तं पदं नास्ति अपि तु तद्धितान्तरूपम् अस्ति | गुणी इत्यत्रापि इनि प्रत्ययः अस्ति परन्तु सः तद्धितसंज्ञकः प्रत्ययः अस्ति | गुणी इत्यस्य अर्थः तु गुणः अस्य अस्मिन् वा इति | यथा गुणवान् इति मतुप्प्रत्ययान्तशब्दस्य अर्थः अस्ति तथैव गुणी इति शब्दस्य अपि अर्थः | परन्तु गमी इति पदस्य अर्थः तथा नास्ति | गमी इति पदं कस्मिन् अर्थे अस्ति इति चेत् कर्त्रर्थे | भविष्यति गम्यादयः ( ३.३.३) इति सूत्रेण भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति इत्युक्तम् | गमी इति पदं भविष्यत्कालं द्योतयति | अस्य उदाहरणानि - ग्रामम् गमी, ग्रामम् गामी, ग्रामम् आगामी, ग्रामं प्रस्थायी इत्यादीनि |


गमी, गामी इत्यादीनि पदानि भविष्यत्काले कृदन्तानि भवन्ति परन्तु ग्रामम् इत्यस्य कथं द्वितीयाविभक्तिः इति चेत् अत्र कृदन्तस्य प्रसङ्गे किञ्चित् ज्ञातव्यम् | कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् | एवं सति गमी इति कृदन्तस्य योगे तस्य कर्म ग्राम इति शब्दस्य षष्ठीविभक्तिः स्यात् | परन्तु अत्र कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रस्य निषेधकसूत्रम् अस्ति अकेनोर्भविष्यदाधमर्ण्ययोः (२.३.७०) इति | अकेनोर्भविष्यदाधमर्ण्ययोः (२.३.७०) इति सूत्रेण इनः भविष्यति काले विहितस्य प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्न भवति | अतः षष्ठ्याः प्रतिषेधे कृते ग्राम इति कर्मणः कर्मणि द्वितीया ( २.३.२) इति सूत्रेण द्वितीयविभक्तिः भवति | अतः ग्रामं गमी इति भवति |


ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |

अन्नं बुभुक्षुः ( अन्नं खादितुम् इच्छुकः) =अन्नबुभुक्षुः, अन्नं बुभुक्षुः |

मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |

गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |


अत्र प्रश्नः उदेति यत् कथं पिपासुः, बुभुक्षुः, शुश्रुषु इत्त्यादीनां पदानां योगे द्वितीयविभक्तिः प्राप्यते ?


समाधानमेव यत् पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि सनाशंसभिक्ष उः ( ३.२.१६८) इति सूत्रेण सन्नन्तेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु उः इति कृत्प्रत्ययेन प्राप्तानि सन्ति | कृत्प्रत्ययस्य योगे तु कर्तृः कर्मणः षष्ठी विभक्तिः विधीयते कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन सूत्रेण | पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि कर्त्रर्थे सन्ति अतः कर्ता उक्तः भवति , कर्म च अनुक्तं भवति | अनुक्तकर्मणि षष्ठी स्यात् कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन सूत्रेण | परन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इत्यनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते | उ इत्यनेन उप्रत्ययः गृह्यते यथा कटं चिकीर्षुः, ओदनं बुभुक्षुः इत्यादयः | अतः पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनां पदानां योगे षष्ठी निषिद्धः इति कृत्वा कर्मणि द्वितीया इत्यनेन द्वितीया एव भवति |


समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति?


समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्-प्रत्ययानां  लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |  समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप्-प्रत्ययाः विधीयन्ते ङ्याप्प्रातिपदिकात्‌  ( ४.१.१) इति सूत्रेण, एतत् एव प्रातिपदिकस्य द्वितीयं प्रयोजनम्  | अपि च यदा हि सुप्-प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति सुप्तिङन्तं पदम् (१.४.४१) इति सूत्रेण  | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम् |


द्वितीयातत्पुरुषसमासस्य अपवादः

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —


  प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |

प्राप्तापन्ने च द्वितीयया (२.२.४)

प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तं, च अव्ययं, त्रिपदं सूत्रम् | एतत् सूत्रं द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः अस्ति | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |


अस्मिन् सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं प्राप्तापन्ने इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


प्राप्तापन्ने च द्वितीयया (२.२.४) इति सूत्रं द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः(२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः चेत्यनयोः पदयोः पूर्वनिपातः न सम्भवति | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे भवति | यदि प्राप्तः, आपन्नः च इत्यनयोः पदयोः पूर्वनिपातः इष्यते तर्हि प्राप्तापन्ने च द्वितीयया (२.२.४) इति सूत्रस्य आवश्यकता भवति | प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण |


प्राप्तापन्ने च द्वितीयया (२.२.४) इति सूत्रं तु विभाषा (२.१.११) इत्यस्य अधिकारे अस्ति, तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इत्यस्मात् सूत्रात्?


उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति | अपि च अन्यतरस्याम् इत्यनेन द्वितीयातत्पुरुषसमासः अपि सम्भवति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण  | यदि अन्यतरस्याम् इति पदं नास्ति प्राप्तापन्ने च द्वितीयया (२.२.४) इति सूत्रे तर्हि इदं सूत्रं तु द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः इति कृत्वा द्वितीयातत्पुरुषसमासः नैव सिद्ध्यति; किन्तु द्वितीयातत्पुरुषसमासः अपि इष्यते अत्र इति कृत्वा अन्यतरस्याम् इति पदस्य अनुवृत्तिरूपेण स्वीक्रियते | अत एव आहत्य द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४), प्राप्तापन्ने च द्वितीयया (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति  | प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति |


यथा –


१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | अलौकिकविग्रहः भवति प्राप्त + सु + जीविका + अम् | प्राप्तापन्ने च द्वितीयया (२.२.४) इति सूत्रेण समासः भवति | प्रातिपदिकसंज्ञानन्तरं, सुब्लुक् भवति | प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति  | प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते |


जीविका इति पदं नियतविभक्तौ स्त्रीलिङ्गे च अस्ति इति कारणेन एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण जीविका इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इत्यनेन सूत्रेण | अतः प्राप्तजीविक इति प्रातिपदिकं निष्पद्यते |


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |


द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन १) द्विगुसमासे, २) प्राप्तः, आपन्नः, अलं इति पदानि तत्पुरुषस्य पूर्वपदे चेत्, ३) गतिसमासे च परवल्लिङ्गता न भवति | अर्थात् एतेषां समासे विशेष्यस्य अनुसारेण समासस्य लिङ्गं भवति | जीविकां प्राप्तः पुरुषः इति विवक्षा चेत् पुरुषः इति पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति प्राप्तजीविकः इति | प्राप्तक्रियायाः विशेष्यम् अस्ति पुरुषः इति कृत्वा समासः पुंलिङ्गे भवति अनेन वार्तिकेन | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति तत्पुरुषसमासः सिद्ध्यति | यदि जीविकां प्राप्ता महिला इति विवक्षा चेत् प्राप्तजीविका इति समासः भवति | प्राप्तक्रियायाः विशेष्यम् अस्ति महिला इति कृत्वा समासः स्त्रीलिङ्गे भवति अनेन वार्तिकेन | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविका इति तत्पुरुषसमासः सिद्ध्यति |


२) आपन्नो जीविकाम् = आपन्नजीविकः, जीविकापन्नः, आपन्नो जीविकाम् | अलौकिकविग्रहः आपन्न +सु + जीविका +अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः |



2)     स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |

स्वयं क्तेन (२.१.२५)

‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् स्वयम् इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | अव्ययादाप्सुपः (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः |


अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः |


अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता?  समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |


अस्य प्रश्नस्य समाधानमेवम् अस्ति - यद्यपि स्वयङ्कृतः इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते स्वयङ्कृत इति शब्दात् स्वयङ्कृतस्य अपत्यम् ( पुत्रः/पुत्री)  इत्यस्मिन् अर्थे तस्यापत्यम् ( ४.१.९२) इत्यस्मिन् अधिकरे अत इञ्  ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति | अधुना इञ् इति प्रत्ययः विधीयते चेत् तदानीं तद्धितेष्वचामादेः ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृत+ इ इति भवति  | तत्पश्चात् यस्येति च ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्वायङ्कृत् + इ  = स्वायङ्कृतिः इति रूपं निष्पद्यते | यदि स्वयं अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः स्वयं इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्धयति | स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् |

३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |



3)     खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः नित्यं भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |

खट्वा क्षेपे (२.१.२६)

खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि नित्यसमासः एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | स्वयं क्तेन (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः |


अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


१) खट्वारूढो जाल्मः |  जाल्मः = inconsiderate, cruel  | खट्वा + अम् + आरूढ + सु इति अलौकिकविग्रहः अस्ति | अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते | खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवम् अस्ति -  यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान्  इति | अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य तत्पश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु-आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः, तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः  | परन्तु  कोपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते | अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः | अस्मिन् वाक्ये निन्दार्थः प्रतीयते | अतः खट्वा क्षेपे (२.१.२६) इति सूत्रेण समासः विहितः अस्ति  | अयं समासः नित्यः यतोहि खट्वाम् आरूढः इति वाक्येन निन्दार्थः न अवगम्यते  | समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति  |  खट्वाम् आरूढो बालः, गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते  | अतः एव समासः नित्यः इति मन्तव्यम् अविग्रहत्वात्  |


२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |



4)     सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |


सामि (२.१.२७)

सामि इति अव्ययशब्दस्य क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति |  तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | स्वयं क्तेन (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |



यथा   –

१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं स्वयं क्तेन ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति | सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


२) सामि पीतं = सामिपीतम्, सामि पीतम् |



5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |


एते शब्दाः कालवाचाकाः सन्ति –  दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, द्यौः, अहः, दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि |


कालाः (२.१.२८)

कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | स्वयं क्तेन (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः |


अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |


अयं समासः क्तप्रत्ययान्तेन सह एव भवति | अनत्यन्तसंयोगार्थं वचनम् |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति अत्यन्तसंयोगे च ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं, निर्देशार्थम् |

 

यथा –

१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |


मासं प्रमितः प्रतिपच्चन्द्रः इत्यस्मिन् वाक्ये मासमिति पदस्य कथं द्वितीयाविभक्तिः आगता?


प्रमितः इति शब्दः कथं निष्पन्नः इति अस्माभिः ज्ञातव्यं भवति | प्र + मा + क्तः = प्रमितः | प्रमितः इति पदे आदिकर्मणि क्तः कर्तरि च ( ३.४.७१) इति सूत्रेण क्तप्रत्ययः विहितः अस्ति | अनेन सूत्रेण क्तप्रत्ययः कर्त्रार्थे, कर्मार्थे, भावार्थे, च विधीयते | आदिकर्मणि यः क्तप्रत्ययः विहितः, सः कर्तरि भवति | चकाराद् यथाप्राप्तं भावकर्मणोः | आदिभूतः क्रियाक्षणः एव आदिकर्म | तस्मिन् आदिकर्मणि भूतत्वेन विवक्षिते यः क्तप्रत्ययः विहितः, तस्य अयम् अर्थनिर्देशः | यथा १) प्रकृतः कटं देवदत्तः ( कर्त्रार्थे) ( Devadutta just began to make the mat ) | २) प्रकृतः कटो देवदत्तेन ( कर्मार्थे) | ३) प्रकृतं देवदत्तेन ( भावार्थे) | ४) प्रभुक्तः ओदनं देवदत्तः ( कर्त्रार्थे) | ५) प्रभुक्तः ओदनो देवदत्तेन ( कर्मार्थे) | ६) प्रभुक्तं देवदत्तेन ( भावार्थे) |


अस्माकम् उदाहरणे प्रतिपच्चन्द्रः मासं प्रमितः इत्यत्र प्रमितः इति शब्दः कर्त्रार्थे विहितः अस्ति | अतः मासम् इति पदं कर्म अस्ति माधातोः | अतः कर्मणि द्वितीया ( २.३.२) इत्यनेन सूत्रेण द्वितीया |



२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana),  अहः अतिसृताः मुहूर्ताः |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना रोऽसुपि ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |

विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा अहः     अह्नी/ अहनी अहानि
सम्बोधना अह / अहः     अह्नी/ अहनी अहानि
द्वितीया अहः अह्नी/अहनी अहानि
तृतीया अह्ना अहोभ्याम् अहोभिः
चतुर्थी अह्ने अहोभ्याम् अहोभ्यः
पञ्चमी अह्नः अहोभ्याम् अहोभ्यः
षष्ठी अह्नः अह्नोः अह्नाम्
सप्तमी अह्नि/ अहनि अह्नोः अहःसु/अहस्सु      


३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |


४) रात्रिम् सङ्क्रान्ताः = रात्रिसङ्क्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |


ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति | यदा सूर्यः उत्तरायणे अस्ति तदा एते मुहूर्ताः दिने आयान्ति | यदि सूर्यः दक्षिणायने अस्ति तदा एते मुहूर्ताः रात्रौ आयान्ति | एतेषां षण्णां मुहूर्तानां  दिनेन सह अयन्तसंयोगः नास्ति  |



6)     कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |


अत्यन्तसंयोगे च (२.१.२९)

कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |

अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |


यथा—


१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् | मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तम् इत्यस्य द्वितीयाविभक्तिः भवति कालाध्वनोरत्यन्तसंयोगे (२.३.५) इति सूत्रेण |


कालाध्वनोरत्यन्तसंयोगे (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयाविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने | यथा मासं कल्याणी, मासम् अधीते, मासं गुडधानाः इत्यादयःः कालशब्दानाम् उदाहरणानि | क्रोशं कुटिला नदी, क्रोशम् अधीते, क्रोशं गिरिः | अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात् | यथा मासस्य द्विरधीते, क्रोशस्य एकदेशे पर्वतः |


२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |


सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः |


सर्वा चासौ रात्रिः = सर्वरात्रः | अलौकिविग्रहः = सर्वा + सु + रात्रि  + सु | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति |


सर्वरात्रि → अधुना अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | सर्वरात्रि + अच् → सर्वरात्रि +अ → अधुना यचि भम्‌ (१.४.१८) इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सर्वरात्रि इत्यस्य इकारस्य लोपः भवति → सर्वरात्र् + अ → सर्वरात्र इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र रात्राह्नाहाः पुंसि इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सर्वरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्धयति |


अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति पदयोः  अनुवृत्तिः | अच् प्रत्यन्ववपूर्वात् सामलोम्नः (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | ङ्याप्प्रातिपदिकात्‌ (४.१.१) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः | यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः |


रात्राह्नाहाः पुंसि ( २.४.२९) = यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | रात्र, अह्न, अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुंलिङ्गे भवन्ति | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् | द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् येन विधिस्तदन्तस्य (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अतः तदन्तविधिः भवति | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः, बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति | अनुवृत्ति-सहितसूत्रम्‌— द्वन्द्वतत्पुरुषाः रात्राह्नाहाः पुंसि | यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |


यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६), रात्राह्नाहाः पुंसि ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति | अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिं बाधते न तु उत्तरस्य | अपवादसूत्रं समीपवर्तिनं बाधते | सः नपुंसकम् ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, अतः तत् समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन सः नपुंसकम् ( २.४.१७) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | सः नपुंसकम् ( २.४.१७) इति सूत्रं रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा रात्राह्नाहाः पुंसि ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अनन्तरस्य विधिः समीपवर्तिनं बाधते अतः परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रमेव बाधते | अतः अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा रात्राह्नाहाः पुंसि ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे स नपुंसकम् ( २.४.१७) इति सूत्रम् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रस्य अपवादः अस्ति, अतः समासः नपुंसकलिङ्गे स्यात् | किन्तु अत्र रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रमपि प्राप्तम् अस्ति | स नपुंसकम् ( २.४.१७), रात्राह्नाहाः पुंसि ( २.४.२९) च इति अनयोः मध्ये परत्वात् रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं स नपुंसकम् ( २.४.१७) इति सूत्रं न बाधते अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन यतोहि स नपुंसकम् ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |

यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६), रात्राह्नाहाः पुंसि ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका अन्यापि परिभाषा प्रवर्तते - अनन्तरस्य विधिर्वा प्रतिषेधो वा इति | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् स नपुंसकम् ( २.४.१७) इति सूत्रं न बाधते यतोहि स नपुंसकम् ( २.४.१७) इति सूत्रम् अव्यवहितपूर्वं नास्ति | परन्तु परतत्वात् बाधयितुं शक्यते |


संख्यापूर्वं रात्रं क्लीबम् | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः रात्राह्नाहाः पुंसि ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |



b)    तृतीयातत्पुरुषसमासः

तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |



1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः विकल्पेन भवति |


तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०)

तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह विकल्पेन समस्यते, तत्पुरुषसमासश्च भवति |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्, अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्पुरुषः समासः |



अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |



तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –

१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन सह समस्यते |

२)     तृतीयान्तं पदं तत्कृतेन अर्थेन सह समस्यते  |


१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |


गुणवचनः =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः, क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |


यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |


न केवलं गुणः, क्रिया अपि गुणवचनेन उच्यते | प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |


तत्कृतेन गुणवचनेन  = कश्चित् गुणवचनशब्दः अस्ति, तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत्, सः गुणवचनः तृतीयान्तेन कृतः इत्युच्यते | तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः | तात्पर्यमेवम् अस्ति यत् तृतीयान्तं पदं कारणम् अस्ति गुणवचनस्य उत्पादने | एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते |


यथा –

१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |

 शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |


खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | छुरिकायाः कारणेन खण्डः जातः इत्यतः खण्डः इति तत्कृतः भवति, छुरिकया इति तृतीयान्तम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रेण |


२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः यस्मिन् पुरुषे वर्तते | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |

३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |

४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |

५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |

६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |

७) शलाकया काणः = शलाकाकाणः, शलाकया काणः |

८) विद्यया मान्यः = विद्यामान्यः, विद्यया मान्यः |

९) मदेन अन्धः = मदान्धः, मदेन अन्धः |

१०) चन्दनेन सुरभिः = चन्दनसुरभिः, चन्दनेन सुरभिः |

११) वातेन शूरः = वातशूरः, वातेन शूरः |

१२) व्रणेन काणः = व्रणकाणः, व्रणेन काणः |

१३) सुधया धवलः ( white by plaster) = सुधाधवलः, सुधया धवलः |

१४) भस्मना सितः (killed by chewing) = भस्मसितः, भस्मना सितः |


धेयं यत् अक्ष्णा काणः (blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |


गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपावान् नाम यः वपति सः |


२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् | तृतीयान्तं पदं अर्थस्य हेतुः स्यात् |


१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यनेन समासः भवति |

२) विद्यया अर्थः = विद्यार्थः;

३) पुण्येन अर्थः = पुण्यार्थः

४) हिरण्येन अर्थः = हिरण्यार्थः

५) फलेन अर्थः = फलार्थः

६) गृहेण अर्थः =  गृहार्थः

७) धनेन अर्थः = धनार्थः

८) चौर्येण अर्थः = चौर्यार्थः



2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |


पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१)

तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः |



अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


यथा —

पूर्व →  मासेन पूर्वः = मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |


मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची शब्दः अस्ति इत्यतः पूर्वशब्दस्य योगे अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमीविभक्तिर्भवति | द्विक्शब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनाऽपि दिक्शब्देन योगे यथा स्यात् | यथा चैत्रात् पूर्वः फाल्गुनः | परन्तु पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति विग्रहः भवति समासस्य प्रसङ्गे, न तु मासात् पूर्वः | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि शक्यम् |


संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |


सदृश मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |

पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |

आकारेण सदृशः = आकारसदृशः |


तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ( २.३.७२) इति सूत्रेण तुल्यार्थैः शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुला-उपमाशब्दौ वर्जयित्वा |  तुल्यः, सदृशः, समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते, तस्मात्  षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः भवति | मात्रा सदृशः इति विग्रहे सति मातृसदृशः इति तृतीयातत्पुरुषसमासः भवति |  अर्थात् सदृशः, समः इति शब्दयोः योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |


सम मात्रा समः = मातृसमः, मात्रा समः पुत्रः |

द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |


ऊनार्थ ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |

माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः | माष+ टा + ऊन+ सु |

पादेन ऊनः = पादोनः, पादेन ऊनः |

माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |


कलह वाचा कलहः = वाक्कलहः, वाचा कलहः | चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |


निपुण वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |

आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |

मिश्र→ गुडेन मिश्रः = गुडमिश्रः |

तिलेन मिश्रः = तिलमिश्रः |


श्लक्ष्ण → आचारेण श्लक्ष्णः ( gentle, sincere)  = आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |

कुट्टेन श्लक्षणम् = कुट्टश्लक्षणम् , कुट्टेन श्लक्षणम् |



मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात् इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं मिश्रं चानुपसर्गमसंधौ (६.२.१५४) इति | अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं (स्वरः) भवति इत्युक्तम् | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य उपलब्धिः न भवति एव, तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते | अतः उपसर्गसहितस्य मिश्रशब्दस्य अपि  तृतीयासमासः भवति | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |


गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |


प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |



पूर्वादिष्ववरस्योपसङ्ख्यानम् इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवरः (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |  




3)   कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |


कर्तृकरणे कृता बहुलम्‌ (२.१.३२)

कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्पुरुषः समासः |


अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |



भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |


बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –


क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |

विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति


सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति | बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |


व्याख्यानेषु कुत्र प्रकृतसूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते | बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति |


यथा —


कर्त्रर्थे तृतीया

१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |

२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता | 

३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः | 

४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी | 

५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः | 

६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |

७) परैः भृतः (carried, nourish) = परभृतः शावकः , परैः भृतः शावकः |

८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः |

९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः  पुष्टः |

१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |

११) देवेन खातः (ditch) = देवखातः, देवेन खातः |

१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |

१३) गोतमेन विरचितम् = गोतमविरचितम् |

१४ ) शिवेन त्रातः = शिवत्रातः, शिवेन त्रातः |

१५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः |


करणार्थे तृतीया

१) बाणेन हतः = बाणहतः, बाणेन हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |

२) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् |

३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः |

४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः |

५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः  | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |


अत्र एका परिभाषा वर्तते – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | नखैर्निभिन्नः = नखनिर्भिन्नः, नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  |


गतिपूर्वकस्य उदाहरणम् – नखैः निर्भिन्नः इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति |


कारकपूर्वस्य कृदन्तस्य उदाहरणम् – अवतप्ते नकुलस्थितम् इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे क्षेपे (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः |



नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषायाः साहाय्येन  |



साधनेन कृतेति पादहारकाद्यर्थम् = अस्य अर्थः पादहारकः इत्यादीनां पदानां सिद्ध्यर्थं साधनस्य अथवा कारकस्य कृदन्तेन सह समासः दृश्यते | अर्थात् कर्तारं, करणं च विहाय अन्यकारकाणि अपि कृदन्तेन सह समस्यन्ते | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तेन सह यः समासः इष्टः, सः अन्यविभक्त्यन्तेन सहः अपि सम्भवति |

यथा –

पादाभ्यां (पञ्चमी) ह्रियते = पादहारकः पादत्रः ( पादाभ्यां यत् पृथक् भवति, shoe taken away from the foot) |


ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः सामान्यतया कर्त्रर्थे विहितः भवति, परन्तु कृत्यल्युटो बहुलम् ( ३.३.११३) इति सूत्रेण बहुलग्रहणात् ण्वुल्-प्रत्ययः कुत्रचित् अपादानार्थे अपि विहितः भवति यथा पादहारकः इत्यत्र | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इत्यत्र अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | पादाभ्याम् इति पञ्चम्यन्तम्, हारकः इति कृदन्तम् अस्ति, तथापि कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण एव समासः सिद्धः भवति |


एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  |


ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः सामान्यतया कर्त्रर्थे विहितः भवति, परन्तु कृत्यल्युटो बहुलम् ( ३.३.११३) इति सूत्रेण बहुलग्रहणात् ण्वुल्-प्रत्ययः कुत्रचित् अधिकरणार्थे अपि विहितः भवति यथा गलेचोपकः इत्यत्र | गले इति सप्तम्यन्तं पदम् अस्ति, तथापि कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण एव समासः सिद्धः भवति | पूर्वपदस्य विभक्तेः अलुक् भवति अमूर्धमस्तकात् स्वाङ्गादकामे ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | अर्थात् मूर्धा, मस्तकं इति पदद्वयं विहाय स्वाङ्गवाचकात् उत्तरस्याः सप्तमीविभक्तेः अलुग् भवति, काम इति उत्तरं पदं न स्यात् | स्वाङ्गं नाम स्वस्य अङ्गम् इत्यर्थः | कण्ठे कालः अस्य कण्ठेकालः  |



4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |


कृत्यैरधिकार्थवचने (२.१.३३)

कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | तव्यत्तव्यानीयरः (३.१.९६) इत्यस्मात् सूत्रात् आरभ्य ण्वुल्तृचौ ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये; किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम् |  पूर्वसूत्रेण अयं समासः प्राप्यते चेद् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि नियमार्थम् इदं सूत्रम् | अधिकार्थः = अध्यारोपितोऽर्थ:,  तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः | कृत्यैः तृतीयान्तम्, अधिकार्थवचने सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे, बहुलम् इत्यनयोः अनुवृत्तिः | तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः |



अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


कृत्यप्रत्ययाः कर्मार्थे, भावार्थे च भवन्ति

तव्यत् / तव्य = भवितव्यम्, कर्तव्यम्, पठितव्यम्, गन्तव्यम् |

अनीयर् = भवनीयम्, करणीयम्, पठनीयम्, गमनीयम् |

यत् = भाव्यम्, कार्यम्, कृत्यम्, पेयम्, स्थेयम्, नेयम्, ज्ञेयम्, देयम्, श्रव्यम् |

ण्यत् = पाठ्यम्, गम्यम्, दृश्यम्, लेख्यम्, ग्राह्यम्, प्राप्यम् |

क्यप् = ब्रह्मवद्यम्, शिष्यः, आदृत्यः, स्तुत्यः, ब्रह्महत्या, अश्वहत्या, ब्रह्मभूयम्, देवभूयम् |

केलिमर् ( केलिमर् उपसंख्यानम्  इति वार्तिकेन विधीयते ) = पचेलिमाः माषाः, छिदेलिमः, भिदेलिमः, दहेलिमः |


यथा —

१) वातेन छेद्यं तृणम् = वातच्छेद्यं तृणं, वातेन छेद्यं तृणम् |

वायुना तृणम् उच्छिद्यते | वातेन छेत्तुं योग्यं तृणमित्यर्थः | कोमलत्वेन स्तुतिः दुर्बलत्वेन निन्दा च इदमुभयं समासेन यत्र गम्यते तत्रैवायं समासः इति विशेषः | तृणस्य अत्यन्तकोमलतां वक्तुं नो चेत् अत्यन्तदुर्बलत्वं वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासः, स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  | वातच्छेद्यम् इति स्तुतेः उदाहरणम् अस्ति | तृणस्य तादृशकोमलता अस्ति इत्यतः वायुना सुलभेन उच्छिद्यते | वातच्छेद्यम् इति निन्दायाः उदाहरणम् अपि अस्ति | अर्थात् तृणम् अत्यन्तदुर्बलम् अस्ति इत्यतः वायुना सुलभेन उच्छिद्यते |

वात + टा + छेद्य + सु इति अलौकिकविग्रहः | छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्ययः विधीयते चेत् छेद्यम् इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति | समासे छे च (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवति छे परे | वात+ तुक्+ छेद्यम् = वात + त् +छेद्यम् = वातच्छेद्यम् ( वातत्+ छेद्यम् - झलां जशोन्ते ( ८.२.३९) इत्यनेन जश्त्वं, स्तोः श्चुनाः श्चुः (८.४.४०) इति सूत्रेण श्चुत्वं, खरि च ( ८.४..५५) इत्यनेन चर्त्वं भवति) | अतः वातच्छेद्यम् इति समासः भवति कृत्यैरधिकार्थवचने (२.१.३३) इति सूत्रेण |

  २) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी |

काकेन पातुं योग्या इत्यर्थः | पेया इत्यत्र यत् प्रत्ययः अर्हार्थे विहितः अस्ति | पूर्णतोयत्वात् तटस्थैः काकैरपि पातुं शक्यते इति स्तुतिः, अल्पतोयत्वेन निन्दा वा | स्तुतिः = तादृशी नदी या जलेन पूरिता वर्तते यत्र काकाः अपि तीरे उपविश्य जलं पातुं शक्नुवन्ति | अर्थात् नद्याः प्रशंसा अस्ति | निन्दा = तादृशी नदी यस्यां जलमेव नास्ति अथवा जलस्य न्यूनता वर्तते, यत्र काकाः अपि सरलरीत्या जलं पातुं शक्नुवन्ति, अत्र निन्दा गम्यते  | काकपेया नदी इत्यत्र स्तुतिः, निन्दा द्वयम् अपि ज्ञायते |

काक + भिस् + पेया + सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति | काकपेया इति समासः भवति कृत्यैरधिकार्थवचने (२.१.३३) इति सूत्रेण |


छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वस्य तुक्‌ छे च संहितायाम्‌ |

३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः |

श्वभिः इत्यत्र कर्त्रर्थे तृतीया कृता अस्ति | कूपे बहुन्यूनं जलम् अस्ति येन शुनकः अपि जलं लेढि (licking) | अत्र स्तुत्यर्थे अस्ति | शुनकेन जलं लिह्यते इति कृत्वा जलम् अशुद्धं जातम् इत्यर्थे तु निन्दा गम्यते | लिह् इति धातुतः ण्यत्- प्रत्ययः विधीयते चेत् लेह्यः इति रूपं सिद्धयति |

४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |

काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम् | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |



5)     व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |


अन्नेन व्यञ्जनम् (२.१.३४)

व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | व्यञ्जनं संस्कारकः, अन्नं सस्कार्यं भवति | अनयोः मध्ये उपसेचनक्रिया (शाकसूपादिः) भवति येन संस्कार्यसंस्कारकभावः उत्पद्यते | अतः सामर्थ्योत्पादनयोग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते | स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


यथा –


१) दध्ना ओदनः = दध्योदनः, दध्ना ओदनः |

दधि, ओदनः च इत्यनयोः परस्परं कोपि सम्बन्धः नास्ति, अतः एते द्वे पदे असमर्थे, तर्हि समासः कथं भवति?

दधि करणम् अस्ति, ओदनः कर्ता अस्ति, अनयोः मध्ये उपसेचनक्रियायाः द्वारा अनयोः पदयोः सम्बन्धः सिद्धः भवति येन सामार्थ्यम् अपि सिद्धयति | दधि + टा + ओदन + सु इति अलौकिकविग्रहः  | अन्नेन व्यञ्जनम् (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते | अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते |

२) क्षीरेण ओदनः = क्षीरौदनः, क्षीरेण ओदनः | क्षीरोदनः इति वैदिकप्रयोगः दृश्यते | लोके तु क्षीरौदनः इति रूपं सम्यगस्ति |

३) तक्रेण ओदनम् = तक्रौदनम्, तक्रेण ओदनम् |

४) दध्ना अन्नम् = दध्यन्नम् , दध्ना अन्नम् |

५) सूपेन ओदनः = सूपौदनः, सूपेन ओदनः |

६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः |

७) पयसा ओदनः = पयओदनः/पययोदनः, पयसा ओदनः |


भोभगोअघोअपूर्वस्य योशि (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | अनुवृत्ति-सहितसूत्रं— भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्‌ |


लोपः शाकल्यस्य (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य |



6)     मिश्रीकरणवाचि तृतीयान्तं सुबन्तम् भक्ष्यवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |


भक्ष्येण मिश्रीकरणम् ( २.१. ३५)

मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्यं नाम तादृशपदार्थः यः कठोरः, अवयवयुक्तः भवति, यस्य खादनार्थं हनोः प्रयोगः भवति | यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारकं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते | अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम् | मिश्र्यते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् | भक्ष्- धातुतः ण्यत्प्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति | भक्ष्येण तृतीयान्तं, मिश्रीकरणं प्रथमान्तम्  | मिश्रीकरणं नाम मेलनम्, मिश्रणम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् | गुडेन धानाः इत्यस्मिन् उदाहरणे गुडेन इति तृतीयान्तपदस्य मिश्रितः इत्यर्थः | अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् - गुडः करणम् अस्ति, धानाः च कर्म इति | गुडेन धानाः इत्यस्मिन् मिश्रणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया वर्तते | आक्षिप्तायाः मिश्रणक्रियाद्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यं प्राप्यते इति स्वीक्रियते |


अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण|


यथा –

१) गुडेन (मिश्रिताः) धानाः = गुडधानाः |

नाम धान्यपदार्थः गुडेन मिश्रितः इत्यर्थः | गुडः, धानाः च इत्यनयोः साक्षात् सामर्थ्यं नास्ति, तर्हि समासः कथं भवति?

यद्यपि साक्षात् सम्बन्धः नास्ति तथापि मिश्रीकरणम् इति क्रियाद्वारा पूर्वोत्तरपदयोः सामार्थ्यं सिद्ध्यति | गुड+ टा + धान + जस् इति अलौकिकविग्रहः |

२) गुडेन पृथुकाः ( beaten rice) = गुडपृथुकाः |


आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः | अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः |



c) चतुर्थीतत्पुरुषसमासः


चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अधः लिखितोऽस्ति | चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख-रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति |


चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६)

चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | तदर्थः = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं( आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | अर्थ-बलि-हित-सुख-रक्षित = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते | तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्वः, तदर्थार्थ-बलि-हित्सु्ख-रक्षितानि, तदर्थार्थबलिहितसुखरक्षितैः | चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्पुरुषः समासः |


अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण|



तदर्थः = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |


तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात् |


चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति, अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् | अस्य प्रमाणं किम् ?


यदि सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना तर्हि यथा यूपाय दारु इत्यत्र यूपदारु इति चतुर्थीतत्पुरुषसमासः भवति तथैव भूतेभ्यः बलि इत्यत्र भूतबलिः, कुबेराय बलिः इत्यत्र कुबेरबलिः, गोभ्यः रक्षितम् इत्यत्र गोरक्षितम् इत्यादिसमासाः सिद्धाः भवन्ति | एतानि सर्वाणि पदानि अपि तदर्थानि एव सन्ति खलु | एवं सति सूत्रे तदर्थः इति पदस्य उपस्थितिः अस्ति इति कृत्वा बलिः, रक्षितः, इत्यादीनि पदानि व्यर्थानि भूत्वा ज्ञापयन्ति यत् सूत्रे तदर्थः इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति परन्तु केवलं प्रकृतिविकृतिभावः एव ग्राह्यः | यदि पाणिनिना सर्वेषां तदर्थनां ग्रहणम् इष्यते तर्हि तदर्थः इति उक्त्वा तत्पश्चात् बलिः, रक्षितः, इत्यादीनां पदानां पृथक् ग्रहणं न करोति स्म | परन्तु पाणिनिना बलिः, रक्षितः, इत्यादीनां पदानां पृथक् ग्रहणं कृत्वा ज्ञाप्यते यत् तदर्थः इत्यनेन केवलं प्रकृतिविकृतिभावस्य एव ग्रहणम् इति | सारांशः अस्ति यत् यत्र प्रकृतितः विकृतिः जायते तत्र एव तदर्थे चतुर्थीतत्पुरुषसमासः भवति न अन्यत्र | यथा काष्ठरूप-प्रकृतितः दारुरूपा विकृतिः | तदर्थः इत्यनेन प्रकृतिविकृतिभावः एव ग्राह्यः न तु सामान्यतदर्थता |

यथा –

यूपाय दारु = यूपदारु |

यूपः (sacrificial post) नाम स्तम्भः, दारु नाम काष्ठम् | स्तम्भार्थं काष्ठम् इत्यर्थः | यागेषु यः स्तम्भः भवति, सः काष्ठेन निर्मितः भवति | अर्थात् स्तम्भार्थं यः वृक्षः, तद्बोधकः शब्दः दारु ; दारु इति पदं चतुर्थ्यन्तार्थम् अस्ति, अतः यूपाय इति चतुर्थ्यन्तं पदं दारु इत्यनेन सह विकल्पेन चतुर्थीतत्पुरुषसमासः भवति यतोहि अनयोः प्रकृतिविकृतिभावः अस्ति | दारु प्रकृतिः, यूपः विकृतिः |


कारकप्रकरणे तादर्थ्ये चतुर्थीविभक्तिः भवति इति पठितं स्यात् | तस्मिन् प्रसङ्गे तादर्थे चतुर्थी वाच्या इति वार्तिकं पठ्यते | चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन उपकार्योपकारकभावसंबन्धो विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि |


यथा मुक्तये हरिं भजति इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  | तादर्थ्या भवति मुक्तिः, मुक्त्यर्थं हरिभजनं क्रियते | अतः मुक्ति-शब्दात् तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थी भूत्वा मुक्तये इति भवति | वाक्यं भवति मुक्तये हरिं भजति इति | तादर्थ्ये चतुर्थी चतुर्थीसमासविधानज्ञापकाच्चतुर्थी | तादर्थ्ये चतुर्थीविभक्तिः भवति, परन्तु चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते | यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र चतुर्थीतत्पुरुषसमासः भवति इति नास्ति | तदर्थेन प्रकृतसूत्रे प्रकृतिविकृतिभावः एव इष्टः इत्यतः यत्र प्रकृतिविकृतिभावः भवति तत्रैव तदर्थे चतुर्थीतत्पुरुषसमासः भवति  | परन्तु व्यस्तप्रयोगे तदर्थे सर्वत्र चतुर्थीविभक्तिः भवति तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन | अर्थात् यत्र प्रकृतिविकृतिभावः नास्ति तत्रापि चतुर्थी भवति व्यस्तप्रयोगे परन्तु समासे प्रकृतिविकृतिभावः एव इष्टः |


अस्मिन् रघुवंश-श्लोके तादर्थ्ये चतुर्थी दृश्यते –

त्यागाय सम्भृतार्थानां, सत्याय मितभाषिणाम् |

यशसे विजिगीषूणां, प्रजायै गृहमेधिनाम् |


श्लोकार्थः – रघवः धनसम्पादानं त्यागाय कुर्वन्ति | रघवः सत्याय अधिकभाषणं न कुवन्ति | रघवः युद्धं कृत्वा विजयं प्राप्तवन्तः यशसे | रघवः विवाहं कुर्वन्ति प्रजायै ( सन्तानाय) |


यथा -

१) यूपाय दारु = यूपदारु | अलौकिकविग्रहः = यूप + ङे + दारु + सु |

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यम् अपरस्य द्रव्यस्य प्रयोजकं भवति | दारु नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः | यज्ञार्थं स्तम्भः निर्मीयते | काचित् प्रकृतिः भवति, मूलपदार्थः, तस्य विकारेण विकृतिः जायते | यथा दारु एव प्रकृतिः, यूपः एव विकृतिः यतोहि दारोः प्रयोगेण यूपस्य निर्माणं भवति | दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति इत्यतः यूपदारु इति चतुर्थीतत्पुरुषसमासः भवति |


समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति | तत्पुरुषसमासे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  | दारु इति शब्दः नपुंसकलिङ्गे अस्ति इत्यतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति | अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते | यूपदारु +सु  | समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन स्वमोर्नपुंसकात् (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति | अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |
रूपाणि एवं भवन्ति -

प्रथमा यूपदारु यूपदारुणी यूपदारूणि
द्वितीया यूपदारु यूपदारुणी यूपदारूणि

तृतीयाविभक्तेः आरभ्य रूपाणि गुरु इति शब्दवत् भवन्ति |


स्वमोर्नपुंसकात्‌ (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः) | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  | स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षड्भ्यो लुक्‌ (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक् |



२) कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) |

मूलं सुवर्णं, तस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि चतुर्थीतत्पुरुषसमासः भवति |

३) गृहाय दारु = गृहदारु, गृहाय दारु |

४) कुम्भाय मृत्तिका = कुम्भमृत्तिका, कुम्भाय मृत्तिका |

५) नवनीताय दधि = नवनीतदधि, नवनिताय दधि |

६) दध्ने दुग्धम् = दधिदुग्धम् ,दध्ने दुग्धम् |


यत्र प्रकृति-विकृतिभावः नास्ति


रन्धनाय ( पाकः) स्थाली ( पात्रम्) इत्यत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थीविभक्तिः तु भवति परन्तु चतुर्थीतत्पुरुषसमासः न भवति यतोहि प्रकृतिविकृतिभावः नास्ति | स्थाली प्रकृतिः अस्ति परन्तु रन्धनं तु स्थाल्याः विकृतिः नास्ति | भोजनं स्थाली इति कारणेन न उत्पन्नम् | भोजनं तु पाकसामग्रीम् उपयुज्य भवति | अर्थात् स्थाल्या इति तदर्थवाचकेन सुबन्तेन, रन्धने इति चतुर्थ्यन्ते सुबन्ते, न कोऽपि विकारः जातः इति कारणेन समासः न भवति | अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति, रन्धनस्थाली इति समासः न भवति |


एवमेव चतुर्थ्यन्तं सुबन्तं अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति |


अर्थः

प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः |

द्विजाय अयं = द्विजार्थः (सूपः) | अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु  |

अत्र तदर्थम् इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे एकं वार्तिकं पठितम् अस्ति | वार्तिकम् = अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः नित्यः भवति न तु विकल्पेन अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |


सामान्यतया तत्पुरुषसमासे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति | परन्तु अर्थ-शब्देन सह समासः क्रियते चेत् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यम् अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति |


द्विजार्थः सूपः इति उदाहरणे सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः अपि पुंलिङ्गे एव भवति | द्विजार्थः इति समासः निष्पन्नः भवति | यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |


द्विजाय इयं यवागूः = द्विजार्था यवागूः |

द्विजाय इदं पयः = द्विजार्थं पयः |

तस्मै इदं पुस्तकम् = तदर्थं पुस्तकम् |

शिशवे इदं पयः = शिश्वर्थं पयः |

भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति | भोजनाय इदं = भोजनार्थम् इति चतुर्थीतत्पुरुषसमासः अस्ति परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति | क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गञ्च वक्तव्यम् इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीयाविभक्तौ एकवचने भवति |


बलिः

भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः | भूत + भ्यस् + बलि + सु |

पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः |


हितः


हितशब्दस्य योगे तु तादर्थे चतुर्थी वाच्या इति वार्तिकेन चतुर्थी न भवति अपि हितयोगे च इति वार्तिकेन चतुर्थीविभक्तिः भवति | हितयोगे च इति वार्तिकस्य ज्ञापकं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रमेव |


गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  |

प्रजाभ्यः हितम् = प्रजाहितम् |


समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति | अधुना गोहित + सु इति सुप् प्रत्ययः विधीयते | हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति | अधुना अतोऽम् (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति | गोहित +सु → अतोऽम् (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अच्सम्बन्धिनि अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमि पूर्वः (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |


अश्वेभ्यः हितम् = अश्वहितम् |


सुखम्

गोभ्यः सुखं =गोसुखम् |

रक्षितः

गोभ्यः रक्षितं = गोरक्षितम् |

अश्वेभ्यः रक्षितम् = अश्वरक्षितम् |



d) पञ्चमीतत्पुरुषसमासः

पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अवलोकयाम |



1)     पञ्चम्यन्त-सुबन्तस्य भयम् इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः विकल्पेन भवति |


पञ्चमी भयेन (२.१.३७)

पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— पञ्चमी सुप् भयेन सुपा सह विभाषा तत्पुरुषः समासः |



अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |



चोराद्भयं = चोरभयम्  | चोर + ङसि + भय + सु  |

चोरभय +सु → भय इति पदं नपुंसकलिङ्गे अस्ति इत्यतः समासः नपुंसकलिङ्गे भवति | अतोऽम् (७.१.२४) इति सूत्रेण अमादेशः सुप्रत्ययस्य स्थाने → चोरभय + अम् → अक्-वर्णात् परस्य अच्सम्बन्धिनि अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमि पूर्वः (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |


अतोऽम् (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |


भयभीतभीतिभीभिरिति वाच्यम् (भयभीतभीतिभीभि: इति तृतीया, बहुचनम् ) इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने भय-भीत-भीति-भी इति वक्तव्यम् आसीत् | अनेन भय-भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते |


यथा –

वृकात् भीतः = वृकभीतः, वृकात् भीतः  | एवमेव वृकभयं, वृकभीतिः, वृकभीः इति अपि भवति |


भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते इत्युक्तम् | तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति | अतः वृकाद् भीः = वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |


एवमेव सूत्रविभागेन अधः दत्तानि पदानि अपि सिध्यन्ति –

ग्रामात् निर्गतः = ग्रामनिर्गतः, ग्रामात् निर्गतः |

विषयेभ्यः उपरतः = विषयोपरतः, विषयेभ्यः उपरतः |

अधर्मात् जुगुप्सा = अधर्मजुगुप्सा, अधर्मात् जुगुप्सा |


शतसहस्रौ परेणेति वक्तव्यम् इति वार्तिकेन शतसहस्रौ च पर इति शब्देन समस्येते | अस्मिन् समासे पञ्चम्यन्तं पदमुत्तरे पदे भवति यतोहि अयं समासः राजदन्तादिगणे अन्तर्भूतः | राजदन्तादिषु परम्( २.२.३१) इति सूत्रेण राजदन्ताऽदिषु उपसर्जनं परं प्रयोक्तव्यम् | यथा दन्तानां राजा राजदन्तः | शतसहस्रौ च सुडागमं प्राप्नुतः | शतात् परे परश्शताः ( पुरुषाः) – meaning more than a hundred |  सहस्रात् परे परस्सहस्राः ( पुरुषाः ) – meaning more than a thousand | सुडागमः पर इति शब्दस्य भागः नास्ति अपि तु शतसहस्रयोः भागः वर्तते | अतः परःशताः, परःसहस्राः च समीचीनरूपे न स्तः | अत्र समासः पञ्चमी भयेन ( २.१.३७) इति सूत्रस्य योगविभागेन जायते |



2)     पञ्चम्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः विकल्पेन भवति |


अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२.१.३८)

कुत्रचित् (अल्पशः) पञ्चम्यन्तं सुबन्तम् अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो विकल्पेन भवति | अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्ताः | अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् | सूत्रे अल्पशः इत्यस्य अर्थः कुत्रचित् इति | अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः | तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तम् उक्तैः सुबन्तैः सह समासः भवति न तु सर्वत्र | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | पञ्चमी भयेन (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— अल्पशः पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


अपेत ( अप +इण्+ कर्तरि क्तप्रत्ययः) = departed , अपोढ ( अप+ वह् +क्त) = taken away, removed, carried off , मुक्तः ( मुच् +क्त) = freed , पतितः ( पत् + कर्तरि क्त) = dropped, अपत्रस्तः ( अप+ त्रस् +क्त) = afraid of, fleeing.


सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्?

अल्पशः इति पदप्रयोजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानाम् एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति | यथा प्रासादात् पतितः, भोजनात् अपत्रस्तः इत्यादीनां विषये पञ्चमीतत्पुरुषः न भवति  | अतः एव सूत्रे अल्पशः इति पदं योजितम् अस्ति | प्रकृतसूत्रे कर्तृकरणे कृता बहुलम् (२.१.३२) इत्यस्मात् सूत्रात् मण्डूकप्लुत्या बहुलम् इत्यस्य अनुवृत्तिं कृत्वा अल्पशः इति पदं विना अपि प्रकृतसूत्रस्य कार्यं भवितुम् अर्हति | अतः अल्पशः इति पदं मास्तु इति व्याख्यानेषु उच्यते |


सुखाद् अपेतः( विमुक्तः) = सुखापेतः (सुखात् दूरम् इत्यर्थः), सुखाद् अपेतः  | सुख + ङसि + अपेत + सु  |


दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः  |


कल्पनायाः अपोढः ( अपाकृतः) = कल्पनापोढः (कल्पनायाः बाधितः), कल्पनायाः अपोढः |


चक्राद् मुक्तः = चक्रमुक्तः (चक्रात् मुक्तिः इत्यर्थः), चक्राद् मुक्तः, चक्रान्मुक्तः | व्यस्तप्रयोगे यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | अतः व्यस्तप्रयोगे चक्रान्मुक्तः, चक्राद् मुक्तः इति भवति |

रोगात् मुक्तः = रोगमुक्तः, रोगाद् मुक्तः, रोगान्मुक्तः  |


स्वर्गात् पतितः = स्वर्गपतितः, स्वर्गात् पतितः |


वृक्षात् पतितः = वृक्षपतितः, वृक्षात् पतितः  |


तरङ्गाद् अपत्रस्तः (भीतिः) = तरङ्गापत्रस्तः, तरङ्गाद् अपत्रस्तः |



3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |


स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९)

स्तोक-अन्तिक-दूर इत्येवम् अर्थाः पञ्चम्यन्तशब्दाः, पञ्चम्यन्तकृच्छ्रशब्दश्च क्तान्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः (कष्टम्), एतेषां पञ्चम्यन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषश्च समासो भवति | स्तोकञ्च अन्तिकञ्च दूरञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहुव्रीहिः | स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि | स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | पञ्चमी भयेन (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अत्र पञ्चमी इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | अनुवृत्ति-सहित-सूत्रं— स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्याः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |


द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति न्यायः वर्तते | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यत् पदम् अस्ति, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति  | स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) इति सूत्रे स्तोकञ्च अन्तिकञ्च दूरञ्च तेषामितरेतरद्वन्द्वः | स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अन्ते अर्थः इति यत् पदम् अस्ति तस्य सम्बन्धः द्वन्द्वसमासे प्रेत्यकं पदेन सह भवति | अग्रे स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अर्थः इति पदेन सहः बहुव्रीहिसमासः भवति | स्तोकान्तिकदूराणि अर्थाः येषां ते इति | अर्थात् तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः इति बहुव्रीहिः | प्रकृतसूत्रे स्तोकान्तिकदूराणि इति द्वन्द्वसमासस्य अन्ते यः अर्थः शब्दः अस्ति, तस्य अर्थशब्दस्य सम्बन्धः द्वन्द्वसमासे प्रेत्यकं पदेन सह भवति इत्यतः स्तोकार्थकः, अन्तिकार्थकः, दूरार्थकः इति स्वीक्रियते | स्तोकार्थकः नाम स्तोक इत्यस्य समानार्थकानाम् अपि ग्रहणं भवति | एवमेव अन्तिकार्थकानां, दूरार्थकानाम् च अपि समानार्थकानां ग्रहणं भवति | कृच्छ्र इति शब्दः तु स्तोकान्तिकदूराणि इति द्वन्द्वसमासे नास्ति इत्यतः कृच्छ्रार्थः इति न स्वीकृतम् | स्तोकान्तिकदूरार्थाः इति समासस्य कृच्छ्रम् इति पदेन सह द्वन्द्वसमासः भवति परन्तु अधुना अर्थशब्दः तु स्तोकान्तिकदूरार्थाः इति सम्पूर्णसमासस्य भागः इत्यतः अर्थशब्दस्य अन्वयः कृच्छ्रम् इति पदेन सह न भवति |


यथा —

स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः | अस्मिन् समासे पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रेण स्तोकादिभ्यः प्रातिपदिकेभ्यः या पञ्चमीविभक्तिः अस्ति, तस्याः लुक न भवति उत्तरपदे परे | तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण लुक् न स्यात् |


पञ्चम्याः स्तोकादिभ्यः (६.३.२) = स्तोकादिभ्यः पञ्चम्याः अलुक् स्यात् उत्तरपदे परे | अर्थात् स्तोकादिगणे ये शब्दाः पठिताः, तेभ्यः पञ्चमीविभक्तेः अलुक् भवति उत्तरपदे परे | इदं सूत्रम् अलुगधिकारे प्रथमं सूत्रम् अस्ति | स्तोकादिभ्यः इत्युक्ते ये शब्दाः स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) इति सूत्रे उक्ताः, तेषां सर्वेषां ग्रहणं भवति | स्तोक आदिः येषां ते, स्तोकादयस्तेभ्यः, स्तोकादिभ्यः | पञ्चम्याः षष्ठ्यन्तं, स्तोकादिभ्यः पञ्चम्यन्तम् | अलुगुत्तरपदे (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पञ्चम्याः स्तोकादिभ्यः अलुक् उत्तरपदे |


पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रम् अलुगधिकारे प्रथमं सूत्रम् इत्युक्तम् | अलुक्‍समासः इति पृथक् समासः नास्ति परन्तु व्यवहारे अलुक्समासः इति श्रूयते | एषु समासेषु पूर्वपदस्य सुप्-प्रत्ययस्य लोपः निषिध्यते, सः एव अलुक्समासः इति व्यवहारे उच्यते | यदा समासे पूर्वपदस्य अलुग् भवति तदा विग्रहसमासयोः रूपभेदः न दृश्यते, तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति | यथा- स्तोकाद् मुक्तः इति द्वे भिन्ने पदे, तयोः स्वरौ भिनौ स्तः | परन्तु यदा स्तोकान्मुक्तः इति समासः क्रियते तदा एकं पदं जातम् इत्यतः स्वरः अपि एकः एव भवति | वेदेषु एव स्वरैक्यस्य प्रयोजनं दृश्यते यतोहि लोके स्वरसहितोच्चारणं न श्रूयते | अपि च पदानां क्रमे भेदः वर्तते यतोहि समासे यस्य पदस्य उपसर्जनसंज्ञा भवति तस्य पूर्वप्रयोगः क्रियते | किन्तु समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् नो चेत् मुक्तः स्तोकेन इत्यपि वक्तुं शक्यते | समासे कृते स्तोकान्मुक्तः इति एव वक्तुं शक्यते | इदानीं स्तोकान्मुक्तः इति समासानन्तरम् अन्यविशेषणस्य योगः न सम्भवति | सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति उक्त्या | अतः सर्वस्मात् स्तोकाद् मुक्तः इत्यत्र समासः न भवति | अलुगधिकारे समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |


स्तोकान्मुक्तः इति समासस्य अन्यप्रयोजनं यत् समासे कृते स्तोकान्मुक्तः इति शब्दात् स्तोकान्मुक्तस्य अपत्यम् ( पुत्रः/पुत्री)  इत्यस्मिन् अर्थे तस्यापत्यम् ( ४.१.९२) इत्यस्मिन् अधिकरे अत इञ्  ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति | यदा इञ् इति प्रत्ययः विधीयते चेत् तदा तद्धितेष्वचामादेः ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्तोकान्मुक्त इत्यस्य आदिवृद्धिः भूत्वा स्तौकान्मुक्त+ इ इति भवति  | तत्पश्चात् यस्येति च ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्तौकान्मुक्त् + इ  = स्तौकान्मुक्तिः इति रूपं निष्पद्यते | यदि स्तोकाद् अपि च मुक्तः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं मुक्त इति शब्दात् तद्धितोत्पत्तिः भवति चेत् मौक्तिः इति पदं सिद्ध्यति, तस्य समासः स्तोकाद् इति पदेन सह क्रियते चेत् स्तोकान्मौक्तिः इति अनिष्टरूपं सिद्धयति | स्तौकान्मुक्तिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


कारकप्रकरणे इमे सूत्रे पठ्येते –

अ) करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य (२.३.३३ ) इति सूत्रेण असत्ववचनस्य ( अद्रव्यवचनस्य) स्तोक-अल्प-कृच्छ्र-कतिपयस्य करणे पञ्चमी, अन्यतरस्यां तृतीया स्यात् | अल्पेन मधुना मत्तः इति वाक्ये अल्पः इति पदम् असत्वचनार्थे नास्ति यतः अल्पः इति पदं मधु इति द्रव्यवाचकस्य विशेषणम् इति कृत्वा स्वयं द्रव्यवाचकं भवति | अल्पेन इति पदं न अद्रव्यवाचकम्, इत्यतः तस्य पदस्य करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य (२.३.३३ ) इति सूत्रेण पञ्चमी न विधीयते | वस्तुतः अल्पेन इति पदं मधुना इत्यस्य विशेषणम् इति कारणतः तृतीयाविभक्तिः एव जायते |

यथा –

१) स्तोकान्मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः | आयासः न द्रव्यम् इति भावः | क्रियायाः परिनिष्पत्तिः यद्व्यापारादनन्तरं तत् कारकं करणम् इति कथ्यते | अत्र स्तोकात् अनन्तरं सः मुक्तः जातः इत्यतः स्तोकशब्दस्य करणसंज्ञा | करणसंज्ञायां प्राप्ते तृतीयां प्रबाध्य करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य (२.३.३३ ) इति सूत्रेण पञ्चमीविभक्तिः, विकल्पेन तृतीयाविभक्तिः अपि भवति |

२) अल्पान्मुक्तः, अल्पेन मुक्तः | लघुना आयासेन मुक्तः इत्यर्थः

३) कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः | कष्टेन आयासेन मुक्तः इत्यर्थः |

४) कतिपयान्मुक्तः, कतिपयेन मुक्तः | अकृत्स्नेन साधनेन इत्यर्थः |


आ) दूरान्तिकार्थेभ्यो द्वितीया च ( २.३.३५) इति सूत्रेण असत्त्ववचनस्य दूर-अन्तिक-अर्थेभ्यः द्वितीया, पञ्चमी, तृतीया, सप्तमी च भवति | यथा - ग्रामस्य दूरं/ दूरात्/ दूरेण/दूरे वा मन्दिरः | गृहस्य अन्तिकम्, अन्तिकात्, अन्तिकेन,अन्तिके वा मन्दिरः |


स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) इति सूत्रस्य उदाहरणानि



स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति |

१) स्तोकाद् मुक्तः = स्तोकान्मुक्तः, स्तोकाद् मुक्तः, स्तोकेन मुक्तः |

अलौकिकविग्रहवाक्यं स्तोक + ङसि + मुक्त + सु समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते |

स्तोक + ङसि + मुक्त + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

स्तोक + ङसि + मुक्त + सु इदानीं सुप्‌-प्रत्यययोः लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन, परन्तु पञ्चम्याः स्तोकादिभ्यः (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् |

स्तोक + ङसि + मुक्त इत्यस्मिन्‌ केवलं सु इत्यस्यैव लुक्‌ भवति न तु ङसि इत्यस्य → स्तोक +ङसि + मुक्त

स्तोक + ङसि + मुक्त प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | समासविधायकसूत्रम् अस्ति स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) इति | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति इत्यतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |

स्तोक + ङसि + मुक्त इदानीं टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् इत्येतेषां प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति स्तोक +आत्+ मुक्त |

स्तोक + आत् + मुक्त अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति अधुना झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद् + मुक्त इति भवति, तदनन्तरं यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |

स्तोकान् + मुक्त इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम् इत्यतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं→ स्तोकान्मुक्त + सु → रुत्वविसर्गौ कृत्वा स्तोकातन्मुक्तः इति समस्तपदं प्रथमाविभक्तौ एकवचने |


एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रेण |


२) अन्तिकाद् ( समीपात्) आगतः = समासः अन्तिकादागतः, व्यस्तप्रयोगाः अन्तिकाद् आगतः, अन्तिकम् आगतः, अन्तिकेन आगतः, अन्तिके आगतः |

३) अभ्याशाद् (समीपात्) आगतः = अभ्याशादागतः, अभ्याशाद् आगतः, अभ्याशम् आगतः, अभ्याशेन आगतः, अभ्याशे आगतः | अभि + अश् (अशू व्याप्तौ) + घञ् = अभ्याशः ( समीपम् इत्यर्थः) |

४) दूराद् आगतः = दूरादागतः, दूराद् आगतः, दूरम् आगतः, दूरेण आगतः, दूरे आगतः |

५) कृच्छ्राद् ( कष्टात्) आगतः = कृच्छ्रादागतः, कृच्छ्राद् आगतः, कृच्छ्रेण आगतः |

६) विप्रकृष्टाद् ( दूरात्) आगतः = विप्रकृष्टादागतः, विप्रकृष्टाद् आगतः, विप्रकृष्टम् आगतः, विप्रकृष्टेन आगतः, विप्रकृष्टे आगतः |

७) अल्पात् मुक्तः = अलपान्मुक्तः, अल्पाद् मुक्तः, अल्पेन मुक्तः |

८) कृच्छ्राद् ( कष्टात्) मुक्तः = कृच्छ्रान्मुक्तः, कृच्छ्राद् मुक्तः, कृच्छ्रेण मुक्तः |

९) कृच्छ्राद् लब्धः = कृच्छ्राल्लब्धः, कृच्छ्राद् लब्धः , कृच्छ्रेण लब्धः|

१०) समीपाद् आगतः = समीपादागतः, समीपाद् आगतः, समीपम् आगतः, समीपेन आगतः, समीपे आगतः  |


स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति |



e)     सप्तमीत्पुरुषसमासः

अष्टाध्याय्यां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासस्य विषये एव उच्यते न तु षष्ठीतत्पुरुषसमासस्य विषये | तत्पश्चात् द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा, अन्ते षष्ठीतत्पुरुषस्य विषये उच्यते | अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्यामः | सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति | २.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् | क्रमेण परिशीलयाम |


1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |


सप्तमी शौण्डैः (२.१.४०)

सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासश्च विकल्पेन भवति | शौण्डादिगणे एते शब्दाः सन्ति – शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर् (सामान्यतया अधिकरणार्थे एव पठ्यते ) , अधि, पटु, पण्डित, कुशल, चपल, निपुण | अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते | सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |


उदाहरणानि


अक्षेषु शौण्डः (skilled) = अक्षशौण्डः, अक्षेषु शौण्डः | अक्ष + सुप् + शौण्ड + सु |

अक्षेषु धूर्तः ( cunning) = अक्षधूर्तः, अक्षेषु धूर्तः |

काव्ये निपुणः = काव्यनिपुणः, काव्ये निपुणः |

शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |

कार्ये कुशलः = कार्यकुशलः, कार्ये कुशलः |

तर्के कुशलः = तर्ककुशलः, तर्के कुशलः |

गुहायां संवीतः ( covered) = गुहासंवीतः, गुहायां संवीतः |

ईश्वरे अधीनः = ईश्वराधीनः, ईश्वरे अधीनः | अस्य प्रक्रिया अग्रे प्रदर्शिता |

स्त्रीषु धूर्तः = स्त्रीधूर्तः, स्त्रीषु धूर्तः |

अक्षेषु कितवः ( dishonest) = अक्षकितवः, अक्षेषु कितवः |

अक्षेषु व्याडः ( malicious, mischievous) = अक्षव्याडः, अक्षेषु व्याडः |

कर्मणि प्रवीणः = कर्मप्रवीणः, कर्मणि प्रवीणः |

पठने पटुः ( clever) = पठनपटुः, पठने पटुः |

सभायां पण्डितः = सभापण्डितः, सभायां पण्डितः |

वाचि चपलः = वाक्चपलः वाचि चपलः |

तर्के कुशलः = तर्ककुशलः , तर्के कुशलः |

शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |


शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | अस्मिन् विषये कारकसम्बद्धं किञ्चित् अध्येतव्यम् |


यथा —


अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र सप्तमी शौण्डैः (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण | तत्पश्चात् यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |


अधिरीश्वरे ( १.४.९७) = स्वस्वामिभावसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् | स्वस्वामिसम्बन्धार्थे वर्तमाने अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | ईश्वरः स्वामी, सः च स्वम् अपेक्षते | स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति | तत्र कदाचित् स्वामिनः कर्मप्रवचनीययुक्ते सप्तमी भवति, कदाचित् स्वस्य |


यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) = यसमात् अधिकं यस्य च ईश्वरवचनं तत्र कर्मप्रवचनीयैर्युक्ते सप्तमी विभक्तिर्भवति | यस्मात् आधिक्यं सूचितं भवति अथवा यस्य ऐश्वर्यं अर्थात् ईश्वरत्वं, सूचितं भवति, तस्य सप्तमीविभक्तिः भवति कर्मप्रवचनीययुक्ते | ऐश्वर्यार्थे स्ववाचकात् अथवा स्वामिवाचकात् , द्वयोर्मध्ये एकस्मात् सप्तमीविभक्तिः भवितुम् अर्हति | ईश्वरवचनस्य नाम यस्मिन् सामर्थ्यं, स्वामित्वं वर्तते | यस्य चेश्वरवचनमिति स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमीविभक्तिः भवति | यस्य ईश्वरत्वम् उच्यते, तस्मिन् अर्थे या सप्तमी भवति सा स्ववाचकात्, स्वामिवाचकात् च पर्यायः भवति | इदं सूत्रं कर्मप्रवचनीययुक्ते द्वितीयायाः अपवादः |


यथा –


स्वामिवाचकात् सप्तम्याः उदाहरणम् ( यस्य ईश्वरत्वं सूचितम् )

अधि रामे भूः | पृथिवी श्रीरामस्य अधिकारे अस्ति | अस्मिन् उदाहरणे अधिः इति शब्दः स्व इत्यस्य पर्यायवाची अस्ति | अधि इति शब्दः स्वस्वामिभावस्य द्योतकः इत्यतः अधिरीश्वरे ( १.४.९७) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति | अधि इति कर्मप्रवचनीययोगे राम इति स्वामिवाचकशब्दात् यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण सप्तमीविभक्तिः भूत्वा रामे इति भवति | भूमेः उपरि स्वामित्वं सूचनार्थम् अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | रामे एव स्वामित्वम्, ईश्वरवचनत्वम् अस्ति इत्यतः रामशब्दात् सप्तमी जायते | भू शब्दस्य प्रथमाविभक्तौ रूपाणि भवन्ति भूः, भुवौ, भुवः इति |


स्ववाचकात् सप्तम्याः उदाहरणम् (यस्मात् आधिक्यं सूचितम् )


अधि भुवि रामः | श्रीरामः पृथिव्याः स्वामी इत्यर्थः | अस्मिन् उदाहरणे अधि इति शब्दः स्वामिनः रामस्य पर्यायवाची अस्ति | भू इति प्रातिपदिकं भूमिः इत्यस्मिन् अर्थे पृथिव्याः वाचकः अस्ति | भू इति शब्दः स्ववाचकः, भूमेः स्वामी रामः | स्वस्वामिभावसम्बन्धे द्योत्ये अधि इति शब्दस्य अधिरीश्वरे ( १.४.९७) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति | अधि इति कर्मप्रवचनीययोगे भू इति स्ववाचकशब्दात् यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण सप्तमीविभक्तिः भूत्वा भुवि इति भवति | भू इति स्वम् इत्यस्य उपरि रामस्य स्वामित्वं सूचितम् इत्यतः भू शब्दात् सप्तमी भवति | अधि भुवि रामः इत्यत्र सप्तमीतत्पुरुषसमासः न भवति |


अन्यानि उदाहरणानि


१) अधि ब्रह्मदत्ते पञ्चालाः | पञ्चालाः ब्रह्मदत्तस्य अधिकारे अस्ति | ब्रह्मदत्तः स्वामी, पञ्चालाः स्वाः | अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे स्वामिनः ब्रह्मदत्तस्य सप्तमी भवति यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (२.३.९) इति सूत्रेण |


२) अधि पञ्चालेषु ब्रह्मदत्तः | अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे पञ्चाला इति स्ववाचकात् सप्तमी भवति यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण | पञ्चालेभ्यः एव ब्रह्मदत्तस्य स्वामित्वं वर्तते |


३) अधि ईश्वरे प्रपञ्चः | ईश्वरः इति शब्दात् स्व-स्वामिभावसम्बन्धः ज्ञायते अतः अधिः इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण | अधि इति शब्दस्य योगे स्वामिनः ईश्वरस्य सप्तमी भवति यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण |


४) अधि प्रपञ्चे ईश्वरः | अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण यतोहि स्वस्वामिभावसम्बन्धः ज्ञायते | अधि इति शब्दस्य योगे प्रपञ्च इति स्ववाचकात् सप्तमी भवति यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण | प्रपञ्चात् एव ईश्वरस्य स्वामित्वं वर्तते |


प्रकृतसमाससूत्रस्य उदाहरणम्


१) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र सप्तमी शौण्डैः (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति |


अधि ईश्वरे भूः = समासः – ईश्वराधीना भूः, व्यस्तप्रयोगः – अधि ईश्वरे भूः |

अलौकिकविग्रहः – ईश्वर + ङि + अधि | सप्तमी शौण्डैः (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप्-प्रत्यययोः लुक् भवति | ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |


अधुना अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः( ५.४.७) इति सूत्रेण 'अषडक्ष' ( यस्य षड् नेत्राणि न सन्ति) , 'आशितङ्गु' ( स्थलं यत्र गावः भुञ्जते), 'अलङ्कर्म' ( कर्मणे पर्याप्तः) , 'अलम्पुरुषः' ( पुरुषाय पर्याप्तः) एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे इति तद्धितान्तप्रत्ययः भवति  | अतः ईश्वराधि इति समासे अधि इति पदम् उत्तरपदे अस्ति इत्यतः खप्रत्ययः विधीयते ईश्वराधि + ख → आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय- आदेशाः भवन्ति  | अतः ख् इत्यस्य स्थाने ईन् इति आदेशः भवति |


अतः ईश्वराधि + ईन् + अ अग्रे यस्येति च (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध् + ईन ईश्वराधीन इति भवति | अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति |


२) अधि रामे भूः = रामाधीना भूः, अधि रामे भूः |


३) अधि राजनि प्रजाः = राजाधीनाः प्रजाः, अधि राजनि प्रजाः |


अलौकिकविग्रहः = अधि + राजन् + ङि इति | सुप्प्रत्ययस्य लोपानन्तरं राजन् + अधि इति प्रातिपदिकं भवति | अधुना राजन् + अधि इति स्थितौ राजन् इति प्रातिपदिकसंज्ञकं पदान्ते च अस्ति इति कृत्वा नलोपः प्रातिपदिकान्तस्य ( ८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नकारस्य लोपः स्यात् | राजन् + अधि इत्यत्र नकारस्य लोपः भूत्वा राज + अधि इति भवति | अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रेण दीर्घत्वं भूत्वा राजाधि इति भवति वा इति प्रश्नः? किमर्थम् अयं प्रश्नः उदेति इति चेत् नलोपः प्रातिपदिकान्तस्य ( ८.२.७) इति सूत्रं तु त्रिपाद्याम् अस्ति, अतः तस्य कार्यानन्तरम् अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रस्य कार्यं कथं वा भवितुम् अर्हति? अत्र पूर्वत्रासिद्धम् ( ८.४.१) इति अधिकारेण नलोपः प्रातिपदिकान्तस्य ( ८.२.७) इति सूत्रस्य कार्यम् असिद्धम् भवति खलु अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रस्य दृष्ट्या | एवञ्चेत् कथम् अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रेण दीर्घत्वं भूत्वा राजाधि इति भवति?

समाधानं यत् अत्र एकं नूतनं सूत्रं ज्ञातव्यं भवति – नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (८.२.२) |


नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (८.२.२) = नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, न अन्यत्र | सुप्-विधिः नाम सुप्-प्रत्ययस्य स्थाने उत सुप्-प्रत्यये परे जायमानः विधिः | एतादृशस्य विधेः कृते नलोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | स्वर-विधिः नाम येन विधिना स्वरस्य उदात्तत्वम् / अनुदात्तत्वम् / स्वरितत्वम् निर्णीयते, सः विधिः | एतादृशस्य विधेः कृते नलोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | संज्ञाविधिः नाम संज्ञासूत्राणि इत्यर्थः | संज्ञासूत्राणां कृते नलोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन कृतः नकारलोपः असिद्धः भवति | कृन्निमित्तकः तुग्विधिः इत्यत्र ह्रस्वस्य पिति कृति तुक् ( ६.१.७१) इति सूत्रेण उक्तः तुगागमः इत्यर्थः | अनेन तुगागमस्य कृते नलोपः प्रातिपदिकान्तस्य इत्यनेन कृतः नकारलोपः असिद्धः भवति | सुब्विधिः, स्वरविधिः, संज्ञाविधिः, कृति-तुक्-विधिः इत्येतान् विहाय अन्यत्र सर्वत्र नलोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रस्य कार्यम् असिद्धं न भवति पूर्वत्रिपादिसूत्रं प्रति वा सपादसप्ताध्यायीं प्रति | इदं सूत्रं पूर्वत्रासिद्धम् ( ८.४.१) इति सूत्रस्य नियमनं करोति येन सपादसप्ताध्यायीस्थानि सूत्राणि प्रति वा पूर्वत्रिपादीस्थानि सूत्राणि प्रति वा नकारलोपः असिद्धः भवति केवलं सुब्विधौ, स्वरविधौ, संज्ञाविधौ, कृति तुग्विधौ च न अन्यत्र इति | नस्य लोपो नलोपः षष्ठीतत्पुरुषः | सुप् च, स्वरश्च, संज्ञा च, तुक् च तेषामितरेतरद्वन्द्वः, सुप्स्वरसंज्ञातुकः, तेषां विधयः, सुप्स्वरसंज्ञातुग्विधयः, षष्ठीतत्पुरुषः , तेषु सुप्स्वरसंज्ञातुग्विधिषु | न लोपः प्रथमान्तं, सुप्स्वरसंज्ञातुग्विधिषु सप्तम्यन्तं, कृति सप्तम्यन्तं त्रिपदमिदं सूत्रम् | पूर्वत्रासिद्धम् (८.४.१) इत्यस्मात् असिद्धम् इति पदस्य लिङ्गपरिणामं कृत्वा असिद्धः इति अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति असिद्धः |


प्रकृतस्थितौ राज + अधि इत्यत्र अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रस्य कार्यं न वा सुप्विधिः, न वा स्वरविधिः, न वा संज्ञाविधिः, न वा कृति-तुक्-विधिः इति कृत्वा नलोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रस्य कार्यम् असिद्धं न भवति अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रस्य दृष्ट्या | अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रं तु नलोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रस्य कार्यम् द्रष्टुं शक्यते इति कृत्वा राजाधि इति रूपं प्राप्यते अकः सवर्णे दीर्घः ( ६.१.१०१) इति सूत्रस्य कार्यानन्तरम् | तत्पश्चात् अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः( ५.४.७) इति सूत्रेण ख इति प्रत्ययः विधीयते; तद्धितप्रक्रिया च भूत्वा राजाधीन इति प्रातिपदिकं निष्पद्यते | सुप्प्रत्ययस्य योजनान्तरं राजाधीनः इति समासः सिद्ध्यति |


यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः भवति | तथा सति अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति | परन्तु अधि इति शब्दः तु शौण्डादिगणे पाठितः इत्यतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति | यदि अव्ययीभावसमासः इष्यते तर्हि अधीश्वरम् इति अव्ययीभावसमासः भवति |


अन्तर् इति शब्दः अव्ययम् अस्ति | अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते | अन्तर् इति शब्दस्य अधिकरणकत्वमात्रवृत्तित्वे तु विभक्त्यर्थे॑ नित्यमव्ययीभावः | अन्तर् इत्यस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम् | वने इति (मध्ये) = अन्तर्वणम् वसति इति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इत्यनेन अव्ययीभावसमासः एव भवति | अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा वने इति = अन्तर्वणम् ( in the middle of the forest) इति अव्ययीभावसमासः विभक्त्यर्थे भवति | रामः अन्तर्वणे/अन्तर्वणम् वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वणम् इति समासः निष्पन्नः अस्ति | अतः अन्तर्वणम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते | अन्तर्वणम् इत्यत्र णत्वं भवति प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ( ८.४.५) इति सूत्रेण | अनेन सूत्रेण प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति | प्र प्रवणे यष्टव्यम् | निर्निर्वणे प्रतिढीयते | अन्तर् अन्तर्वर्णे | शर शरवणम् | इक्षु इक्षुवणम् | प्लक्ष प्लक्षवणम | आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम् | खदिर खदिरवणम् | पीयूक्षा पीयूक्षावणम् |


अन्तः शब्दोऽत्र पठ्यते, तद्योगेऽवयविनः आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः | अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्, वने इति | अत्र 'प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ( ८.४.५)' इति सूत्रेण णत्वम् | वने अन्तः (अन्तर्) = वनान्तः ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | यथा रम्यः वनान्तः (वनप्रदेशः forest) | वनप्रदेशः रमणीयः इति अर्थः | वने अन्तः इत्यत्र वन्तान्तः इति अधिकरणार्थे नास्ति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा अन्तर् वने = अन्तर्वणम्, अन्तर् वने |


एवमेव अधि इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा स्त्रीषु इति = अधिस्त्रि इति अव्ययीभावसमासः विभक्त्यर्थे भवति | यदि अधि इति शब्दः आधेयप्रधानः भवति तर्हि तत्पुरुषसमासः भवति | यथा अधि ईश्वरे = ईश्वराधीनः इति सप्तमीतत्पुरुषसमासः, विकल्पेन ईश्वरे अधि इति | अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम् |




2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

सिद्धशुष्कपक्वबन्धैश्च (२.१.४१)

सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव इदं सूत्रं कृतं पाणिनिना | सिद्धः इत्युक्ते उत्पन्नो ज्ञातो वेत्यर्थः | सिद्धश्च शुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः | सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |



यथा—

साङ्काश्ये( city) सिद्धः ( accomplished, attained) = साङ्काश्यसिद्धः (साङ्काश्ये उत्पन्नः) , साङ्काश्ये सिद्धः | साङ्काशय + ङि + सिद्ध +सु |

काम्पिल्ये (देशविशेषः) सिद्धः = काम्पिल्यसिद्धः, काम्पिल्ये सिद्धः |

आतपे शुष्कः (dry) = आतपशुष्कः, आतपे शुष्कः |

छायायां शुष्कः = छायाशुष्कः, छायायां शुष्कः |

स्थाल्यां पक्वः ( matured, cooked) = स्थालीपक्वः , स्थाल्यां पक्वः |

कुम्भ्यां पक्वः = कुम्भीपक्वः, कुम्भ्यां पक्वः |

घटे पक्वः = घटपक्वः, घटे पक्वः  |

चक्रे बन्धः (bond) = चक्रबन्धः, चक्रेबन्धः, चक्रे बन्धः | अस्मिन् समासे बन्धे च विभाषा ( ६.३.१३) इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुग्भवति विकल्पेन | अतः चक्रेबन्धः, चक्रबन्धः इति रूपद्वयं सिद्धयति समासपक्षे | व्यस्तप्रयोगे तु चक्रे बन्धः इति |

हस्ते बन्धः = हस्तेबन्धः, हस्तबन्धः, हस्ते बन्धः |


बन्धे च विभाषा ( ६.३.१३) = हलन्तात् अदन्तात् सप्तम्याः विकल्पेन अलुक् भवति बन्धे उत्तरपदे परे | बन्धः इति घञन्तशब्दः | बन्धे सप्तम्यन्तं, चाव्ययं, विभाषा प्रथमान्तम् | हलदन्तात् सप्तम्याः संज्ञायाम् (६.३.९) इत्यस्मात् सूत्रात्  हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | अलुगुत्तरपदे (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलदन्तात् सप्तम्याः विभाषा अलुगुत्तरपदे बन्धे च |

*सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्नः इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे वाक्यं भवति सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |



3) निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |


ध्वाङ्क्षेण क्षेपे (२.१.४२)

निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते | सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति |  व्याख्यानात् ज्ञायते यत् सूत्रे अर्थग्रहणं क्रियते इत्यतः काकस्य पर्यायपदानाम् अपि ग्रहणं भवति | अयं समासः नित्यः नास्ति यतोहि व्यस्तप्रयोगे अपि निन्दा गम्यते, तदर्थं विग्रहे इव इति शब्दप्रयोगः क्रियते | ध्वाङ्क्षेण तृतीयान्तं, क्षेपे सप्तम्यन्तम्  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |


उदाहरणानि


१) तीर्थे ( गुरुकुले) ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | ध्वाङ्क्षः = काकः; काकः इव यः गुरुकुले चिरं न तिष्ठति सः तीर्थध्वाङ्क्षः इत्युच्यते | तीर्थध्वाङ्क्षः नाम अनवस्थितः इत्यर्थः | यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः ब्रह्मचारी / छात्रः एकस्मिन् गुरुकुले वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तादृशः चञ्चलतां प्रदर्शयति इत्यतः तस्य तुलना काकेन सह क्रियते |

तीर्थ + ङि + ध्वाङ्क्ष + सु इति अलौकिकविग्रहवाक्यम् |


२) तीर्थे काकः इव = तीर्थकाकः, तीर्थे काकः इव (लोलुपत्वात् ) | तीर्थ + ङि + काक+सु |


३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः | तीर्थ + ङि + वायस + सु | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इत्यर्थः | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते |


सूत्रे क्षेपे इति किमर्थम् उक्तम् ?


क्षेपे नाम निन्दायाम् इत्यर्थः | इव इति शब्दः उपमानस्य द्योतकः इत्यतः विग्रहवाक्ये इव इति शब्दस्य उल्लेखः भवति निन्दां ज्ञापयितुंं; परन्तु समासे इव इति शब्दस्य श्रवणं नास्ति | यत्र निन्दायाः प्रतीतिः ( ज्ञानं) नास्ति तत्र समासः न भवति |

यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इत्यर्थः | अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते, निन्दा न ज्ञायते इत्यतः समासः न भवति, केवलं व्यस्तप्रयोगः एव शक्यते | विग्रहवाक्ये इव इति शब्दप्रयोगेण व्यस्तप्रयोगे अपि निन्दा गम्यते इत्यतः अयं समासः नित्यः नास्ति |



4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन (कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |


कृत्यैर्ऋणे (२.१.४३)

सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, केलिमर् इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणम् इष्यते न तु अन्येषाम् इति उक्तं भाष्ये | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः | अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः भवति | यत् अवश्यदातव्यं, अवश्यकर्तव्यं भवति तत् ऋणम् इत्युच्यते | ऋणम् इति शब्दस्य ग्रहणं नियोगस्य ( निश्चितकालस्य) उपलक्षणार्थम् | नियोगः नाम निश्चितकालस्य बोधः | यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यकर्तव्यं अवश्यदातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति | यत्र अवश्यकर्तव्यम् अवश्यदातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत्प्रत्ययान्तेन सह सप्तम्यन्तस्य पदस्य समासः भवति | `कृत्यैः` इति बहुवचनमत्र विवक्षितं, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन | कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, इत्यतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |



यत्प्रत्ययेनैव समास इष्यते इति वार्तिकेन प्रकृतसूत्रं यत्प्रत्ययान्तेन सुबन्तेन सहैव भवति न तु अन्येषां कृत्यप्रत्ययानां योगे |



१)  मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्), मासे देयम् ऋणम् | यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् | इदम् अवश्यदातव्यम् इत्यस्य उदाहरणम् |


मास + ङि + देय + सु → कृत्यैर्ऋणे (२.१.४३) इति सूत्रेण समासः विधीयते | कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा  | सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण केवलं पूर्वपदस्य विभक्तेः अलुग्, अतः उत्तरपदस्य विभक्तेः लोपः भवत्येव | देय + सु इत्यत्र सु इत्यस्य लोपः भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सूत्रेण | मास + ङि + देय इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण |



सम्प्रति मास + इ + देय → आद्गुणः (६.१.८७) इत्यनेन गुणसन्धिः भवति → मासेदेय इति प्रातिपदिकं निष्पन्नम् |
अग्रे सुबुत्पत्तिः भूत्वा मासेदेय + सु → मासेदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ऋणम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति मासे देयम् ऋणम् इति  |



देयम् इति पदं कथं निष्पन्नं भवति?


दा इति धातुतः यत् प्रत्ययः विधीयते अचो यत् (३.१.९७) इति सूत्रेण | दा + यत् → ईद्यति (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परे दी + य → सार्वधातुकार्धधातुकयोः (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे + य = देय इति प्रातिपदिकम् | तस्मात् देयः, देया, देयम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति | यत्प्रत्ययः सामान्यतया कर्मार्थे भावार्थे च भवति |

सामान्यतया अस्माकम् अवगमनं यत् कृत्यप्रत्ययाः विध्यर्थे (आज्ञार्थे), प्रेरणार्थे च प्रयुक्ताः इति | परन्तु कृत्यप्रत्ययानां बहवः अर्थाः सन्ति इति ज्ञातव्यम् | सामान्यतया कृत्यप्रत्ययाः कर्मसामान्ये भावसामान्ये वा प्रयुज्यन्ते | स्मर्तव्यं यत् कृत्यप्रत्ययानां विशेषार्थाः अपि सन्ति इति |


कर्मसामान्ये कृत्यप्रत्ययानां प्रयोगः


कृत्यप्रत्ययाः सकर्मकप्रयोगे कर्मसामान्यं दर्शयितुं प्रयुज्यन्ते |

यथा - पठनीया = पठ्यते सा | रामेण कथा पठनीया | अस्मिन् वाक्ये आज्ञारूपेण पठनं नेष्यते, अत्र तु कर्मसामान्ये प्रयोगः कृतः | अर्थात् रामेण कथा पठ्यते इति कर्मणि प्रयोगे | रामः कथां पठति इति कर्तरि प्रयोगे |


भावसामान्ये कृत्यप्रत्ययानां प्रयोगः

कृत्यप्रत्ययाः अकर्मकप्रयोगे भावसामान्यं दर्शयितुं प्रयुज्यन्ते | यथा - हसनीयम् = हसनस्य भावः | अर्थात् रामेण हसनीयम् | रामेण हस्यते | रामः हसति |


विशेषार्थे कृत्यप्रत्ययानां प्रयोगाः


कृत्यप्रत्ययानाम् अन्ये अपि अर्थाः सन्ति –


१)   प्रेषः इति एकः अर्थः

अ)  प्रेषणम् (दिशादर्शनं, प्रेरणं, कार्ये संयोजनम्) – भवता घटः करणीयः |

आ) विधिः(आज्ञा) – भवता स्थातव्यम् | अर्थात् भवान् तिष्ठेत् |

२)   अतिसर्गः (यथेच्छं कार्यस्य अनुमतिः) – भवता क्षीरं पातव्यम् |

३)   प्राप्तकालः (क्रियायाः उचितसमयप्राप्तेः निर्देशः) – बालकेन उत्थातव्यम् |


२) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः), पूर्वाह्णे गेयं सामम् | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | अधिकारिणि अवश्यकर्तव्यता अस्ति | अधिकारिणा अवश्यं पूर्वाह्णे सामवेदः गातव्यः वेदानुरोधेन | इदम् अवश्यकर्तव्यम् इत्यस्य उदाहरणम् |


पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व +सु +अहन्+ सु | अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति | अस्य सम्पूर्णप्रक्रिया अग्रे द्रक्ष्यामः |


पूर्वाह्ण + ङि + गेय + सु → कृत्यैर्ऋणे (२.१.४३) इति सूत्रेण समासः विधीयते | कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा  | सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः पूर्वाह्ण + ङि + गेय + सु इत्यत्र पूर्वाह्ण + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण |


अधुना पूर्वाह्ण + इ + गेय → आद्गुणः इत्यनेन गुणसन्धिः भवति → पूर्वाह्णेगेय इति भवति |
अग्रे सुबुत्पत्तिः भूत्वा पूर्वाह्णेगेय + सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयं सामम् इति  |



गेयम् इति पदं कथं निष्पन्नं भवति?


गै इति एजन्तधातोः आत्वं भवति आदेच उपदेशेऽशिति (६.१.४५)  इति सूत्रेण | अनेन सूत्रेण उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | अतः गा इति भवति | अग्रे गा इति धातुतः यत् प्रत्ययः विधीयते अचो यत् (३.१.९७) इति सूत्रेण | गा + यत् → ईद्यति (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परे गी + य → सार्वधातुकार्धधातुकयोः (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे + य = गेय इति प्रातिपदिकम् | तस्मात् गेयः, गेया, गेयम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति |


३) संवत्सरे देयम् ॠणम् = संवत्सरदेयम् ऋणं, संवत्सरे देयम् ऋणम् |


मासे देया भिक्षा इत्यत्र अयं समासः न भवति यद्यपि देया इति यत्प्रत्ययान्तः शब्दः यतोहि भिक्षा दातव्या इति अनिवार्यता नास्ति | अतः यत्र अवश्यंभावः भवति तत्रैव अयं समासः विधीयते न अन्यत्र |



तत्पुरुषे कृति बहुलम् (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् कार्यं नित्यं भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् न भवति | तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् | हलदन्तात् सप्तम्याः संज्ञायाम् (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | अलुगुत्तरपदे ( ६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌ — तत्पुरुषे सप्तम्याः अलुक् कृति बहुलम् |


बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –



क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |

विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति


अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति, कुत्रचित् नित्यं भवति, कुत्रचित् न भवति, कुत्रचित् अन्यदेव इत्युक्तम् | यथा – मासेदेयं, पूर्वाह्णेगेयम् इति उदारहरणद्वये सप्तम्याः अलुग् दृश्यते, संवत्सरदेयम् इति अन्तिमे उदाहरणे अलुग् न दृश्यते यतोहि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रे बहुलग्रहणात् |


तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रस्य अन्यानि उदाहरणानि -


१) स्तम्बे रमते = स्तम्बेरमः ( गजः), स्तम्बरमः | अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमीतत्पुरुषसमासस्य | स्तम्बः = clump of grass. अर्थात् तृणस्य गुच्छं दृष्ट्वा यः रमते, सः स्तम्बेरमः | यथा गजः, धेनुः इत्यादयः | स्तम्ब + ङि + रम + सु | रमः इति अच्प्रत्ययान्तः शब्दः | अच् प्रत्ययः कृत्प्रत्ययः | रम् इति धातुतः अच् इति प्रत्ययः विधीयते चेत् रमः इति शब्दः निष्पन्नः भवति | अस्मिन् उदाहरणे तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण पूर्वपदे सुब्लुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम् |


२) कर्णे जपति = कर्णेजपः ( informer), कर्णजपः  | अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमीतत्पुरुषसमासस्य | अस्मिन् उदाहरणे तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण पूर्वपदे सुब्लुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम् |


३) कुरुषु चरति = कुरुचरः, कुरुषु चरति | इदं समासः उपपदसमासः अस्ति, अस्य विषये अग्रे पठिष्यामः | केवलं स्मर्तव्यं यत् अस्मिन् समासे सुप् प्रत्ययस्य लुग् अभवत् यतोहि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रे बहुलग्रहणात् | चर् इति धातुतः अच् इति कृत्प्रत्ययः विधीयते चेत् चरः इति पदं निष्पन्नम् |



आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |



5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यः भवति |

संज्ञायाम् (२.१.४४)

संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा नाम समुदायस्य उपाधिः (नामकरणं) भवति | सज्ञायाम् इति सप्तम्यन्तमेकपदम् इदं सूत्रम् | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः तथापि अयं समासः नित्यः यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते; समासानन्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते | संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते इत्यतः समासाभावपक्षः न भवति | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं—  संज्ञायां सप्तमी सुप् सुपा सह तत्पुरुषः समासः |


अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |


यथा—

१) अरण्येतिलकाः (Wild sesame growing in a forest) | अरण्येतिकलाः इति संज्ञापदम् | संज्ञार्थस्य विवक्षायां संज्ञायाम् (२.१.४४) इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – अरण्य + ङि + तिलक + जस् → संज्ञायाम् (२.१.४४) इति सूत्रेण समासविधानं भवति | हलदन्तात्‌ सप्तम्याः संज्ञायाम् (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अरण्य + ङि इत्यत्र अरण्य इति अदन्तात् उत्तरस्याः सप्तम्याः ( ङि) अलुक् भवति संज्ञायाम् | तिलक + जस् इति उत्तरपदस्य जस् इति प्रत्ययस्यैव लोपः भवति |  अरण्य + इ + तिलक गुणसन्धिं कृत्वा अरण्येतिलक इति प्रातिपदिकं निष्पन्नम् | तत्पश्चात् सुब्विधानं कृत्वा अरण्येतिलकाः इति पदं निष्पन्नम् |

२) वनेकिंशुकाः ( anything found unexpectedly) | वन + ङि + किंशुक + जस्  | किंशुकः नाम पलाशवृक्षः इति |

३) अरण्येमाषाः ( black gram found in the forest) |

४) वनेबिल्वकाः (anything found unexpectedly) | बिल्वकः नाम crab, snake इत्यर्थः |

५) कूपेपिशाचकाः

६) वनेहरिद्रकाः ( a kind of yellow sandal tree in the forest) |

७) वनेकशेरुकाः ( a kind of grass in the forest) | कशेरुकः नाम तृणकन्दः |

८) युधिष्ठिरः  | युधि स्थिरः ( युधि संग्रामे स्थिरः) - अत्र विग्रहवाक्यं प्रदर्शितं केवलम् अर्थावगमनार्थम् | समासः नित्यः इति स्मर्तव्यम् | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | युध् + ङि + स्थिर + सु इति अलौकिकविग्रहः | हलदन्तात्‌ सप्तम्याः संज्ञायाम् (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव |


तत्पश्चात् गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इत्यस्य सकारस्य मूर्धन्यादेशो भवति | अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति | अतः युधि + ष्थिर इति भवति | अधुनु ष्टुना ष्टुः इति सूत्रेण थकारस्य स्थाने ठकारः भवति षकारस्य प्रभावेण | अतः युधिष्ठिरः इति संज्ञापदं सिद्ध्यति |


गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण षत्वं भवति |


९) त्वचिसारः | यस्य त्वचि बलम् अस्ति, सः त्वचिसारः | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | त्वच् + ङि + सार + सु  | त्वच् इति हलन्तः शब्दः इत्यतः हलदन्तात्‌ सप्तम्याः संज्ञायाम् (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः तस्य लुक् न भवति |


हलदन्तात्‌ सप्तम्याः संज्ञायाम् (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलदन्तः तस्मात् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् | अलुगुत्तरपदे (६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् |



6)     दिनस्य, रात्रेः च अवयववाचि सप्तम्यन्तपदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |


क्तेनाहोरात्रावयवाः (२.१.४५)

अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो च विकल्पेन भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते | अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति | अहन् च रात्रिश्च अहोरात्रः इति समाहारद्वन्द्वसमासः, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः | क्तेन तृतीयान्तम्, अहोरात्रावयवाः प्रथमान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं—  अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे अवयवग्रहणं किमर्थम् कृतम् ?


अहनि भुक्तम्, रात्रौ वृत्तम्, अह्नि दृष्टम् इत्यादीषु स्थलेषु समासः न भवति यतोहि अहनि/अह्नि, रात्रौ च साक्षात् अधिकरणम् अस्ति | एतानि अहोरात्रावयवाः न सन्ति |


यथा—

१) पूर्वाह्णे कृतं = पूर्वाह्णकृतं, पूर्वाह्णे कृतम् | पूर्वाह्णं नाम दिनस्य पूर्वभागः इत्यर्थः | दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्, अतः तादृशस्य दिनावयववाचिपदस्य कृत इति क्तप्रत्ययान्तेन सह समासः भवति क्तेनाहोरात्रावयवाः (२.१.४५) इति सूत्रेण |

पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व + सु + अहन् + ङस् |

प्रक्रिया
पूर्व + सु + अहन् + ङस् → अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |


पूर्व + सु + अहन् + ङस् → समासस्य प्रातिपदिकसंज्ञा, सुब्लुक् च भूत्वा, पूर्व इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | पूर्व + अहन् इति सिद्धं भवति |  अधुना राजाऽहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते |


पूर्व + अहन् + टच् इति भवति → अह्नोऽह्न एतेभ्यः ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | एकदेशवाचकशब्दः नाम येन शब्देन एकदेशिसमासः जायते पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण | पूर्व इति एकदेशवाचकः शब्दः पूर्वपदे विद्यते, अहन्-शब्दः उत्तरपदे विद्यते, अपि च टच् इति समासान्तप्रत्ययः च प्राप्तः इति कृत्वा अहन् स्थाने अह्न इति आदेशः भवति |


अतः पूर्व + अह्न + अ → अग्रे यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति→ पूर्व + अह्न् + अ → अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा पूर्वाह्न इति सिद्धं भवति |


अग्रे अह्नोऽदन्तात् ( ५.४.७) इति सूत्रेण अदन्तपूर्वपदस्थात् रेफात्परस्य अह्नादेशस्य नस्य णः स्यात् | पूर्वाह्न इत्यत्र पूर्व इति अदन्तात् पूर्वपदस्थात् रेफात् परस्य अह्न इत्यस्य दन्त्यनकारस्य स्थाने मूर्धन्यः णकारादेशः भवति | पूर्वाह्ण इति प्रातिपदिकं सिद्धं भवति |


इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण समासस्य उत्तरपदं रात्रिः, अहन्, अह च अस्ति चेत् समासः पुंलिङ्गे भवति |


अह्न इति उत्तरपदस्य लिङ्गं यद्यपि नपुंसकलिङ्गम् अस्ति तथापि रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण समासः पुंलिङ्गे भवति | पूर्वाह्णः इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं → पूर्वाह्ण + सु → रुत्वविसर्गौ कृत्वा पूर्वाह्णः इति समासः सिद्ध्यति |


२) अपररात्रे कृतं = अपररात्रकृतम्, अपररात्रे कृतम् | अपररात्रिः - second half of the night | अपररात्र + ङि + कृत + सु | अपररात्रः इति पदं रात्रिः इति पदस्य अवयववाचिपदम् | अतः समासः सिद्ध्यति | अपररात्रः इति पदं पुंलिङ्गे अस्ति |

प्रक्रिया
अपरं रात्रेः = अपररात्रः | अलौकिविग्रहः = अपर + सु + रात्रि  + ङस् | अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |



अपररात्रि → अधुना अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् एकदेशवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अस्माकं प्रकृतोदाहरणे पूर्वपदम् अपरम् इति एकदेशवाचकपदं, रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | अपररात्रि + अच् → अपररात्रि + अ → अधुना यचि भम्‌ (१.४.१८) इत्यनेन अपररात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अपररात्रि इत्यस्य इकारस्य लोपः भवति → अपररात्र् + अ → अपररात्र इति भवति |



परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण समासस्य उत्तरपदं रात्रिः, अहन्, अह च अस्ति चेत् समासः पुंलिङ्गे भवति | अपररात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं अपररात्रः इति समासः सिद्धयति |


३) पूर्वरात्रे कृतम् = पूर्वरात्रकृतं, पूर्वरात्रे कृतम् |

४) मध्याह्ने कृतम् = मध्याह्नकृतं, मध्याह्ने कृतम् |

५) मध्यरात्रे कृतम् = मध्यरात्रकृतम्, मध्यरात्रे कृतम् |

सूत्राणि
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः |


यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |


पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रे एकदेशिना इत्यस्य प्रयोजनं किम्?

 

एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | कायसम्बन्धी यः नाभिः, तस्य अपेक्षया पूर्वभागः इत्यर्थः | नाभेः इति षष्ठ्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति अपि तु अवयवः, अतः पूर्वनाभिः इति समासः न भवति | नाभेः पूर्वभागः नाभेः अवयवः नास्ति अपि तु शरीरस्य अवयवः इत्यतः अत्र पूर्वनाभिः इति समासः न भवति |


पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?  



एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  | अवयवी एकवचनान्तः भवेत्  | एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति, अतः समासः न भवति | अत्र छात्राणां समुदायः अवयवी अस्ति परन्तु एकवचने नास्ति अतः समासः न भवति | पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः |


यद्यपि पूर्वोक्तान् (पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते | यथा मध्याह्नः, सायाह्नः इत्यादयः | एतेषां समासानां समर्थनं कथम् ?


सर्वोऽप्येकदेशोऽह्ना समस्यते,  संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रमेव ज्ञापकम् अस्ति | तस्य प्रमाणम् अस्ति संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रम् | संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रम् वदति संख्यावाचीशब्दात् परस्य , 'वि' शब्दात् परस्य, तथा 'साय'शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | यदा 'अह्न'-शब्दः समासस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः | अतः एव द्व्यह्नः, व्यह्नः, सायाह्नः इति समस्तपदानि लभ्यन्ते |


उपरितनसूत्रे सायं अह्नः इति विग्रहे सति सायाह्नः इति समासः दृश्यते | अलौकिकविग्रहः भवति - साय + सु + अहन् + ङस् इति | यथा पूर्वाह्णे इत्यत्र प्रक्रिया आसीत् तथैव अत्रापि | साय + अहन् इति स्थितौ राजाऽहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण 'अहन्' विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते | साय + अहन् + टच् इति भवति | अधुना अह्नोऽह्न एतेभ्यः ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति |


साय + अहन् + टच् इति स्थितौ सायम् इति पदं एकदेशवाचकम् अस्ति, उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन्-शब्दस्य अह्न इति आदेशः भवति | साय + अह्न + अ → अग्रे यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति→ साय + अह्न् + अ → अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायाह्न इति प्रातिपदिकं सिद्धं भवति |


अधुना सायाह्न इति प्रातिपदिकात् सप्तमीविभक्तिः विधीयते चेत् सायाह्न + ङि इति भवति  | संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | सायाह्न + इ / सायाहन् + इ इति भवति |


अधुना विभाषा ङिश्योः ( ६.४.१३६) इति सूत्रेण 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये, शी-प्रत्यये वा परे विकल्पेन लोपः भवति | सायाहन् + इ → अस्यां स्थितौ विभाषा ङिश्योः ( ६.४.१३६) इति सूत्रेण हकारोत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङिप्रत्यये परे → सायाह् न् + इ = सायाह्नि / सायाहनि | संहत्य त्रीणि रूपाणि भवन्ति सप्तमीविभक्तौ एकवचने - सायाह्ने, सायाह्नि, सायाहनि इति |


यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्धयति | अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् सायम् इति अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  | पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अह्न इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति | तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः अह्न इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति | अतः एव मध्याह्नः, सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके |


केचित् वैयाकरणाः मन्यन्ते यत् अस्य सूत्रस्य ज्ञापकं सर्वेषां कालवाचकशब्दानां कृते अपि प्रसक्तम् अस्ति इति | अनेन कारणेन न केवलम् अहन् इति शब्देन सह सर्वे अवयववाचिनः समस्यन्ते, अपि तु सर्वैः कालवाचकशब्दैः सह एकदेशिनः सुबन्ताः समस्यन्ते, एकदेशिसमासः च भवति | अतः एव रात्रेः मध्यम् = मध्यरात्रः, रात्रेः पश्चिमम् = पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति |


अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति पदयोः  अनुवृत्तिः | अच् प्रत्यन्ववपूर्वात् सामलोम्नः (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | ङ्याप्प्रातिपदिकात्‌ (४.१.१) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः | यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः, मध्यरात्रः, अपररात्रः, उत्तररात्रः |


यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | रात्र, अह्न, अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुंलिङ्गे भवन्ति | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् | द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् येन विधिस्तदन्तस्य (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अतः तदन्तविधिः भवति | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः, बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति | अनुवृत्ति-सहितसूत्रम्‌— द्वन्द्वतत्पुरुषाः रात्राह्नाहाः पुंसि | यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |


यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६), रात्राह्नाहाः पुंसि ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - अनन्तरस्य विधिर्वा प्रतिषेधो वा इति | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | अपि च समाहारद्वन्द्वे एकवद्भावः यत्र भवति तत्र नपुंसकम् ( २.४.१७) इति सूत्रेण यत् नपुंसकलिङ्गविधानं प्राप्तम् अस्ति , तस्य बाधा भवति रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण परत्वात् | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति |


संख्यापूर्वं रात्रं क्लीबम् | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः रात्राह्नाहाः पुंसि ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |






7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च विकल्पेन भवति |


तत्र (२.१.४६)

तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | तत्र इति सप्तम्यन्तं सुबन्तम् अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | सप्तम्यास्त्रल् (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | तद्धितश्चासर्वविभक्तिः ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | सह सुपा (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | क्तेनाहोरात्रावयवाः (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |

यथा—

तत्र भुक्तं = तत्रभुक्तं, तत्र भुक्तम् | तत्र +भुक्त+सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते |

तत्र पीतम् = तत्रपीतम् , तत्र पीतम् |

तत्र खादितम् = तत्रखादितम्, तत्र खादितम् |

तत्र कृतम् = तत्रकृतम्, तत्र कृतम् |


यद्यपि समासः न कृतः तत्र इति पदस्य क्त्रप्रत्ययान्तेन सह तथापि तत्रभुक्तं, तत्रपीतम् इत्यादीनि पदानि तु सिद्ध्यन्ति एव केवलम् वर्णमेलनेन, तर्हि समासस्य का आवश्यकता?


समासे कृते वा अकृते तत्रभुक्तम् इत्यत्र भेदः न दृश्यते परन्तु तस्मात् यदा तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते तत्रभुक्तम् इति शब्दात् तत्रभुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति | यदि तत्र अपि च भुक्तम् अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं भुक्तम् इति शब्दात् भुक्तस्य इदम् इति अर्थे तद्धितोत्पत्तिः भवति चेत् भौक्तम् इति पदं सिद्ध्यति, तस्य समासः तत्र इति पदेन सह क्रियते चेत् तत्रभौक्तम् इति अनिष्टरूपं सिद्धयति | तात्रभुक्तं, तात्रपीतम् इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |


तत्र ( २.१.४६), स्वयं क्तेन ( २.१.२५), सामि ( २.१.२७) चेति सूत्राणि किमर्थम् अव्ययीभावसमासे इति अधिकारे न स्थापितानि ? एतेषु सूत्रेषु पूर्वपदं तु अव्ययम् अस्ति अतः अव्ययीभावसमासाधिकारे स्यात् खलु इति प्रश्नः उदेति |


अस्य प्रश्नस्य उत्तरं यत् एतैः सूत्रैः यत् समस्तपदं निष्पद्यते, तस्मिन् उत्तरपदस्य प्राधान्यं तत्पुरुषत्वात् | अव्ययीभावसमासे तन्न प्राप्यते यतोहि अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति, अपि च अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति | एतेषु तत्पुरुषसमाससूत्रेषु यत्र उत्तरपदं क्तप्रत्ययान्तम् अस्ति, तत्र क्तप्रत्ययान्तं सामान्यतया कर्मार्थे अथवा भावार्थे विधीयते | कुत्रचित् कर्त्रर्थे अपि विधीयते | क्तप्रत्ययान्तः शब्दः कर्मार्थे वा कर्त्रर्थे भवति चेत् विशेषणं भवति | तर्हि विशेष्यम् आश्रित्य तस्य लिङ्गं भवति | अतः अयं समासः त्रिषु लिङ्गेषु अपि भवितुम् अर्हति विशेष्यम् अनुसृत्य | यथा स्वयंकृतः, स्वयंकृता, स्वयंकृतं, सामिकृतः, सामिकृता, सामिकृतं, तेनकृतः, तेनकृता, तेनकृतम् इत्यादीनि | एतत् तु न प्राप्यते अव्ययीभावसमासाधिकारे यतोहि अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति |



8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |


क्षेपे (२.१.४७)

क्षेपे (निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासः च भवति | निन्दायाम् अयं समासः नित्यः भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | क्तेनाहोरात्रावयवाः (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— क्षेपे सप्तमी सुप् क्तेन सुपा सह तत्पुरुषः समासः |


यथा—


अवतप्ते-नकुलस्थितं तवैतत् ( an Ichneumon/Mongoose standing on hot ground, metaphorically said for an inconsistent person) = अवतप्तेनकुलस्थितं तवैतत् | चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः | यथा अवतप्ते देशे नकुलाः न चिरं स्थातारः भवन्ति, तद्वत् अन्योऽपि यः अर्थान् आरभ्य न चिरं तेषु अवतिष्ठते, तं प्रति इदमुच्यते - अवतप्तेनकुलस्थितमिति| यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति इत्यर्थः | अत्र कस्यचित् छात्रस्य/ पुरुषस्य निन्दा जायमाना अस्ति; कश्चन छात्रः स्वस्य चित्तस्य चञ्चलतायाः कारणेन एकस्मिन् गुरुकुले चिरकालं न तिष्ठति, एकं गुरुकुलं त्यक्त्वा अन्यत्र भ्रमति | अवतप्त + ङि + नकुलस्थित + सु  | क्षेपे (२.१.४७) इति सूत्रेण समासः विधीयते |


एकः प्रश्नः उदेति यत् कथम् अवतप्ते इति सप्तम्यन्तं पदं नकुलस्थितम् इति पदेन सह सप्तमीतत्पुरुषसमासः भवति यतोहि क्षेपे (२.१.४७) इति सूत्रे सप्तम्यन्तं पदं पूर्वपदं स्यात्, उत्तरपदं क्तप्रत्ययान्तं स्यात्? अवतप्ते-नकुलस्थितम् इति उदाहरणे तु उत्तरपदम् अस्ति नकुल इति न तु क्तप्रत्ययान्तं पदम् |


एतदर्थम् अत्र एका परिभाषा ज्ञातव्या – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते | अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्यापि ग्रहणं भवति |


गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः पठिताः – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  | गतिपूर्वकस्य उदाहरणम् – नखैः निर्भिन्नः इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण  | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषायाः साहाय्येन  |


कारकस्य उदाहरणम् अवतप्तेनकुलस्थितं तवैतत् | अवतप्त + ङि + नकुलस्थित + सु  इत्यत्र उत्तरपदम् अस्ति नकुलस्थित न तु केवलं स्थितम् इति क्तप्रत्ययान्तशब्दः | तर्हि अत्र कथं क्षेपे (२.१.४७) इति सूत्रेण सप्तमीतत्पुरुषसमासः जातः इति चेत् उच्यते | कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषया क्तप्रत्ययान्तस्य स्थितशब्दस्य ग्रहणेन कारकपूर्वकस्य नकुलस्थितम् इति शब्दस्य अपि ग्रहणं भवति | स्थितम् इति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति व्यस्तप्रयोगे, नकुलस्थितम् इति तृतीयातत्पुरुषसमासः जायते कर्तृकरणे कृता बहुलम् ( २.१.३२) इति सूत्रेण | तत्पश्चात् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषया नकुलस्थितम् इति शब्दोऽपि क्तान्तः इति स्वीक्रियते क्षेपे (२.१.४७) इति सूत्रस्य कार्यार्थम् | नकुलेन इति कर्ता अस्ति, स्थितम् इति क्तप्रत्ययान्तः भावे प्रयोगे उक्तः | यद्यपि स्थितम् इति कृदन्तं नकुलेन इति कर्तृकारकपूर्वकम् अस्ति तथापि सप्तमीतत्पुरुषसमासः जायते अस्याः परिभाषायाः बलेन | अतः एव अवतप्ते इति सप्तम्यन्तस्य नकुलस्थितम् इति क्तान्तेन सह क्षेपे (२.१.४७) इति सूत्रेण समासः विधीयते |


समासप्रक्रियायां तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण अवतप्त + ङि इत्यस्मिन् पूर्वपदे सुब्लुक् न भवति, उत्तरपदे तु सुब्लुक् भवति | अवतप्त + इ इति स्थितौ गुणसन्धिं कृत्वा अवतप्ते इति भवति | तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रं वदति तत्पुरुषसमासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | समस्तपदं भवति अवतप्तेनकुलस्थितम् |


एवमेव

प्रवाहेमूत्रितम् | नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति |

भस्मनिहुतम् | भस्मनि हवनं करोति इति निन्दार्थे अस्ति |

उदकेविशीर्णं तवैतत् ( Dried in water; figuratively used for anything unheard of or impossible) | उदकेविशीर्णम् इत्यस्मिन् अपि आरम्भस्य निष्फलता क्षेपः | `निष्फलं यत्क्रियते तदेवमुच्यते` इत्यर्थः | एतेषु उदाहरणेषु सर्वत्र तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण पूर्वपदस्य विभक्तेः अलुग्भवति |



9)     निन्दार्थे पात्रेसमितादयः सप्तम्यन्तशब्दाः निपात्यन्ते, सप्तमीतत्पुरुषः च भवति | अत्र समासः नित्यं भवति |


पात्रेसमितादयश्च ( २.१. ४८)

निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः निपात्यन्ते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे तस्य सम्बन्धः नास्ति यतोहि व्यस्तप्रयोगेण निन्दा न गम्यते | सप्तमीविभक्तेः अलुक् अपि निपात्यते | पात्रेसमितः आदिर्येषां ते, पात्रेसमितादयः, बहुव्रीहिः | पात्रेसमितादयः प्रथमान्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | सप्तमी शौण्डैः (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | क्षेपे (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— क्षेपे पात्रेसमितादयश्च सप्तम्यः सुपः सुपा सह तत्पुरुषः समासः |


पात्रेसमितादिगणे बहवः शब्दाः सन्ति | अयं गणः आकृतिगणः इत्यतः अन्येऽपि शब्दाः अस्मिन् गणे भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानाम् अपि ग्रहणम् अस्मिन् गणे | तेषु केषाञ्चन शब्दानां सप्तमीविभक्तेः अलुगपि भवति | यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |


यथा –

1) पात्रेसमिताः ( frequently present at meals) | समितः नाम समागतः इत्यर्थः | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनसमये एव उपस्थितः, कार्यसमये कुत्रापि न प्रकटितः भवति | पात्रेसमितादयश्च ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति |


अलौकिकविग्रहवाक्यं – पात्र + ङि + समित + जस् → पात्रेसमितादयश्च ( २.१. ४८) इति सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते | अत्र पूर्वपदस्य सुप् लुक् न भवति यतो हि पात्रेसमितादयश्च ( २.१. ४८) इति सूत्रेण निपातनात् पूर्वपदस्य विभक्तेः अलुग् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति | सम् + इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति |


2) गेहेशूरः | यः गृहे एव वीरः, बहिः भीतः | गेह + ङि + शूर + सु | प्रक्रिया यथापूर्वम् |

3) गेहेनर्दी (roaring) | गृहे एव यः गर्जति |


पात्रेसमितादिगणे बहवः शब्दाः सन्ति, तेषु केचन अत्र दीयन्ते

पात्रेसमितादिगणीयशब्दाः अर्थः
पात्रेसमिता A treacherous or hypocritical fellow,Constant at meals or dinner-time -  पात्रेसमितः, त्रिषु लिङ्गेषु रूपाणि भवन्ति | पात्रे भोजनसमये एव समितः सङ्गतः | भोजनादन्यत्र यो न मिलितः सः | भोजनेष्वेव दक्षः |
पात्रेबहुलाः Parasite
कूपकच्छपः, कूपमण्डूकः, कुम्भमण्डूकः,उदपानमण्डूकः Man without experience, frog in the well, कूपकच्छप पु० कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव अल्पविषयाभिज्ञतया निन्दनीये कूपमण्डूककूपदर्द्दरावप्यत्र |
नगरकाकः, नगरवायसः expert in cheating others
गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः hero in cow-pen, boasting coward, a vain boaster,

गेहे एव शूरः अन्यत्र शूरत्वाभावादस्य तथात्वम् |

गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, clever in a cow-pen, a vain boaster, a boasting coward
कर्णेटिट्टिभः, like a cricket sound in the ears, nuisance maker
कर्णेटिरिटिरा Whispering into the ear, tale-bearing, rumour monger
कर्णेचुरचुरा Secretly whispering in the ear, rumor monger
कूपचूर्णकः, अवटकच्छपः tortoise in a hole, an inexperienced man who has seen nothing of the world
मातरिपुरुषः One who can act like a man only against his mother', a poltroon, cowardly boaster.
पिण्डीशूरः cake-hero, a cowardly boaster, a coward, पिण्डीशूरः, पुं, (पिण्ड्यां पिण्डव्यापारे भोजने एव शूरः अतिनिपुणः नान्यत्र कार्य्यादाविति भावः |
पितरिशूरः a hero against his father, a cowardly boaster, पिर्तृविषये एव शूरे नान्यत्रेति |
गेहेक्ष्वेडी, गेहेदृप्तः victorious at home, blustering at home’, a house-hero, coward, गेहेक्ष्वेडिन् त्रि० गेहे एव क्ष्वेडते क्ष्वेड—इनि गृहासक्ते युद्धादावनासक्ते कापुरुषे |
गेहेविजिती victorious at home , आत्मश्लाघी m. (न्), विकत्थी m. (न्),  उपजल्पी m. (न्), दम्भी m. (न्), शूरम्मन्यः, शूरमानी m. (न्)
गेहेव्याडः fierce at home, a house-hero, coward
गेहेमेही a lazy person, ‘making water at home’, a lazy or indolent man
गेहेदाही, गेहेदृप्तः, गेहेधृष्टः, scorching and burning at home, गेहेदाहिन् त्रि० गेहे दहति दह—इनि ,कापुरुषे एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त गेहेधृष्ट इत्येतेऽपि |
गर्भेतृप्तः a lazy person, contented already in the womb , गर्भेतृप्त त्रि० गर्भे शिशौ अन्ने वा तृप्तः |
आखनिकबकः A man who behaves as an oppressor to a weak person, a stork in relation to a mouse; (fig.), a man who behaves like a hero towards a weak person, आखनिकः, पुं, (आङ् + खन + इकन् ) चौरः | उन्दुरुः | शूकरः | बकः ब(व)कः, पुं, (ब(व)ङ्कते कुटिलीभवतीति | वकि +अच् |
उदरक्रिमिः, उदुम्बरमशकाः ‘worm in the belly’, an insignificant person
उदुम्बरमशकाः mosqitto in relation to fig-tree, insignificant person


समासविधायकसूत्रेषु योगविभागस्य कल्पना



यः समासः विशिष्टसंज्ञाविनिर्मुक्तः सः समासः केवलसमासः इति उच्यते | व्यवहारे सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते | यत्र विशिष्ट-समास-संज्ञा ( तत्पुरुषः, द्वन्द्वः, अव्ययीभावः , बहुव्रीहिः)  न विधीयते तत्र केवलसमासः इति उच्यते |


यथा भूतपूर्वः इति समासः, तस्य विग्रहः पूर्वं भूतः इति अस्ति | अयं केवलसमासः यतोहि अत्र किमपि विशिष्टसमासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | केवलसमासः सह सुपा (२.१.४) इति सामान्यसूत्रेण विधीयते | काव्येषु अथवा शास्त्रेषु  बहवः समासाः दृश्यन्ते | एते समासाः शिष्टैः प्रयुक्ताः, अतः कथञ्चित् तेषां साधुत्वं साधनीयं भवति | परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | अतः एव एतेषां समासानां समर्थनं सह सुपा (२.१.४) इति सामान्यसूत्रेण क्रियते, अपि च तेषां नाम केवलसमासः इति |


परन्तु केचन वैयाकरणाः वदन्ति यत् एतेषां समासानां समर्थनं विधायकसूत्रे एव योगविभागं कृत्वा समर्थनीयम् इति | अतः एव केषुचित् ग्रन्थेषु तत्पुरुषसमासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदं यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः तेषां समर्थनं द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४), तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०), चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.२६), पञ्चमी भयने (२.१.३७), सप्तमी शौण्डैः (२.१.४०) इति एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगाणां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते |


यथा द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा एवं रीत्या सूत्रद्वयं कुर्मः | प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते | द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र कस्यापि शब्दविशेषस्य अपेक्षा नास्ति इत्यतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०), चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.२६), पञ्चमी भयने (२.१.३७), सप्तमी शौण्डैः (२.१.४०) इति एतेषां सूत्राणां विषये अपि क्रियते |



एतादृशयोगविभागेन अधो दत्तानां समासानां समर्थनं सम्भवति –

१)      वेदं विद्वान् = वेदविद्वान् | वेद + अम् + विद्वस् + सु | द्वितीयातत्पुरुषसमासः |

२)     मदेन अन्धः = मदान्धः  | मद + टा + अन्ध + सु | तृतीयातत्पुरुषसमासः |

३)     धर्माय नियमः = धर्मनियमः | धर्म + ङे + नियम + सु  | चतुर्थीतत्पुरुषसमासः |

४)     द्विजाद् इतरः = द्विजेतरः | द्विज + ङसि + इतर + सु | पञ्चमीतत्पुरुषसमासः |

५)      भुवने विदितः = भवनविदितः | संसारे यः प्रसिद्धः | भवन +ङि + विदित +सु | सप्तमीतत्पुरुषसमासः |



f)      षष्ठीतत्पुरुषसमासः

अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादे द्वितीयतत्पुरुषसमासादारभ्य पञ्चमीतत्पुरुषसमासपर्यन्तम् उक्त्वा, तदनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा, सप्तमीतत्पुरुषस्य विषये उक्तमस्ति | सप्तमीतत्पुरुषस्य अनन्तरं कर्मधारसमासः, द्विगुः, मयूरव्यंसकादयः इति समासानां विषये उक्तम् अस्ति | तत्पश्चादेव षष्ठीतत्पुरुषस्य विषये उक्तमस्ति | अत्र चिन्तनीयं किमर्थं पाणिनिना एतादृशक्रमः अनुसृतः इति |


द्वितीयाध्यायस्य द्वितीयपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः - २.२.१ इत्यस्मात् सूत्रात् आरभ्य २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये साक्षात् उक्तम् अस्ति | वस्तुतः षष्ठीतत्पुरुषस्यसम्बद्धसूत्राणि २.२.१ इत्यारभ्य २.२.१६ इति सूत्रपर्यन्तं सन्ति, एतानि सूत्राणि विहाय -प्राप्तापन्ने च द्वितीयया ( २.२.४), नञ् ( २.२.६), ईषदकृता ( २.२.७) |


प्राप्तापन्ने च द्वितीयया ( २.२.४), नञ् ( २.२.६), ईषदकृता ( २.२.७) चेति त्रीणि सूत्राणि षष्ठीतत्पुरुषसमासम्बद्धसूत्राणि एव सन्ति | प्राप्तापन्ने च द्वितीयया ( २.२.४) इति सूत्रं तु द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ( २.१.२४) इति सूत्रस्य अपवादः अस्ति | नञ् ( २.२.६) इति सूत्रं तु नञ्तत्पुरुषसमासस्य विधायकं सूत्रम् अस्ति | ईषदकृता ( २.२.७) इति सूत्रे तु ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | अतः एतानि सूत्राणि षष्ठीतत्पुरुषसमासम्बद्धसूत्राणि एव न सन्ति |


आहत्य चतुर्भिः सूत्रैः [ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.१.१), अर्धं नपुंसकम् ( २.२.२), द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ( २.२.३), कालाः परिमाणिना ( २.२.५) ] षष्ठीतत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते | एतानि सूत्राणि अपवादसूत्राणि सन्ति यतोहि पाणिनिः एतैः सूत्रैः षष्ठीतत्पुरुषसमासस्य पदक्रमं परिवर्तयति | अर्थात् षष्ठी (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य पूर्वनिपातः प्राप्तः आसीत् परन्तु यत्र पदानां विपरीतक्रमः इष्यते; अर्थात् षष्ठ्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते तत्र एतैः चतुर्भिः सूत्रैः षष्ठ्यन्तं पदम् उत्तरपदे स्थाप्यते |


षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति षष्ठी (२.२.८) इति | अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति | इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रम् अन्यत् सूत्रम् अवलम्ब्य नास्ति | एतस्य सूत्रस्य कार्यार्थम् अधिकनियमाः न सन्ति | यथा अन्यानि समाससूत्राणि बद्धानि सन्ति तथा षष्ठीतत्पुरुषसमासः नास्ति |


यत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति तत्र यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति | विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः |


यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति | उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं ( यस्य तुलना क्रियते ) व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति |


उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र षष्ठी (२.२.८) इति सूत्रेण विशेष्यमुत्तरं तिष्ठति | उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इति सूत्रे उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति परन्तु साधरणधर्मस्य प्रयोगः न स्यात् | यथा नरः व्याघ्रः इव = नरव्याघ्रः, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति | अत्रः विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण एव समासः भवितुम् अर्हति परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते तदा उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इति सूत्रेण विशेष्यं पूर्वपदे भवति | नरव्याघ्रः इति समस्तपदे नरः इति विशेष्यं पूर्वपदे तिष्ठति | यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण समासं कर्तुं न शक्यते | नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२.१.५६) इति सूत्रं कृतं पाणिनिना | अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति यतो हि अस्मिन् सूत्रे सामान्याप्रयोगः इति उक्तम् | यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं व्याघ्राधिभिः सामान्याप्रयोगे (२.१.४६) इति सूत्रं कार्यं न करोति |


षष्ठी (२.२.८) इति षष्ठीतत्पुरुषस्य विधायके सूत्रे विशेष्यमुत्तरं तिष्ठति | यदि सीतायाः पतिः इति वदामः तर्हि सीतायाः इति पदं षष्ठ्यन्तं पदं पतिः इति पदस्य विशेषणवाचकं पदम् अस्ति | अर्थात् सीतायाः इति पदं सम्बन्धं द्योतयति, सीतासम्बन्धविशिष्टः पुरुषः इत्यर्थः | एकस्माद् उत्पद्यमाना षष्ठी विशेषणादेव भवति; न तु विशेष्यात् | यद्यपि सम्बन्धः द्विनिष्ठः, तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति | अतः विशेषणवाचकात् पदादेव षष्ठी | विशेष्यस्य तु केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतसम्बन्धः नास्ति | सीतायाः इति विशेषणवाचकात् पदाद् विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण एव समासः भवितुं न अर्हति यतोहि सीतायाः अपि च पतिः इति पदयोः समानविभक्तिकत्वं नास्ति |


कारकप्रकरणे षष्ठी शेषे (२.३.५०) इति सूत्रेण षष्ठीविभक्तिः विधीयते | प्रातिपदिकार्थः, कर्म, करणं, सम्प्रदानम्, अपादानम्, अधिकरणम् इत्यादयः संज्ञा उक्ताः, तेषां विभक्तयः अपि उक्ताः तत्पश्चात् यत् अवशिष्टं तदेव शेषः इत्यनेन उच्यते, तत्र षष्ठीविभक्तिः भवति षष्ठी शेषे (२.३.५०) इति सूत्रेण |


षष्ठी शेषे (२.३.५०) इति सूत्रचिन्तनम्


षष्ठीविभक्तिः सम्बन्धार्थे भवतीति अस्माकं सामान्यज्ञानम् | परन्तु षष्ठी शेषे (२.३.५०) इति सूत्रस्य अर्थद्वयं वर्तते – १) सम्बन्धषष्ठी; २) कारकषष्ठी चेति |


सम्बन्धषष्ठी = कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्बन्धादिः शेषः, तत्र षष्ठीविभक्तिर्भवति | उक्ताद् अन्यः शेषः इत्यस्य अनुरोधेन प्रातिपदिकार्थात्, कर्मणः, करणात्, सम्प्रदानात् अपादानात् ,अधिकरणात् यः भिन्नः अस्ति सः एव शेषः इति वदामः | अतः शेषः इति पदं बहुविधैः सम्बन्धैः सह युज्यते | यथा स्वस्वामिभावसम्बन्धः ,अवयवावयविभावसम्बन्धः, जन्यजनकभावसम्बन्धः, प्रकृतिविकृतिभावसम्बन्धः इत्यादयःः | यथा राज्ञः पुरुषः, पशोः पादः, दशरथस्य पुत्रः इत्यादयःः | एतेषु उदाहरणेषु सम्बन्धार्थे षष्ठी विहिता अस्ति |


२) कारकषष्ठी = कर्मादीनां सम्बन्धमात्रविवक्षायाम् अपि षष्ठ्येव भवति | कर्मकरणादिकारकाणां विवक्षा नास्ति इत्यस्य अयम् अर्थः यत् वक्ता कर्मकरणादिकारकाणि वक्तुं नेच्छति तदापि सम्बन्धमात्रे षष्ठी भवितुम् अर्हति | यथा – सतां गतं, मातुः स्मरति इत्यादयः | सतां गतम् इति उदाहरणे सद्भिः गतम् इति भावार्थे प्रयोगः शक्यते अथवा सन्तः गताः इति कर्त्रर्थे अपि वक्तुं शक्यते | अनयोः वाक्ययोः सत् इति पदं कर्ता, अतः कर्तुः विभक्तिः तृतीया भवति भावे प्रयोगे, अथवा प्रथमा भवति कर्तरि प्रयोगे | परन्तु कोपि वक्ता कर्तृरूपेण वक्तुं नेच्छति तर्हि सः सतां गतम् इति वदति | अत्र सताम् इति षष्ठ्यन्तं पदम् अस्ति | एवमेव मातुः स्मरति इत्यत्र मातरं स्मरति इति सामान्यवाक्यप्रयोगः भवति, मातरमिति कर्म अस्ति स्मरणक्रियायाः | परन्तु यदा कर्मणः विवक्षा नास्ति तदा अपि षष्ठी शेषे ( २.३.५०) इति सूत्रेण षष्ठीविभक्तिः विधीयते | यथा – मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति |


षष्ठी शेषे ( २.३.५०) इति सूत्रेण तु द्विप्रकारिका षष्ठी लभ्यते - १) सम्बन्धषष्ठी, २) कारकषष्ठी चेति | एतत् द्वयमपि मिलित्वा शेषषष्ठी इति वदामः | इतोपि एका षष्ठी वर्तते, तस्याः नाम अस्ति प्रतिपदविधाना षष्ठी इति | प्रतिपदविधाना षष्ठी इत्युक्ते कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विहिता सा प्रतिपदविधाना षष्ठी इत्युच्यते | एतस्य विवरणम् अग्रे दीयते | एताः अतिरिच्य कृद्योगे ( कृदन्तपदस्य योगे) अपि षष्ठी विधीयते तस्याः नाम अस्ति कृद्योगे षष्ठी इति | अस्यापि विवरणम् अग्रे दीयते |


आहत्य षष्ठीविभक्तिः त्रिप्रकारिका इति ज्ञातव्यम् – १) शेषषष्ठी ( सम्बन्धसामान्ये, कारकषष्ठी); २) कृद्योगे षष्ठी; ३) प्रतिपदविधाना षष्ठी चेति | एताः अतिरिच्य अन्या अपि षष्ठीविभक्तिः वर्तते, तस्याः नाम अस्ति निर्धारणे षष्ठी परन्तु सा षष्ठी तु षष्ठी शेषे ( २.३.५०) इति सूत्रेण न विधीयते, अतः तस्य चर्चा अत्र न क्रियते |


षष्ठी विभक्तिः
षष्ठी विभक्तिः


१) शेषषष्ठी = षष्ठी शेषे ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता भवति सा शेषषष्ठी इति नाम्ना ज्ञायते | इयं षष्ठी सम्बन्धसामान्ये भवति नो चेत् कारकाणाम् अविवक्षायाम् | यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठी विहिता अस्ति | कारकाणाम् अविवक्षायाम् अपि शेषषष्ठी भवति यस्याः नाम अस्ति कारकषष्ठी इति | यथा मातुः स्मरति इति कारकषष्ठी |


यथा एकः दृष्टान्तः कारकषष्ठी इति विषये कुमारसम्भवात्न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् (For, it is not only the person who talks ill of great men would get the sin but also those who are listening to such baseless charges) | अस्मिन् श्लोके महतः इति षष्ठ्यन्तस्य प्रयोगः दृश्यते | अत्र महतः इत्यत्र या षष्ठी अस्ति सा कर्मणः अविवक्षायां कृता अस्ति | कर्मणः विवक्षायां तु न केवलं यो महान्तम् अपभाषते शृणोति तस्मादपि यः स पापभाक् इति स्यात् |


२) कृद्योगे षष्ठी = कृद्योगे षष्ठी नाम सा या विहिता भवति कृदन्तपदस्य योगे | अर्थात् या षष्ठी विहिता भवति कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) इत्याभ्यां सूत्राभ्याम् |


साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमाविभक्तिः भवति | प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीयाविभक्तिः भवति | एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमाविभक्तिः भवति नो चेत् द्वितीयाविभक्तिः भवति | परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते यदा कर्ता, कर्म च अनुक्तं भवति प्रत्ययेन | किमर्थम् अयं नियमः न पाल्यते ? अयं नियमः न पाल्यते यतोहि अत्र अपवादत्वेन कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) चेति सूत्रद्वयं वर्तते | कृद्योगे कर्तुः तृतीयां बाधित्वा षष्ठीविभक्तिः विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्ठीविभक्तिः विधीयते | कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) चेत्यनयोः विवरणम् अग्रे दीयते |


कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण कृत्प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति | अर्थात् कृदन्तपदस्य योगे वाक्ये अनु्तस्य कर्तुः कर्मणः च षष्ठी विभक्तिर्भवति | अनुक्तः नाम प्रत्ययेन नोक्तं चेत् |


यथा –


कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन - १) कर्तुः षष्ठी २) कर्मणः च षष्ठी इत्यस्य उदाहरणम् अग्रे उक्तम् –


कर्तुः षष्ठी


अ) कृष्णस्य कृतिः इति उदाहरणवाक्यम् | अत्र कृतिः इति क्तिन्प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | भावः नाम क्रिया इति अर्थः | यदा प्रत्ययः भावार्थे विधीयते तदा तेन प्रत्ययेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति कृतिः इति कृदन्तेन यतोहि कृतिः इति कृदन्तं भावार्थे अस्ति | कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः षष्ठीविभक्तिः जाता कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण | अतः एव अनुक्तः कर्ता तृतीयां न प्राप्नोति अपि तु षष्ठीं प्राप्नोति | एवञ्च कृष्णस्य कृतिः इति वाक्यं जातम् |


२) कर्मणः षष्ठी


आ) कृष्णः जगतः कर्ता इति उदाहरणवाक्यम् | अस्मिन् वाक्ये कर्ता इति कृदन्तपदं कर्त्रर्थे विहितम्, अतः कर्ता इत्यनेन कृदन्तपदेन कृष्णः( यः वाक्ये कर्ता) उक्तः भवति | अतः उक्तस्य कृष्णस्य प्रथमाविभक्तिः जाता तृतीयां बाधित्वा | जगतः इति कर्मपदं केनापि प्रत्ययेन नोक्तम् | अनुक्तस्य कर्मणः षष्ठीविभक्तिः जाता कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण द्वितीयां बाधित्वा यतोहि कर्ता इति कृदन्तस्य योगः अस्ति कर्मणः जगतः |


उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत्प्रत्यये तत्र कर्मण्येव षष्ठी स्यात् | उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता, कर्म च द्वयम् अपि अनुक्तम् अस्ति कृदन्तस्य योगे तत्र उभयप्राप्तिः भवति | अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः कृदन्तस्य योगे परन्तु कर्ता, कर्म च उभयमपि अनुक्तम् अस्ति केनापि प्रत्ययेन तदा कर्मणः एव षष्ठी भवति उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रप्रसङ्गे एकं वार्तिकं पठितम् अस्ति - शेषे विभाषा इति | अनेन वार्तिकेन उच्यते यत् कर्तुः अपि षष्ठी भवति विकल्पेन इति | अतः यत्र उभयप्राप्तिः अस्ति तत्र कर्मणः षष्ठी नित्यं भवति, कर्तुः विकल्पेन भवति | कर्तुः एकस्मिन् पक्षे तृतीया भवति, अपरस्मिन् पक्षे षष्ठी भवति | कर्मणः नित्यमेव षष्ठी जायते |


यथा –


इ) बालकेन पुस्तकस्य पठनम् इति उदाहरणवाक्यम् | अस्मिन् वाक्ये कर्ता कः कर्म किम् इति कथं जानीमः ? तदर्थं साधारणवाक्यं लटि कल्पनीयम् कृदन्तपदस्य स्थाने | बालकः पुस्तकं पठति इति सामान्यवाक्यं भवति लटि | अस्मिन् वाक्ये पुस्तकं कर्म अस्ति, बालकः कर्ता अस्ति | एवमेव बालकेन पुस्तकस्य पठनम् इति वाक्ये बालकः कर्ता, पुस्तकम् इति कर्म अस्ति, पठनम् इति कृदन्तपदम् | पठनम् इति कृदन्तं ल्युट्प्रत्ययान्तम् अस्ति | ल्युट्प्रत्ययः भावार्थे विधीयते सामान्यतया, अतः अनेन ल्युडन्तेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति |


बालकेन पुस्तकस्य पठनम् इति वाक्ये कर्ता, कर्म च इत्येतयोः द्वयोः अपि कृद्योगः अस्ति इत्यतः कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण द्वयोः अपि षष्ठी स्यात् परन्तु तथा न जाता | किमर्थम् इति चेत् उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रं बाधितम् अस्ति | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रं नियमसूत्रम् अस्ति यतोहि कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कर्तुः या षष्ठी प्राप्यमाणा सा बाधिता भवति उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण | अतः यत्र उभयप्राप्तिः ( कर्ता, कर्म द्वयमपि वाक्ये अनुक्तं) तत्र कर्मणः एव षष्ठी, कर्तुः षष्ठी न भवति इति | कर्तुः तु यथासामान्यं तृतीया एव भवति अनुक्तत्वात् | प्रकृतोदहरणे अनुक्तकर्मणः पुस्तकस्य एव षष्ठी जाता उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण | कर्तुः बालकस्य कर्तृकरणयोस्तृतीया ( २.३.१८) इत्यनेन तृतीया जाता | अतः एव वाक्यं भवति बालकेन पुस्तकस्य पठनम् इति |


यद्यपि उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण तु कर्मणः एव षष्ठी उच्यते न तु कर्तुः तथापि केचन वैयाकरणाः मन्यन्ते यत् अत्र शेषे विभाषा इति वार्तिकेन कर्तुः अपि विकल्पेन षष्ठी भवति इति | एकस्मिन् पक्षे कर्तुः षष्ठी, अपरस्मिन् पक्षे तृतीया, कर्मणः तु नित्यं षष्ठी एव भवति | एवञ्च अस्माकं वाक्यम् एवं भवति - बालकेन/ बालकस्य पुस्तकस्य पठनम् इति | कृद्योगे चिन्तनं कथं करणीयम् इत्यस्य विषये या चर्चा अस्माकं वर्गेषु कृता तस्य विवरणम् अस्मिन् करपत्रे दत्तम् |


३) प्रतिपदविधाना षष्ठी = कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरण अत्र – परिशिष्टं - प्रतिपदविधाना षष्ठी दीयते | यदि इच्छन्ति तत्र गत्वा पठितुं शक्नुवन्ति |


एतेषां विवरणं किमर्थं कृतमिति चेत् षष्ठी शेषे ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता, अपि च कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन या षष्ठीविभक्तिः विहिता अस्ति तयोः एव षष्ठीतत्पुरुषसमासः सम्भवति | अर्थात् शेषषष्ठी समस्यते, कृद्योगा षष्ठी च समस्यते परन्तु प्रतिपदविधाना षष्ठी न समस्यते | कृद्योगा षष्ठी च समस्यते इति वाक्यस्य अर्थः एवम् अस्ति – कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन सूत्रेण कर्तुः वा कर्मणः वा षष्ठी विहिता तदा षष्ठीतत्पुरुषसमासः भवितुम् अर्हति किन्तु यत्र उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण कर्मणः षष्ठी विहिता अस्ति तत्र तस्याः षष्ठ्याः कृदन्तेन सह समासः निषिद्धः कर्मणि च (२.२.१४) इति सूत्रेण | यथा अस्माकम् उदाहरणे बालकेन पुस्तकस्य पठनम् इत्यत्र पुस्तकपठनम् इति समासः न जायते |

षष्ठीतत्पुरुषसमासः
षष्ठीतत्पुरुषसमासः


एतावता षष्ठीविभक्तिः कुत्र भवितुम् अर्हति इति अस्माभिः ज्ञातम् | इदानीं समासप्रसङ्गे षष्ठी (२.२.८)  इति सूत्रं पठिष्यामः |


षष्ठीतत्पुरुषसमाससूत्राणां त्रिधा विभजनं क्रियते –


१) षष्ठीतत्पुरुषसमास-विधायकसूत्रं; २) षष्ठीतत्पुरुषसमास-अपवादसूत्राणि/ नियमसूत्राणि; ३) षष्ठीतत्पुरुषसमास-निषेकधसूत्राणि | क्रमेण एतेषाम् अध्ययनं भविष्यति |



१) षष्ठीतत्पुरुषसमास-विधायकसूत्रम्

षष्ठी (२.२.८)

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | अस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, इत्यतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


ज्ञातव्यं यत् षष्ठीविभक्तिः न केवलं षष्ठी शेषे (२.३.५०) इति सूत्रेण विधीयते, अपि तु अन्यैः सूत्रैः षष्ठीविभक्तिः विधीयते | यत्र षष्ठी शेषे (२.३.५०) इति सूत्रेण षष्ठी विधीयते तत्र षष्ठीतत्पुरुषसमासः सम्भवति बाधकसूत्राणाम् अभावे |


१) राज्ञः पुरुषः = राजपुरुषः, राज्ञः पुरुषः | प्रक्रिया अधो लिखिता वर्तते |

षष्ठीतत्पुरुषसमासस्य प्रक्रिया

१) राज्ञः पुरुषः = राजपुरुषः | 'पुरुष + सु + राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् |

पुरुष + सु + राजन् + ङस्‌ ' → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं तत्पुरुषः (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | षष्ठी (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते |


'पुरुष + सु + राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


'पुरुष + सु + राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन  | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति |


पुरुष + राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति षष्ठी (२.२.८) इति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति | अस्माकम् उदाहरणे राज्ञः इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति |


राजन् + पुरुष → सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति वा इति ?


उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति |


राजन् + पुरुष → न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण→ राज + पुरुष |


राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  | उत्तरपदम् अस्ति  पुरुषः इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमाविभक्तौ एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः |


राज + पुरुष  → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे |


राज + पुरुष + सु → राजपुरुषसु इति भवति | अधुना सु इति प्रत्यये उकारस्य इत् संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन | तस्य लोपः (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन  | राजपुरुषर् इति भवति | अधुना खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते |


२) ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः, ब्राह्मणः कम्बलः  |


३) आत्मनः ज्ञानम् = आत्मज्ञानम्, आत्मनः ज्ञानम् | आत्मन् + ङस् + ज्ञान + सु  | ज्ञा इति धातुतः ल्युट्प्रत्ययः भावार्थे क्रियते चेत् ज्ञानम् इति पदं निष्पन्नं भवति | प्रक्रियायां न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | आत्मन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति इत्यतः आत्मन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण → आत्मज्ञान इति भवति | अधुना अतोऽम् (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  | आत्मज्ञान + सु → अतोऽम् (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमि पूर्वः (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति |


४) मनसः विकारः = मनोविकारः, मनसः विकारः | मनस् + ङस् + विकार + सु  | वि + कृ + घञ् = विकारः | प्रक्रिया यथापूर्वम् | मनस् + विकार  इति स्थितौ , ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | अतः मनरु + विकार इति भवति | उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन  | मनर् + विकार इति भवति | अधुना हशि च (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  आद्गुणः ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो + विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः |


५) सतां सङ्गतिः = सत्सङ्गतिः, सतां सङ्गतिः | सत् + आम् + सङ्गति+ सु  | सम् + गम् + क्तिन् भावार्थे | अत्र कर्तरि षष्ठी अस्ति सता इत्यत्र |


६) रामस्य गृहम् = रामगृहं, रामस्य गृहम्  |


७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् | उत् + या + ल्युट् = उद्यानम् |


८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र प्रत्ययोत्तरपदयोश्च ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य त्व, म इत्येतौ आदेशौ भवतः |


समासप्रक्रियायां सुब्लोपानन्तरम् अस्मद् + पुस्तकम् इति स्थितौ प्रत्ययोत्तरपदयोश्च ( ७.२.९८) इति सूत्रेण अस्मद् इति शब्दे मपर्यन्तस्य अस्म् इति भागस्य स्थाने इति आदेशः भवति | अतः म + अद् + पुस्तकम् इति भवति | अधुना अतो गुणे (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः मद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा मत्पुस्तकम् इति समस्तपदं निष्पद्यते |


९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ प्रत्ययोत्तरपदयोश्च ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने त्व इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना अतो गुणे (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा त्वत्पुस्तकम् इति समस्तपदं निष्पद्यते |


सूत्राणि
अतोऽम् ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | स्वमोर्नपुंसकात्‌ (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌—  नपुंसकात् अतः अङ्गात्  स्वमोः अम् |
अमि पूर्वः (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति सहितसूत्रम् — अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |
हशि च (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अतो रोरप्लुतादप्लुते (६.१.११३) इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  | ऋत उत्‌ (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः  | अनुवृत्ति-सहितसूत्रं—  अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |
प्रत्ययोत्तरपदयोश्च ( ७.२.९८) = प्रत्यये उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः मपर्यन्तस्य त्व म इत्येतौ आदेशौ भवतः | अनेन सूत्रेण एकवचने युष्मद् अस्मद्, इत्येतयोः प्रत्यये परे, उत्तरपदे परे च मकार-पर्यन्तस्य भागस्य अर्थात् युष्म् इत्यस्य स्थाने त्व इति आदेशः भवति, अस्म् इत्यस्य स्थाने म इति आदेशः भवति | प्रत्ययश्च उत्तरपदं च तयोरितरेतरयोगद्वन्द्वः प्रत्ययोत्तरपदे, तयोः | प्रत्ययोत्तरपदयोः सप्तम्यतं, चाव्ययवपदं द्विपदमिदं सूत्रम् | त्वमावेकवचने ( ७.२.९७) इत्यस्मात् सूत्रात् त्वमौ, एकवचने इत्यनयोः अनुवृत्तिः भवति | युष्मदस्मदोरनादेशे ( ७.२.८६) इत्यस्मात् सूत्रात् युष्मदस्मदोः इत्यस्य अनुवृत्तिः | मपर्यन्तस्य ( ७.२.९१) इत्यस्मात् सूत्रात् मपर्यन्तस्य अनुवृत्तिः | अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— एकवचने प्रत्ययोत्तरपदयोश्च युष्मदस्मदोः मपर्यन्तस्य त्वमौ |
अतो गुणे (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९५) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि / नियमसूत्राणि



पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१), अर्धं नपुंसकम् ( २.२.२), द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ( २.२.३), कालाः परिमाणिना ( २.२.५) चेति चत्वारि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमसूत्राणि, अपवादसूत्राणि च सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमनं कुर्वन्ति यतोहि एतानि सूत्राणि षष्ठी (२.२.८) इति सूत्रस्य पूर्वनिपातनक्रमं परिवर्तयन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि च सन्ति | एतैः नियमनसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् षष्ठ्यन्तं पदम् उत्तरपदे भवति समासे |


लोके पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रस्य कार्यमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते | परन्तु व्याकरणे इदं सूत्रम् एकदेशिसमासः इति उच्यते | एतत् सूत्रं षष्ठी (२.२.८) इति सूत्रस्य अपवादः अस्ति |


1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |


पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१)

पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |


यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |


अस्मिन् सूत्रे पूर्वापराधरोत्तरम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पूर्वापराधरोत्तरम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः; अपि च अवयववाचकात् प्रथमा भवति | मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी, हस्तः अवयवः | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |


यथा एतेषु उदाहरणेषु अवयविवाचकस्य पदस्य अवयववाचकेन सह षष्ठीतत्पुरुषसमासः भवति –

राज्ञः हस्तः = राजहस्तः |

राज्ञः पादः = राजपादः |

गुरोः चरणम् = गुरुचरणम् |


सर्वत्र पूर्वपदस्य अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः इति व्यवहारः भवति षष्ठी (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति | तस्य अपवादत्वेन पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |


कायस्य पूर्वम् इति विग्रहे सति कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् षष्ठी (२.२.८) इति सूत्रेण | परन्तु अत्र पूर्वकायः इति समासः इष्यते | तदर्थं पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते |


यथा –


१) पूर्वं ( first part) कायस्य = पूर्वकायः, पूर्वं कायस्य | काय + ङस् + पूर्व + सु  |

२) अपरं (hind part) कायस्य = अपरकाय:, अपरं कायस्य | काय + ङस् + अपर + सु  |

३) अधरं (lower part) कायस्य = अधरकायः, अधरं कायस्य | काय + ङस् + अधर+ सु  |

३) उत्तरं (lower part) कायस्य = उत्तरकायः, उत्तरं कायस्य | काय + ङस् + अधर+ सु |


पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्?


एकदेशिना इति पदस्य प्रयोजनं यत् पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रेण अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदम् अवयविवाचकं नास्ति तर्हि एकदेशिसमासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः | अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति एकदेशिसमासः न भवति |


पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?  


एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते | अवयवी एकवचनान्तः भवेत् | एकत्वसङ्ख्याविशिष्टेन अवयविना सहैव एकदेशिसमासः भवति, बहुत्वसंख्याविशिष्टः अवयवी चेत् एकदेशिसमासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणाम्” इति बहुवचने अस्ति इत्यतः एकदेशिसमासः न भवति | पूर्वश्छात्राणाम् इति उदाहरणे भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः | पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रस्य कार्यार्थं न केवलम् अवयव-अवयवीभावः अपेक्षितः अपि तु अवयवाः एकस्मिन् अधिकरणे स्यात् | पूर्वश्छात्राणाम् इति उदाहरणे छात्राणाम् इति अवयवी बहुवचने अस्ति न तु एकवचने इत्यतः अत्र एकदेशिसमासः न जायते | तदर्थमेव एकत्वसङ्ख्याविशिष्टः अपेक्षितः येन एकाधिकरणं सिद्ध्यति |


एकदेशिसमासः जायते यदा पूर्वपदे पूर्व, अपर, अधर, उत्तर इत्येतेषु किञ्चित् पदमस्ति | तर्हि प्रश्नः उदेति यत् लोके तु मध्याह्नः, सायाह्नः, मध्यरात्रः इत्यादीनि समस्तपदानि तु सन्ति, तेषां समर्थनं कथम् ?


संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रेण संख्यावाचिशब्दात् परस्य, 'वि' शब्दात् परस्य, तथा 'साय' शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | संख्यापूर्वकः, विपूर्वकः, सायपूर्वकः च अह्न इति शब्दः तदा एव लभ्यते यदा समासः भूत्वा द्व्यह्नः, व्यह्नः, सायाह्नः इति भवति | अस्मिन् सूत्रे अह्नस्य इति उक्तं न तु अह्नः इति यतोहि अह्नस्य इत्यनेन ज्ञायते यत् यदा अहन् शब्दः टच्प्रत्ययं प्राप्नोति तदा एव इदं कार्यं जायते | इदं सूत्रमेव ज्ञापकम् अस्ति यत् अहन् इति शब्दस्य समासः जायते अवयविवाचिना सुबन्तेन सह इति | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्धयति | तर्हि केन सूत्रेण एकदेशिसमासः जायते इति चेत् पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रेण एव समासः जायते | पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रस्य योगविभागं कृत्वा सायाह्नः इति समस्तपदं समर्थनीयं भवति यतोहि सूत्रे तु सायम् इति अवयवबोधकं पदं नास्त्येव |


वैयाकरणाः मन्यन्ते पाणिनीयसूत्रमेव ज्ञापयति यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति | तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति | अतः एव मध्याह्नः, सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके |


केचित् वैयाकरणाः मन्यन्ते यत् संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रं सर्वेषां कालवाचकशब्दानां कृतेऽपि ज्ञापकम् अस्ति इति | अनेन कारणेन न केवलम् अहन् इति कालवाचकस्य विषये अपि तु सर्वे अवयववाचिनः सर्वैः कालवाचकशब्दैः सह समस्यन्ते, एकदेशिसमासः च भवति | सारांशः यत् एकदेशवाचकः सुबन्तः कालवाचकेन सुबन्तेन सह समस्यते इति ज्ञापितं भवति | अतः एव रात्रेः मध्यम् = मध्यरात्रः, रात्रेः पश्चिमम् = पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति |


४) सायाह्नः इत्यस्य प्रक्रिया

सायम् अह्नः = सायाह्नः, सायम् अह्नः | अलौकिकविग्रहः भवति - साय + सु + अहन् + ङस् इति |

सर्वोऽप्येकदेशोऽह्ना समस्यते,  संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रमेव ज्ञापकम् अस्ति येन सायम् इति शब्देन अहन् इति शब्दः समस्यते | संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) = संख्यावाचकशब्दात् परस्य , 'वि' शब्दात् परस्य, तथा 'साय' शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति इति | यदा 'अह्न'-शब्दः समासस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः |
समासप्रक्रियायां सुप्प्रत्ययोः यदा लुक् भवति तदा साय + अहन् इति स्थितौ राजाऽहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण 'अहन्' विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते | साय + अहन् + टच् → साय + अहन् + अ इति भवति |


साय + अहन् + अ → अधुना अह्नोऽह्न एतेभ्यः ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | साय + अहन् + अ → सायम् इति पदम् एकदेशवाचकम् अस्ति, उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन्-शब्दस्य अह्न इति आदेशः भवति | साय + अह्न + अ इति भवति |


साय + अह्न + अ → अग्रे यस्येति च (६.४.१४८) इत्यने भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति → साय + अह्न् + अ → अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायाह्न इति प्रातिपदिकं सिद्धं भवति |


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदम् अनुसृत्य लिङ्गविधानं भवति | परन्तु अत्र रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सायाह्न इति ्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सायाह्नः इति समासः सिद्धयति प्रथमाविभक्तौ एकवचने | सायाह्न इत्यस्य रूपाणि रामवत् भवन्ति | केवलं सप्तमीविभक्तौ एकवचने विशेषः अस्ति, तस्य विषये अग्रे उच्यते | सप्तमीविभक्तौ एकवचने त्रीणि रूपाणि सम्भवन्ति संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति सूत्रेण |

अधुना सायाह्न इति प्रातिपदिकात् प्तमीविभक्तिः विधीयते चेत् सायाह्न + ङि इति भवति  | सायाह्न + ङि → संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०) इति ूत्रेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ि इति प्रत्यये परे | सायाह्न + इ / सायाहन् + इ इति भवति | सायाह्न + इ इत्यत्र तु आद्गुणः इत्यनेन गुणसन्धिं कृत्वा सायाह्ने इति एकं रूपं सिद्धयति  | सायाहन् + इ इत्यत्र विभाषा ङिश्योः ( ६.४.१३६) इति सूत्रस्य कार्यं भवति |


सायाहन् + इ → विभाषा ङिश्योः ( ६.४.१३६) इति सूत्रेण 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये, शी-प्रत्यये वा परे विकल्पेन लोपः भवति | सायाहन् + इ → विभाषा ङिश्योः ( ६.४.१३६) इति सूत्रेण हकारोत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङिप्रत्यये परे → सायाह् न् + इ = सायाह्नि / सायाहनि | संहत्य त्रीणि रूपाणि भवन्ति सप्तमीविभक्तौ एकवचने - सायाह्ने, सायाह्नि, सायाहनि इति |


५) मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः | अलौकिकविग्रहः → अहन् + ङस् + मध्य + सु  | प्रक्रिया अधो भागे लिखिता वर्तते  |

मध्याह्नः इत्यस्य प्रक्रिया
मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः | पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशवाचकस्य पूर्वनिपातः भूत्वा → मध्य + अहन् इति भवति |


मध्य + अहन् → राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |


मध्य + अहन् + अ →अधुना अह्नोऽह्न एतेभ्यः ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | ‘मध्य’ इति एकदेशवाचकः शब्दः पूर्वपदे अस्ति , अहन् इति शब्दः उत्तरपदे अस्ति, टच् इति समासान्तप्रत्ययः अपि प्राप्तः, अतः अह्नोऽह्न एतेभ्यः ( ५.४.८८) इति सूत्रेण अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति | अतः मध्य + अह्न + अ इति भवति  |


मध्य+ अह्न + अ → अग्रे यस्येति च (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  | अतः मध्य + अह्न् + अ → मध्य + अह्न इति भवति |


मध्य + अह्न → अग्रे अकः सवर्णे दीर्घः इत्यनेन मध्याह्न इति प्रातिपदिकं निष्पद्यते |

मध्य + अह्न → परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य रात्राह्नाहाः पुंसि (२.४.२९) इति सूत्रेण समासस्य पुनः पुंलिङ्गविधानं क्रियते | मध्याह्न इति प्रतिपादिकात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |


६) अपरम् अह्नः = अपराह्णः, अपरम् अह्नः |

अह्नोऽदन्तात् ( ८.४.७) इत्यनेन अदन्तपूर्वपदस्थात् रेफात् परस्य अह्नादेशस्य नस्य णः स्यात् | यथा- पूर्वाह्णः, अपराह्णः, सर्वाह्णः इत्यादयः |


७) मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः | प्रक्रिया अग्रे प्रदर्शिता अस्ति |

मध्यरात्रेः प्रक्रिया
मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः | अलौकिकविग्रहवाक्यम् = रात्रि + ङस् + मध्य + सु | मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति भवति |


मध्यरात्रि → अधुना अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | मध्य इति शब्दः एकदेशवाचकः अस्ति, रात्रिः इति पदम् उत्तरपदे अस्ति, तत्पुरुषसमासः च अस्ति इत्यतः अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) इति सूत्रेण अच् इति समासान्तप्रत्ययः विधीयते मध्यरात्रि + अच् → मध्यरात्रि + अ इति भवति |


मध्यरात्रि + अ → यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे | अत्र यस्येति च (६.४.१४८) इति सूत्रेण रात्रि इति शब्दस्य इकारलोपः भूत्वा → मध्यरात्र् + अ → मध्यरात्र इति प्रातिपदिकं निष्पन्नं भवति |


मध्यरात्र → परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं प्रबाध्य रात्राह्नाहाः पुंसि (२.४.२९) इति सूत्रेण समासस्य पुनः पुंलिङ्गविधानं क्रियते |


मध्यरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानं मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं पुंलिङ्गे निष्पन्नं भवति |


८) पश्चिमं रात्रेः = पश्चिमरात्रः, पश्चिमं रात्रेः | यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |


प्रश्नानाम् उत्तराणि
१) अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७), राजाहस्सखिभ्यष्टच् ( ५.४.९१) इति अनयोः सूत्रयोः अहन् इति शब्दे नकारस्य स्थाने सकारः दृश्यते, सः सकारः कथम् आगतः इति प्रश्नः आगतः?


उत्तरं यत् रोऽसुपि ( ८.२.६९) इति सूत्रेण अहनित्येतस्य रेफादशो भवति असुपि परतः पदान्ते | अर्थात् पदान्ते अहन् इत्यस्य नकारस्य सुप्-भिन्ने शब्दे परे रेफादेशः भवति | अतः एव अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७), राजाहस्सखिभ्यष्टच् ( ५.४.९१) इत्यनयोः सूत्रयोः विद्यमानयोः अहन् इति शब्दयोः नकारस्य स्थाने रेफादेशः जातः | तत्पश्चात् खरवसानयोर्विसर्जनीयः ( ८.३.१५) इति सूत्रेण खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते | अग्रे विसर्जनीयस्य सः (८.३.३४) इत्यनेन खरि विसर्जनीयस्य सः स्यात् |


अहन् + सर्वैकदेशसंख्यातपुण्यात् =


अहर् + सर्वैकदेशसंख्यातपुण्यात् → नकारस्य स्थाने रेफादेशः रोऽसुपि ( ८.२.६९) इत्यनेन |


अहः + सर्वैकदेशसंख्यातपुण्यात् → खरवसानयोर्विसर्जनीयः ( ८.३.१५) इति सूत्रेण खरि परे रेफस्य स्थाने विसर्गादेशः |


अहस् + सर्वैकदेशसंख्यातपुण्यात् → विसर्जनीयस्य सः (८.३.३४) इत्यनेन खरि विसर्जनीयस्य सः स्यात् | अतः अहस्सर्वैकदेशसंख्यातपुण्यात् इति भवति | एवमेव राजाहस्सखिभ्यष्टच् इत्यत्रापि चिन्त्यम् |

२) संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ( ८.३.११०) इति सूत्रे किमर्थम् अह्नस्य इति पदं प्रयुक्तम् ? अहन् इति शब्दः तु नकारान्तः, तस्य षष्ठीविभक्तिः तु अह्नः इति भवति, तर्हि सूत्रे किमर्थम् अह्नस्य इति उक्तम् ?


उत्तरम् अस्ति यत् समासे अहन् इति शब्दः अह्न-आदेशं, समासान्तप्रत्ययम् च प्राप्य यदा अह्न इति अदन्तः भवति तदैव संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ( ८.३.११०) इति सूत्रस्य कार्यम् इति ज्ञापनार्थम् | यदा अहन् इति शब्दः अदन्तः भवति तदा तु तस्य षष्ठीविभक्त्यन्तं रूपं तु अह्नस्य इति भवति | तर्हि अहन् इति शब्दः समासान्तप्रत्ययः कदा प्राप्यते इति चेत् केवलं तत्पुरुषसमासप्रसङ्गे एव यतोहि राजाहस्सखिभ्यष्टच् ( ५.४.९१) इति सूत्रेण एव समासान्तप्रत्ययः प्राप्यते | राजाहस्सखिभ्यष्टच् ( ५.४.९१) इति सूत्रं तु तत्पुरुषप्रसङ्गे एव कार्यं करोति | अतःतत्पुरुषसमासं विहाय अन्येषु समासेषु उत्तरपदम् अहन् इति अस्ति चेत् तस्य तु समासान्तप्रत्ययः नैव प्राप्यते, अतः संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ( ८.३.११०) इति सूत्रस्य कार्यम् अपि न भवति |



2)     अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति |


अर्धं नपुंसकम् (२.२.२)

अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— अर्धं नपुंसकं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | "अर्ध” इति शब्दः समांशवाची, अंशसामन्यवाची च इति द्विधा भवति | समे तु अंशे अर्धशब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे, नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) एकदेशितत्पुरुषसमासं प्राप्नोति अर्धं नपुंसकम् (२.२.२) इत्यनेन सूत्रेण | यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः, फलार्धः इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची, न तु समांशवाची |


अस्मिन् सूत्रे अर्धम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं अर्धम् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


यथा—

१) अर्धं पिप्पल्याः = अर्धपिप्पली ** | पिप्पल्याः अर्धः भागः | यदि एतत् सूत्रं नास्ति तर्हि षष्ठी (२.२.८) इति सूत्रेण पिप्पल्यार्धः इति समासः निष्पद्यते | तन्न इष्टम् अतः अत्र अर्धं नपुंसकम् (२.२.२) इति सूत्रस्य आवश्यकता |


अलौकिकविग्रहः → पिप्पली + ङस् + अर्ध + सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते | अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च | अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् | अर्धपिप्पली इति समासः |


२) अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति |


३) अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति |


** एकविभक्तावषष्ठ्यन्तवचनम् इति एकं वार्तिकम् अस्ति प्रथमातत्पुरुषसमासस्य प्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण केवलम् एकदेशिसमासस्य प्रसङ्गे | एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | अर्धं पिप्पल्याः इति उदाहरणे पिप्पली इति शब्दः नियतविभक्त्यन्तं पदम् अस्ति यतोहि तस्य विभक्तिः न परिवर्तते विग्रहस्य अवस्थायाम् | यथा पिप्पल्याः अर्धम् | पिप्पल्याः अर्धेन | पिप्पल्याः अर्धाय | पिप्पल्याः अर्धात् | पिप्पल्याः अर्धस्य | पिप्पल्याः अर्धे | अत्र पिप्पल्याः इति शब्दस्य विभक्तिः निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण | परन्तु एकविभक्तावषष्ठ्यन्तवचनम् इति वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण एकदेशिसमासस्य प्रसङ्गे | अतः पिप्पल्याः इति षष्ठ्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण | एकविभक्ति चापूर्वनिपाते (१.२.४४) , गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति अनयोः सूत्रयोः विवरणम् अग्रे दास्यते |




3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |


द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३)

द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | द्वितीयञ्च तृतीयञ्च चतुर्थश्च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः, द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम् |


अस्मिन् सूत्रे द्वितीय-तृतीय-चतुर्थ-तुर्याणि इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया-तृतीया-चतुर्थ-तुर्याणि इति पदानां पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण  |



अस्मिन् सूत्रे विभाषा( २.१.११) इति सूत्रस्य अधिकारः अस्ति इत्यतः समासः विकल्पेन एव भवति तर्हि किमर्थं अन्यतरस्याम् इति पुनः उक्तम् ?


उत्तरमस्ति अन्यतरस्यां ग्रहणात् षष्ठीसमासः अपि भवति विकल्पेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण द्वितीयतृतीयादीनां पूरणप्रत्ययान्तानां षष्ठीसमासस्य प्रतिषेधः वर्तते | द्वितीय-तृतीय-चतुर्थ-तुर्य इति एते शब्दाः पूरणप्रत्ययान्तशब्दाः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः वर्तते पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण |


प्रकृतसूत्रे अन्यतरस्याम् इति ग्रहणसामर्थ्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रं न प्रवर्तते द्वितीया-तृतीया-चतुर्थ-तुर्याणां विषये | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण पूरणप्रत्ययान्तशब्दानां षष्ठीसमासः निषिध्यते | किन्तु द्वितीयतृतीयादीनां शब्दानां षष्ठीसमासः इष्यते इति कृत्वा अन्यतरस्याम् इति पदस्य प्रयोगः कृतः पाणिनिना प्रकृतसूत्रे | पुनः अन्यतरस्याम् इति कथनेन पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः षष्ठी (२.२.८) इति सूत्रेण क्रियते | आहत्य अत्र एकदेशिसमासः, षष्ठीसमासः, व्यस्तप्रयोगः च शक्यते |


यथा –


१) द्वितीयं भिक्षायाः = द्वितीयभिक्षा ( एकदेशिसमासः) , भिक्षाद्वितीयम् ( षष्ठीतत्पुरुषसमासः) , द्वितीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः द्वितीयभागः इत्यर्थः | द्वितीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३)  इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | द्वितीय + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे भिक्षायाः द्वितीयभागः इत्यर्थे भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | द्वितीयं भिक्षायाः इति व्यवस्तप्रयोगः अपि शक्यते |


२) तृतीयं भिक्षायाः = तृतीयभिक्षा ( एकदेशिसमासः) , भिक्षातृतीयम् ( षष्ठीतत्पुरुषसमासः) , तृतीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः तृतीयभागः इत्यर्थः | तृतीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इति सूत्रेण | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | तृतीय + सु + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षायाः तृतीयभागः इत्यर्थे भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | तृतीयं भिक्षायाः इति व्यवस्तप्रयोगः अपि शक्यते |


) चतुर्थं भिक्षायाः = चतुर्थभिक्षा ( एकदेशिसमासः) , भिक्षाचतुर्थं ( षष्ठीतत्पुरुषसमासः) , चतुर्थं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | चतुर्थभिक्षा इति एकदेशिसमासः विकल्पेन भवति द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इति सूत्रेण | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | चतुर्थ + सु + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति | चतुर्थं भिक्षायाः इति व्यवस्तप्रयोगः अपि शक्यते |


४) तुर्यं ( 4th part) भिक्षायाः = तुर्यभिक्षा ( एकदेशिसमासः) , भिक्षातुर्यं ( षष्ठीतत्पुरुषसमासः) , तुर्यं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | तुर्यभिक्षा इति एकदेशिसमासः विकल्पेन भवति द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३)  इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | तुर्य + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति | तुर्यं भिक्षायाः इति व्यवस्तप्रयोगः अपि शक्यते |


तुरीयशब्दस्यापीष्यते इति वार्तिकेन तुरीयम् ( 4th part) इति पदस्य अपि द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इति सूत्रस्य कार्यं भवति | अतः भिक्षायाः चतुर्थभागः इत्यस्मिन् अर्थे तुरीयभिक्षा, भिक्षातुरीयं, तुरीयं भिक्षायाः इति प्रयोगाः शक्यन्ते |


५) तुरीयं ( 4th part) भिक्षायाः = तुरीयभिक्षा ( एकदेशिसमासः) , भिक्षातुरीयं ( षष्ठीतत्पुरुषसमासः) , तुरीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः | तुरीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति तुरीयशब्दस्यापीष्यते इति वार्तिकेन | तुरीय + सु + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षातुरीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | तुरीयं भिक्षायाः इति व्यवस्तप्रयोगः अपि शक्यते |


धेयं यत् एतेषु उदाहरणेषु भिक्षायाः इति पदस्य उपसर्जनसंज्ञा भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण यतोहि भिक्षा इति स्त्रीलिङ्गपदं विग्रहावस्थायां नियतविभक्त्याम् अस्ति | यथा द्वितीयं भिक्षायाः, द्वितीयेन भिक्षायाः, द्वितीयस्मै भिक्षायाः, द्वितीयस्मात् भिक्षायाः, द्वितीयस्य भिक्षायाः, द्वितीयस्मिन् भिक्षायाः इत्यादिषु वाक्येषु भिक्षायाः इति पदस्य विभक्तिः नियता अस्ति, परन्तु द्वितीय इति शब्दस्य तु विभक्तिः परिवर्त्यते | अतः एव भिक्षा इति पदं नियतविभक्तिकं पदम् इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् एकविभक्ति चापूर्वनिपाते (१.२.४४) इत्यनेन परन्तु पूर्वनिपातः न स्यात् | उपसर्जनसंज्ञायाः प्रयोजनं किम् इति चेत् गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | अतः समासे भिक्षा इति उपसर्जनसंज्ञकस्य स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं कृत्वा द्वितीयभिक्ष इति अभविष्यत् | किन्तु समासः तु द्वितीयभिक्षा इति एव अस्ति, तर्हि तत्कथम् ?


एकविभक्तावषष्ठ्यन्तवचनम् ( एकविभक्तौ अषष्ठ्यन्तवचनम् ) इति एकं वार्तिकम् अस्ति एकदेशिसमासप्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण | तात्पर्यं यत् एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रस्य निषेधः क्रियते अनेन वार्तिकेन षष्ठ्यन्तस्य पदस्य कृते | इति कृत्वा भिक्षायाः इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण | एवमेव अर्धपिप्पली इत्यत्र पिप्पली इति पदस्य विषये अपि चिन्त्यम् |

सूत्राणि
एकविभक्ति चापूर्वनिपाते (१.२.४४)

विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकया एव विभक्त्या यत् तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते | अपूर्वनिपातः नाम पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |

गोस्त्रियोरुपसर्जनस्य (१.२.४८)

उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |

पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) = पूरण, गुण, सुहितार्थ (तृप्त्यर्थाः), सत्, अव्यय, तव्य समानाधिकरणे इत्येतैः सह षष्ठी न समस्यते | यथा पूरणार्थे छात्राणां पञ्चमः इत्यत्र छात्रपञ्चमः इति समासः न भवति | एवमेव छात्राणां दशमः इत्यत्र | गुणवाचकस्य षष्ठ्यन्तेन सह समासः न भवति | यथा- बलाकायाः शौक्ल्यम् इत्यत्र बलाकाशौक्ल्यम् इति समासः न भवति | एवमेव काकस्य कार्ष्ण्यम् इत्यत्र | सुहितार्थाः नाम तृप्त्यर्थाः | यथा फलानां सुहितः, फलानां तृप्तः, उभयत्र षष्ठीसमासः निषिद्धः | तौ सत् (३.२.१२७) इत्यनेन शतृशानचौ सत्संज्ञौ भवतः | शतृशानजोः षष्ठ्यन्तेन सह समासः न भवति | यथा- ब्राह्मणस्य कुर्वन्, ब्राह्मणस्य कुर्वाणः | अव्ययस्य षष्ठ्यन्तेन सह समासः न भवति | यथा ब्राह्मणस्य कृत्वा इत्यत्र षष्ठीसमासः न भवति | एवमेव ब्राह्मणस्य हृत्वा इत्यत्र। तव्यप्रत्ययान्तस्य षष्ठ्यन्तेन सह समासः न भवति | यथा ब्राह्मणस्य कर्तव्यम् इत्यत्र षष्ठीसमासः न भवति |
पूरणप्रत्ययान्ताः
पूरणप्रत्ययान्ताः = पूर्यते यैः अर्थाः ते पूरणाः | गणनायां ये शब्दाः प्रयुज्यन्ते यथा द्वितीय, तृतीय इत्यादयः शब्दाः पूरणप्रत्ययान्ताः ('cardinal numbers') इति नाम्ना ज्ञायन्ते | पूरणप्रत्ययाः तस्य पूरणे डट् (५.२.४८) इत्यत्र पाठिताः सन्ति | तस्य पूरणे डट् (५.२.४८) इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः डट् इति प्रत्ययः भवति | 'द्वितीय', 'तृतीय', 'चतुर्थ', 'तुर्य', 'तुरीय' इति शब्दाः गणनायां प्रयुज्यन्ते, अतः एते सर्वे पूरणप्रत्ययान्ताः शब्दाः सन्ति | 'तीय' इति कश्चन पूरणप्रत्ययः | 'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्यां पूरणार्थे तीयप्रत्ययः विधीयते, तेन 'द्वितीय' तथा 'तृतीय' इति शब्दौ सिद्ध्यतः | द्वेस्तीयः(५.२.५४) इति सूत्रेण षष्ठीसमर्थात् द्वि इति शब्दात् पूरणः इत्यस्मिन् अर्थे तीय इति प्रत्ययः विधीयते | त्रेः सम्प्रसारणम् च ( ५.२.५५) इति सूत्रेण षष्ठीसमर्थात् त्रि' इति शब्दात् पूरणः इत्यस्मिन् अर्थे तीय प्रत्ययः विधीयते, तथा च प्रक्रियायाम् त्रि इति शब्दस्य सम्प्रसारणमपि भवति | भागः इत्यस्य विशेषणरूपेण प्रयुक्तः यः तीयप्रत्ययान्तशब्दः, तस्मात् स्वार्थे अन्-प्रत्ययः विधीयते पूरणाद्भागे तीयादन् ( ५.३.४८) इति सूत्रेण | अतः द्वितीयः भागः इत्यस्मिन् अर्थे द्वितीयः इति शब्दः प्रयुज्यते | एवमेव तृतीयः इति शब्दः अपि प्रयुज्यते |
षट्कतिकतिपयचतुरां थुक् ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति | चतुर् इत्यस्य पूरणः इत्यस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः यदा भवति अनेन सूत्रेण तदा चतुर्थः इति शब्दः निष्पद्यते | चतुर्थः इति शब्दस्य प्रक्रिया अधो लिखिता वर्तते |
चतुर्थः इत्यस्य प्रक्रिया
चतुर्थः =

चतुर्ण्णां पूरणः = चतुर् + डट् → तस्य पूरणे डट् (५.२.४८) इति डट् -प्रत्ययस्य विधानम् | डट्प्रत्यये अकारः अवशिष्यते |


चतुर् + थुक् + डट् → षट्कतिकतिपयचतुरां थुक् ( ५.२.५१) इति सूत्रेण अङ्गस्य 'थुगागमः भवति | थुगागमे ककारस्य इत्संज्ञा, उकारः उच्चारणार्थः, थकारः अवशिष्यते | चतुर् + थ् + अ = चतुर्थ इति प्रातिपदिकं लभ्यते | सुप्प्रत्ययस्य योजनेन चतुर्थः इति रूपं लभ्यते |


तुरीय, तुर्य इत्यनयोः प्रक्रिया
चतुरः छयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'छ' तथा 'यत्' प्रत्ययौ अपि भवतः, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति | छप्रत्ययस्य योजनेन तुरीय इति शब्दः, यत्प्रत्ययस्य योजनेन तुर्य इति शब्दः च निष्पद्यते | अतः द्वितीय, तृतीय, चतुर्थ, तुर्य, तुरीय इति एते शब्दाः पूरणप्रत्ययान्ताः सन्ति इति ज्ञातव्यम् |
१) तुरीयः=चतुर् + छ → चतुरः छयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'छ' प्रत्ययः भवति, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति |


तुर् + ईय → आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय- आदेशाः भवन्ति  | अतः छ् इत्यस्य स्थाने ईय् इति आदेशः भवति | तुरीय इति रूपं लभ्यते | तुरीयः इत्युक्ते चतुर्थः इति अर्थः |

२) तुर्यः = चतुर् + यत् → चतुरः छयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे 'चतुर्' शब्दात् 'यत्' प्रत्ययः भवति, अपि च 'चतुर्' शब्दस्य 'च' इत्यस्य लोपः भवति |


तुर् + य → तकारस्य इत्संज्ञा, लोपः च भवति, य इति अवशिष्यते | तुर्य इति रूपं लभ्यते | तुर्यः इत्युक्ते चतुर्थः इति अर्थः |



4)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |


कालाः परिमाणिना (२.२.५)

कालवाचकाः ( परिच्छेदकवाचकः- time as a measure) परिमाणिना (परिच्छेद्यवाचिना object which is being measured) सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थः परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः (quantity) बोधकः | परिमाणम् अस्य अस्ति इति परिमाणी | अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि एकप्रकारे कालवाचिनौ एव स्तः | यदि एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशेषं द्योतयति | अयमेव परिच्छेदक-परिच्छेद्यभावः; अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति | इदं सूत्रं षष्ठी ( २.२.८) इति सूत्रस्य अपवादः अस्ति | अस्मिन् सूत्रे एकदेशिनैकाधिकरणे इत्यस्य अनुवृत्तिः न क्रियते | अतः इदं सूत्रं एकदेशिसमासस्य विषये नास्ति परन्तु षष्ठीसमासस्य अपवादः तु अस्ति | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— कालाः सुपः परिमाणिना सुपा सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे कालाः इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


यथा—


१) मासो जातस्य = मासजातः ( a month old), मासो जातस्य | मासजातः देवदत्तः दृश्यताम् इति वाक्यम् | एकः मासः जातः कस्यचित् देवदत्तस्य जन्मात् इत्यर्थः | अत्र यः जातः तस्य परिमाणम् उच्यमानम् अस्ति इति कृत्वा जातः परिमाणी, अर्थात् परिच्छेद्य | जातः इत्यस्य परिच्छेदकः मासः | अर्थात् मासः, संवत्सरः, द्व्यहः, त्र्यहः इत्यादिभिः कालवाचकैः जातस्य परिमाणम् उच्यते इति कृत्वा एते कालवाचकाः परिच्छेदकाः भवन्ति | एवं जातः इत्यस्य मासः, संवत्सरः, द्व्यहः त्र्यहः इत्यादिभिः कालवाचकैः सह परिच्छेद्य -परिच्छेदकभावसम्बन्धः भवति |


मासजातः देवदत्तः इति वदामः चेत् जातः इति क्तप्रत्ययान्तः शब्दः देवदत्तः इति पदस्य विशेषणम् अस्ति | जातः ( देवदत्तः) एव परिमाणी यतोहि तस्य परिमाणम् उच्यमानम् अस्ति | जातः एव परिच्छेद्य, मासः एव परिच्छेदकः, अतः अनयोः परिच्छेदक-परिच्छेद्यभावः वर्तते |


जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते | मासपरिच्छेद्य जातः इति समासाद् बोधः | तत्र मासः तावत् जननं साक्षात् परिच्छिनत्ति | जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति | तथा च मासपरिच्छेद्य जननाश्रयः देवदत्तः इति समासाद्बोधः फलति | षष्ठीसमासापवादोऽयम् | यदि अत्र षष्ठी ( २.२.८) इति सूत्रेण षष्ठीतत्पुरुषसमासः क्रियते तर्हि जातमासः इति समासः स्यात् | किन्तु तन्नेष्यति इति कृत्वा कालाः परिमाणिना (२.२.५) इति सूत्रं रचितं पाणिनिना येन मासजातः इति समासः सिद्ध्यति |


अलौकिकविग्रहः - मास + सु + जात +ङस्  | अत्र मासः इति कालविशेष-बोधकशब्दः, जातः इति अवधिसूचकेन शब्देन सह समस्यते कालाः परिमाणिना (२.२.५) इति सूत्रेण | मासजातः इति समस्तपदं निष्पन्नं भवति |


२) संवत्सरः जातस्य = संवत्सरजातः ( a year old), संवत्सरः जातस्य | एकः वर्षः जातः तस्य जन्मनः इत्यर्थः |


३) मासः मृतस्य = मासमृतः, मासः मृतस्य |


४) संवत्सरः मृतस्य = संवत्सरमृतः, संवत्सरः मृतस्य |


*मासगतः, मासखादितः इत्यादयः समासाः न सिद्धयन्ति यतोहि गतः, खादितः इत्यादयः परिमाणिवाचकाः न सन्ति |


अग्रिमेषु उदाहरणेषु विग्रहवाक्ये यस्य सः इति उच्यते इति कृत्वा बहुव्रीहिसमासः इति भ्रमः स्यात् परन्तु बहुव्रीहिसमासः नास्ति यतोहि एतेषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं नास्ति | उत्तरपदार्थस्य जात इति शब्दस्य एव प्राधान्यं वर्तते इति कृत्वा एतानि सर्वाणि तत्पुरुषसमासस्य उदाहरणानि एव सन्ति इति ज्ञातव्यम् | विग्रहे यस्य सः इति पदयोः प्रयोगः केवलं षष्ठ्यन्तस्य प्राधान्यं द्योतयति | बहुव्रीहिसमासः तु समानाधिकरणयोः पदयोः मध्ये एव भवति | एतेषु उदाहरणेषु पूर्वपदस्य, उत्तरपदस्य च सामानाधिकरण्यं न विद्यते इति कृत्वा एतानि बहुव्रीहिसमासस्य उदाहरणानि न सन्ति | यदि बहुव्रीहिसमासः अभविष्यत् तर्हि निष्ठा ( २.२.३६) इति सूत्रेण निष्ठान्तं पदं बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् | अतः जात इति शब्दस्य पूर्वनिपातः जायते स्म यत्तु नास्ति एतेषु उदारहरणेषु | अत्र उत्तरपदार्थस्य जात इति शब्दस्य प्राधान्यं वर्तते इति कृत्वा त्रिपदसमुदायस्य एव तत्पुरुषसमासः जायते | सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिद्ध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इति |


उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति इत्युच्यते  | अनेन पूर्वपदं द्विगुसमासः इत्युच्यते, उत्तरपदं परिमाणिवाचकम् इति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासस्य सिद्धये, अनेकपदानां तत्पुरुषसमासः भवति  | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते, अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः भवति |


यदि एतत् वार्तिकं नास्ति तर्हि द्वौ मासौ जातस्य यस्य सः इति उदाहरणे प्रथमं द्वयोः मासयोः समाहारः; द्विमासम् इति समाहारद्विगुसमासं कृत्वा तत्पश्चात् द्विमासं जातस्य इति द्विमासजातः इति तत्पुरुषसमासः क्रियते तर्हि समासस्य (६.१.२२३) इति सूत्रेण द्विमास इति समासस्य अन्तः उदात्तो भवति | परन्तु अत्र पूर्वपदस्य प्रकृतिस्वरः इष्यते, अपि च त्रयाणां पदानां तत्पुरुषसमासः च इष्यते इति कृत्वा भाष्यकारेण अस्य वार्तिकस्य अवतारः कृतः |


५) द्वौ मासौ जातस्य यस्य सः = द्विमासजातः | यस्य जन्मात् मासद्वयम् अतीतम् | अत्र द्वौ मासौ इत्यत्र द्वौ इति पदं सङ्ख्यावाचकः अस्ति इत्यतः अत्र द्विगुसमासः स्यात् | अत्र त्रयाणां पदानां समासः इष्यते इति कृत्वा उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इत्यनेन वार्तिकेन तत्पुरुषसमासः जायते | द्वि + औ + मास + औ + जात + ङस् इति अलौकिकविग्रहवाक्यम् |


६) त्रयः मासाः जातस्य यस्य सः = त्रिमासजातः | यस्य जन्मात् मासत्रयम् अतीतम् | त्रि + जस् + मास + जस् + जात + ङस् इति अलौकिकविग्रहवाक्यम् |


७) द्व्यहो जातस्य यस्य सः = द्व्यहजातः | द्वि+ ओस् + अहन् + ओस् + जात + ङस् इति अलौकिकविग्रहवाक्यम् |

द्व्यहजातः इत्यस्य प्रक्रिया
द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य सः इति विग्रहः = द्व्यहजातः | जन्मात् द्वे दिने जाते  | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः |
समाहारद्विगुसमासः = प्रथमं द्वयोः अह्नोः समाहारः इति समहारार्थे द्विगुसमासः भवति तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इत्यनेन | द्विगुसमासानन्तरं द्व्यहन् इति भवति | द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदः एव |
द्वि + ओस् + अहन् + ओस् → राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |
अधुना द्व्यहन् + अ इत्यस्मिन् अह्नोऽह्न एतेभ्यः ( ५.४.८८) इत्यनेन यस्मिन् समस्तपदे सङ्ख्यावाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः प्राप्तः अस्ति । किन्तु तन्न भवति यतोहि न सङ्ख्यादेः समाहारे ( ५.४.८९)  इत्यनेन समाहारे वर्तमानस्य संख्यादेः अह्नादेशो न स्यात् | न सङ्ख्यादेः समाहारे ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  |
अतः अह्नष्टखोरेव ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति | अतः द्व्यहन् + अ → अन् इति टिभागस्य लोपः भवति अह्नष्टखोरेव ( ६.४.१४५) इति सूत्रेण  | द्व्यह् + अ = द्व्यह इति भवति | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  | अतः द्व्यहः इति समाहारद्विगुसमासः निष्पन्नः भवति |
अधुना कालाः परिमाणिना (२.२.५) इति सूत्रेण तत्पुरुषसमासः क्रियते –


द्व्यहो जातस्य यस्य सः इति लौकिकविग्रहः | यद्यपि अत्र विग्रहवाक्यं दृष्ट्वा बहुव्रीहिसमासः इति चिन्तयामः परन्तु अत्र बहुव्रीहिसमासः नास्ति अपि तु तत्पुरुषसमासः एव | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः | कालाः परिमाणिना (२.२.५) इति सूत्रेण तत्पुरुषसमासः विधीयते  | द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति  | समासप्रक्रियानन्तरं द्व्यहजातः इति तत्पुरुषसमासः निष्पद्यते |


७) द्वे अहनी जातस्य यस्य सः = द्व्यह्नजातः | दिनद्वयम् अतीतं यस्य जन्मनः |

द्वे अहनी जातस्य यस्य सः = द्व्यह्नजातः इत्यस्य प्रक्रिया
द्वे अहनी जातस्य सः = द्व्यह्नजातः  | द्वि+ औ + अहन् + औ + जात + ङस् इति अलौकिकविग्रहः | त्रयाणां पदानां समासः क्रियमाणः अतः उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इति वार्तिकेन समासः विधीयते | समासप्रक्रियानन्तरं द्वि + अहन् + जात इति प्रातिपदिकं निष्पन्नं भवति  | उत्तरपदे जात इति शब्दः अस्ति | अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति , किन्तु उत्तरपदनिमित्तकद्विगुः भवति  |द्वि + अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति  | ततः राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | अतः द्व्यहन् + टच् + जात → द्व्यहन् + अ + जात इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |


द्व्यहन् + अ + जात → अधुना अह्नोऽह्नः एतेभ्यः ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति  | द्व्यह्न + अ + जात इति भवति |

द्व्यह्न + अ + जात → यस्येति च ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | द्व्यह्न् + अ + जात → द्व्यह्न + जात = द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति तत्पुरुषसमासः सिद्धः भवति  |


द्व्यह्नजातः इति उदाहरणं वार्तिकस्य उदाहरणम् अस्ति, द्व्यहजातः इति उदाहरणं तु कालाः परिमाणिना (२.२.५) इति सूत्रस्य उदाहरणम् अस्ति | द्व्यह्नजातः इत्यत्र तु अह्नादेशः जायते किन्तु द्व्यहजातः इत्यत्र समाहारद्विगुसमासः कृतः इत्यतः न सङ्ख्यादेः समाहारे ( ५.४.८९) इति सूत्रेण अह्नादेशस्य निषेधः अस्ति, अतः उभयत्र रूपं भिद्यते | एकत्र द्व्यह्नजातः इति रूपम् अन्यत्र तु द्व्यहजातः इति रूपम् |


८) त्रीणि अहानि जातस्य यस्य सः = त्र्यह्नजातः | दिनत्रयम् अतीतं जन्मनः |


सूत्राणि
न सङ्ख्यादेः समाहारे ( ५.४.८९)  = समाहारे वर्तमानस्य संख्यादेः अह्नादेशो न स्यात् | समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | अनेन सूत्रेण  अह्नोऽह्न एतेभ्यः (५.४.८८) इति सूत्रेण प्राप्तस्य अहन् इति शब्दस्य स्थाने अह्न इति आदेशस्य निषेधः क्रियते | अस्मिन् सूत्रे संख्यादेः इति पदस्य वस्तुतः आवश्यकता नास्ति यतो हि अहन् इत्यस्य सन्दर्भे समाहारार्थे संख्यादिं विहाय अन्यार्थेषु तत्पुरुषसमासः न भवत्यैव | तथापि सूत्रे संख्यादेः इति पदं स्पष्टार्थं स्थापितम् अस्ति । संख्या आदिः यस्य सः संख्यादिः तस्य संख्यादेः | अह्नोऽह्न एतेभ्यः (५.४.८८) इत्यस्मात् सूत्रात् अह्नोऽह्नः इत्यस्य अनुवृतिः भवति |   तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः( ५.४.८६) इत्यस्मात् तत्पुरुषस्य इत्यस्य अनुवृत्तिः | तद्धिताः ( ४.१.७६), समासान्ताः ( ५.४.६८), प्रत्ययः ( ३.१.१), परश्च ( ३.१.२), ङ्याप्प्रातिपदिकात् ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— तत्पुरुषस्य अह्नः अह्नः न संख्याऽऽदेः समाहारे |
अह्नष्टखोरेव ( ६.४.१४५) = अहन् इति भसंज्ञकस्य अङ्गस्य टिभागस्य लोपः भवति ट, ख इत्यनयोः प्रत्यययोः परयोः |  टश्च ख् च तयोरितरेतरयोगद्वन्द्वः, टखौ, तयोः टखोः |  अह्नः षष्ठ्यन्तं, टखोः सप्तमीद्विवचनान्तम्, एव इत्यव्ययम् |   नस्तद्धिते ( ६.४.१४४) इत्यस्मात् तद्धिते इत्यस्य अनुवृत्तिः | अल्लोपोऽनः इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |   भस्य (६.४.१२९) इत्यस्य अधिकारः, अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | टेः (६.४.१४३) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अह्नः अङ्गस्य टेः लोपः टखोः एव |



षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि —

याजकादिभिश्च (२.२.९) इत्यस्मात् सूत्रात् आरभ्य कर्तरि च (२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  | अग्रे एतेषां सूत्राणां चर्चा करिष्यते |


१)      षष्ठ्यन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |

याजकादिभिश्च (२.२.९)

षष्ठ्यन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | *याजकादिः नाम कश्चन गणः यत्र केचन शब्दाः पठिताः सन्ति | याजकः आदिर्येषां ते याजकादयः, तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्पुरुषः समासः च |


अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


तृजकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च (२.२.९) इति सूत्रं तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रस्य अपवादः अस्ति | तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् आदौ किञ्चित् सूत्रम् अस्ति येन किमपि कार्यं विधीयते, तत्पश्चात् तस्य निषेधः क्रियते अन्येन सूत्रेण | तदनन्तरं, यदा तत्कार्यस्य पुनर्विधानं क्रियते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानं (approval) प्रतिप्रसवः |


षष्ठी (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते; तत्पश्चात् तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण तत्कार्यं निषिध्यते | अर्थात् तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | ण्वुल् इति प्रत्ययस्य स्थाने अक इति आदेशः भवति, तस्य ग्रहणं भवति तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रेण | यथा अपां स्रष्टा, व्रजस्य भर्ता, ओदनस्य पाचकः इत्यादयः | इदानीं याजकादिभिश्च (२.२.९) इति सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति | याजकादिगणे ये शब्दाः सन्ति ते सर्वे अपि अकप्रत्ययान्ताः अथवा तृजन्ताः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः स्यात् तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण परन्तु याजकादिभिश्च (२.२.९) इति सूत्रम् आगत्य पुनः तेषां समासः विधीयते | अयमेव प्रतिप्रसवः इति शास्त्रे उच्यते |


*याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक ( one who offers sacrifice), पूजक ( worshiper), परिचारक ( attendant), परिषेचक ( one who sprinkles), स्नातक ( graduate, householder), अध्यापक ( teacher), उत्सादक ( destroyer), उद्वर्तक ( one who rises), होतृ ( priest), पोतृ ( purifier), भर्तृ ( husband), रथगणक ( one who counts great man's chariots), पत्तिगणक ( officer who numbers the infantry) च | अवधेयं यत् अस्मिन् गणे यः भर्तृशब्दः पठितः, सः शब्दः पतिः इति शब्दस्य पर्यायवाची सम्बन्धी शब्दः अस्ति | यः बिभर्ति इति भर्ता, तादृशक्रियावाचकेन शब्देन सह यः षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रेण | यथा व्रजस्य भर्ता इत्यत्र भर्ता इति शब्दस्य अर्थः भरणम् इति न तु पतिः इति  | पतिः इत्यस्मिन् अर्थे तु षष्ठीसमासः जायते परन्तु भरणम् इत्यस्मिन् अर्थे तु न जायते  | अतः भुवः भर्ता इत्यत्र भूभर्ता इति समासः दृश्यते परन्तु व्रजस्य भर्ता इत्यत्र व्रजभर्ता इति समासः तु न जायते |


यथा –


१) ब्राह्मणस्य याजकः = ब्राह्मणयाजकः, ब्राह्मणस्य याजकः  | ब्राह्मण + ङस् + याजक + सु  | याजकः इति ण्वुल्प्रत्ययान्तः शब्दः, कृदन्तः च अस्ति, अतः याजकः इत्यत्र कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे कर्तुः कर्मणः च षष्ठी प्राप्ता अस्ति | यदि वाक्यम् एवम् अस्ति - रामः ब्राह्मणं यजति इति | रामः कर्ता, ब्राह्मणः कर्म यजनक्रियायाः | यजति इति क्रियापदस्य स्थाने कृदन्तस्य प्रयोगः क्रियते चेत् कृद्योगे षष्ठी भवति कर्तुः कर्मणः च कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | रामः ब्राह्मणस्य याजकः इति वाक्ये याजकः इति कृदन्तपदं कर्त्रर्थे अस्ति इत्यतः कर्ता रामः उक्तः भवति, अतः उक्तस्य रामस्य प्रथमाविभक्तिः भवति | ब्राह्मणः इति यत् कर्म अस्ति तत् अनुक्तम् अस्ति इत्यतः तस्य कृद्योगे षष्ठी भवति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | अतः कर्मणः ब्राह्मणस्य षष्ठी भवति | इदानीं षष्ठी (२.२.८) इति सूत्रेण समासः प्राप्तः अस्ति यतोहि ब्राह्मणस्य इति षष्ठ्यन्तम् अस्ति, याजकः इति प्रथमान्तम् अस्ति, परन्तु तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण यः निषेधः प्राप्तः अस्ति, पुनः तस्य कार्यस्य एव विधानं क्रियते याजकादिभिश्च (२.२.९) इत्यनेन सूत्रेण | याजकादिभिश्च (२.२.९) इत्यनेन सूत्रेण तृच्प्रत्ययान्तेन, अकप्रत्ययान्तेन सह षष्ठ्यन्तपदस्य समासः पुनः विधीयते | अतः एव याजकादिभिश्च (२.२.९) इति सूत्रं षष्ठीसमासस्य यः निषेधः आसीत् तस्य प्रतिप्रसवः क्रियते | अर्थात् पुनर्विधानं क्रियते |


एवमेव –


क्षत्रियस्य याजकः = क्षत्रिययाजकः, क्षत्रियस्य याजकः |


राज्ञः परिचारकः = राजपरिचारकः, राज्ञः परिचारकः |


वृक्षस्य परिषेचकः = वृक्षपरिषेचकः, वृक्षस्य परिषेचकः |


संस्कृतस्य अध्यापकः = संस्कृताध्यापकः, संस्कृतस्य अध्यापकः |


अधर्मस्य उत्सादकः = अधर्मोत्सादकः, अधर्मस्य उत्सादकः |


२) देवानां पूजकः = देवपूजकः, देवनां पूजकः | देव+ ङस् + पूजक +सु   | षष्ठी (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते याजकादिभिश्च (२.२.९) इत्यनेन सूत्रेण |



प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकम्  | वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | अत्र वीप्सायाम् अव्ययीभावः | सामान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् षष्ठी शेषे (२.३.५०) इति सूत्रेण | षष्ठी शेषे (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन  |


सर्पिषः ज्ञानम्  | अत्र सर्पिष् इति शब्दे ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  | ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  | अस्मिन् उदाहरणे प्रतिपदविधाना षष्ठी अस्ति  | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः अस्ति, तस्य निषेधः क्रियते प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |


अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम् अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इति सूत्रम्, एतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरणम् अत्र – परिशिष्टं - प्रतिपदविधाना षष्ठी दीयते |


'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् | सर्पिषो ज्ञानम् इत्यत्र ज्ञोऽविदर्थस्य करणे इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयम् एव इति भाष्ये स्पष्टम् | वस्तुतः 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् इत्यतः न केवलं ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतानि सूत्राणि प्रतिपदविधाना षष्ठी अपि च अन्यानि सूत्राणि यैः षष्ठीविधाना भवति | अन्यानि सूत्राणि कानि? यथा यतश्च निर्धारणं ( २.३.४१) इति सूत्रेण या षष्ठीविधानं भवति सा अपि प्रतिपदविधाना षष्ठी एव | अतः प्रतिपदविधाना षष्ठी न समस्यते इति उक्तत्वात् पृथक्ततया समासनिषेधार्थं न निर्धारणे ( २.२.१०) इति सूत्रस्य आवश्यकता नास्ति एव | तदर्थमेव भाष्यकारेण एवम् उक्तं न निर्धारणे' इति प्रत्याख्येयम् एव इति | अर्थात् न निर्धारणे ( २.२.१०) इति सूत्रं निराकरणीयं, तस्य आवश्यकता नास्ति एव इति |


कृद्योगा च षष्ठी समस्यत इति वाच्यम्  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकं वार्तिकम् अस्ति प्रतिपदविधाना षष्ठी न समस्यते इति | अस्य वार्तिकस्य बाधकम् अस्ति कृद्योगा च षष्ठी समस्यत इति वाच्यम् | कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकेन  षष्ठीसमासः विधीयते  |


आहत्य केवलम् एतानि सूत्राणि एव प्रतिपदविधान षष्ठी इत्युच्यते – ज्ञोऽविदर्थस्य करणे (२.३.५९) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः (२.३.५७) इति सूत्रपर्यन्तं, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे (२.३.६४) | अन्ततो गत्वा किमर्थं केवलम् एतानि सूत्राणि एव प्रतिपदविधाना षठी इत्युच्यते इति चेत् कृद्योगे या षष्ठी विधीयते तस्य तु षष्ठीसमासः भवति कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकस्य बलेन |


कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  | कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |


इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  | काष्ठस्य छेदनं कर्तुं मुद्गरः ( hammer) इत्यर्थः | इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन इत्यत्र ल्युट्प्रत्ययः अस्ति करणार्थे | अतः वाक्यं भवति रामः मुद्गरेण इध्मं प्रवृश्चिति | मुद्गरः इध्मस्य प्रव्रश्चनः | अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन | प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |


एवमेव पलाशानां (वृक्षविशेषः) शातनः (पातनम्) = पलाशशातनः, पलाशस्य शातनः | शद् + णिच् = शाति + ल्युट् = शातन इति  | शदेरगतौ तः इति सू



२)      निर्धारणे या षष्ठी सा न समस्यते |


न निर्धारणे (२.२.१०)

पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः भवति  | न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— निर्धारणे षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः न |


निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे यतश्च निधारणम् (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  | संज्ञा, जातिः, क्रिया अथवा गुणः, इत्येतेषाम् आधारेण समूहात् एकदेशस्य पृथक्करणं निर्धारणम् इत्युच्यते | निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च |


यतश्च निर्धारणम् ( २.३.४१) = जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं, यतः निर्धारणं ततः षष्ठीसप्तम्यौ स्तः | यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात् | यतः इति अव्ययं , चाव्ययं, निर्धारणं प्रथमान्तम् | सप्तम्यधिकरणे च ( २.३.३६) इत्यस्मात् सप्तमी इत्यस्य अनुवृत्तिः भवति | षष्ठी चानादरे ( २.३.३८) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः भवति | अनभिहिते (२.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनभिहिते यतः निर्धारणं सप्तमी षष्ठी |


जातेः आधारेण एकदेशस्य पृथक्करणम्


यथा – नृणां नृषु वा ब्राह्मणः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण ब्राह्मणः (द्विजः) श्रेष्ठः इति उच्यते  | नृणां समुदायः अस्ति, तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम् | तर्हि इदानीं यतश्च निर्धारणम् ( २.३.४१) इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठीसप्तम्यौ स्तः | अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्ठीसप्तम्यौ स्तः | ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात् |


यतश्च निधारणम् (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां ब्राह्मणः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु यतश्च निधारणम् (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते न निर्धारणे (२.२.१०) इति सूत्रेण | अतः ब्राह्मणः नॄणां श्रेष्ठः इति व्यस्तप्रयोगः एव सम्भवति  | नृश्रेष्ठः इति समासः न भवति  |


संज्ञायाः आधारेण एकदेशस्य पृथक्करणम् –


यथा छात्राणां छात्रेषु वा मैत्रः पटुः  | अत्र संज्ञायाः आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति, छात्रपटुः इति समासः न जायते |


गुणस्य आधारेण एकदेशस्य पृथक्करणम् –


यथा गवां गोषु वा कृष्णा बहुक्षीरा | अत्र गुणस्य आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गोबहुक्षीरा इति समासः न भवति |


क्रियायाः आधारेण एकदेशस्य पृथक्करणम्


गच्छतां गच्छत्सु वा धावन् शीघ्रः | अत्र क्रियायाः आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गच्छच्छीघ्रः इति समासः न भवति |



३)    पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |


पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११)

पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  | पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, कृदव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | सूत्रे अर्थः इति शब्दस्य पूरण, गुण, तृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां, गुणार्थकशब्दानां, तृप्यर्थकशब्दानां च ग्रहणं भवति | अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | सत्-शब्दस्य द्वारा लट्लकारः, लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत्-संज्ञक-प्रत्यययोः ग्रहणं भवति  | तौ सत् (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | अस्मिन् सूत्रे सत् इति कृत्प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्, अपि अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत्प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत्प्रत्ययान्तमेव स्वीकर्तव्यम् | अनेन सूत्रेण कृत्प्रत्ययान्तम् अव्ययं एव स्वीक्रियते | समानाधिकरणं नाम समानाश्रयः ययोः पदार्थयोः, तौ इत्यर्थः | आश्रयः नाम समानविभक्तिः इत्यर्थः  | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते | अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति | सुहितार्थाः येषां ते सुहितार्थाः, बहुव्रीहिः | पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम्  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्पुरुषः समासः |


अग्रे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण षष्ठीसमासनिषेधस्य उदाहरणानि दीयन्ते |


यथा —


१)    पूरणार्थाः


अष्टाध्याय्यां तस्य पूरणे डट् ( ५.२. ४८) इत्यस्मात् सूत्रात् आरभ्य षष्ट्यादेश्चासंख्यादेः ( ५.२.५८) इति सूत्रपर्यन्तं पूरणप्रत्ययान्तशब्दाः उक्ताः सन्ति | पूरणं नाम 'पूर्यते अनेन इत्यर्थः | 'पॄ (पूरणे) इति धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति | पूरणम् इत्यनेन गणनायाः पूर्णता भवति इति अर्थः | Ordinal number इति अर्थः । एतैः पूरणप्रत्ययान्तशब्दैः सह षष्ठीतत्पुरुषसमासः निषिद्धः अस्ति |


पूरणप्रत्ययान्तशब्दस्य उदाहरणानि


१) सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां पूरणः षष्ठः इत्यर्थे षष् इति प्रातिपदिकात् तस्य पूरणे डट् ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते | षष् + डट् → षष् + अ  → षट्कतिकतिपयचतुरां थुक् ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् इत्येतेषां विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति →षष् +थ् + अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति ष्टुना ष्टुः ( ८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति  | षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः | अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः क्रियते पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  | सर्वेषां क्रमवाचकसंख्यानां पूरणीसंख्या इति नामकरणं भवति |


एवमेव - २) छात्राणां पञ्चमः |

३) छात्राणां दशमः |


अत्र प्रश्नः उदेति यत् छात्राणां पञ्चमः इत्यत्र केन सूत्रेण षष्ठी विहिता इति ?


यतश्च निर्धारणं ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता स्यात् इति अस्माकं संशयः उदेति यतोहि पञ्चमः इति पदं छात्रस्य संज्ञा खलु, अतः संज्ञाम् आश्रित्य एकदेशस्य पृथक्करणं कृतं येन निर्धारणार्थे षष्ठी स्यात् , इति चेत् उत्तरत्वेन न्यासकारः वदति यत् अत्र समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी विहिता इति | यदि यतश्च निर्धारणं ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता इति स्वीकुर्मः तर्हि पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे पूरणम् इति दलं निष्प्रयोजनं स्यात् यतोहि निर्धारणार्थे षष्ठी चेत् षष्ठी समासः निषिद्धः न निर्धारणे इत्यनेन सूत्रेण एव | तन्मा भूत् इति कृत्वा अत्र निर्धारणार्थे षष्ठी इति स्वीकर्तुं न शक्यते |


तर्हि पञ्चमः इति पदं तु संख्यावाचकः अस्ति | संख्या तु गुणः अस्ति इत्यतः गुणम् आश्रित्य एकदेशस्य पृथक्करणं इति मत्त्वा निर्धारणार्थे षष्ठी स्यात् इति चेत् तदपि न भवति यतोहि भाष्यकारेण गुणवचनसंज्ञाविषये उच्यते यत् समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम् अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति | अतः संख्यावाचकशब्दाः गुणवचनसंज्ञकाः इति स्वीकर्तुं न शक्यते | तर्हि पञ्चमः इत्यत्र निर्धारणार्थे षष्ठी नास्ति अपि तु षष्ठी शेषे ( २.३.५०) इत्यनेन सूत्रेण शेषार्थे एव षष्ठी जायते |


एवमेव वलाकायाः शौक्ल्यं, काकस्य कार्ष्ण्यम् इत्यत्र गुणगुणिसम्बन्धे शेषलक्षणैव षष्ठी इति वेदितव्या, न तु निर्धारणार्थे |


२)    गुणार्थाः


प्रकृतसूत्रे गुणः इत्यनेन केवलगुणवाची शब्दः, गुणोपसर्जनद्रव्यवाची शब्दः, द्वयोः अपि ग्रहणं क्रियते |

गुणवाचकः शब्दः कः ?


आ कडारादेका संज्ञा (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम् | भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः | समासस्य समाससंज्ञा वक्तव्या  | कृतः कृत्संज्ञा च वक्तव्या | तद्धितस्य तद्धितसंज्ञा च वक्तव्या | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम् | संख्यायाः संख्यासंज्ञा च वक्तव्या | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम् अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां तृतीया तत्कृतार्थेन गुणवचनेन ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात् |


प्रकृतसूत्रे गुणः इत्यस्य कः अर्थः ?


अत्र एका कारिका वर्तते भाष्ये -


सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते

आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः |


अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते, तादृशः गुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते | अत्र गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति |


(i) सत्त्वे निविशते, अपैति‌ —‌ गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | द्रव्यात् पृथक् स्थातुं न शक्नोति गुणः | यावत् पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति, द्रव्यनाशे गुणस्य अपि नाशः भवति | गुणाः द्विविधा भवन्ति, केचन गुणाः नित्याः, केचन गुणाः अनित्याः सन्ति |


फलेषु यः वर्णः भवति सः अनित्यः भवति यतोहि कालान्तरेण तस्य परिवर्तनं भवति | तादृशाः गुणाः अनित्याः भवन्ति | आकाशस्य महत्त्वम् इति यः गुणः सः सर्वदा वर्तते, अतः तादृशगुणाः नित्याः इति उच्यन्ते |


(ii) पृथग् जातिषु दृश्यते — गुणः भिन्नासु जातिषु दृश्यते | यथा कृष्णः इति गुणः भिन्नासु जातिषु दृश्यते | घटे अपि भवति , वस्त्रे अपि भवति, पुस्तके अपि भवति, शुनके अपि भवति |


(iii) आधेयश्च अक्रियाजश्च — गुणः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विना अपि जायते | घटस्य रक्तरूपम् अग्निसंयोगेन जायते | अतः अत्र क्रियया रक्तरूपं जायते | परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपिगुणः क्रियया न जायते | अतः क्रियायाः अपेक्षया गुणः भिन्नः |


(iv) सः असत्त्वप्रकृतिः गुणः — गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्नः अस्ति |


तात्पर्यं यत् यः द्रव्यक्रियाजातिभिन्नः भवति, सः य एव गुणसंज्ञकः भवति इति |


गुण-वाचक-शब्दाः त्रिविधाः भवन्ति -

१) केवलं गुण-वाचकाः | यथा शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ इत्यादयः | एते शब्दाः गुणम्‌ एव वदन्ति |


२) केवलं गुणि-वाचकाः | यथा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः | एते गुणवद्वाचकाः सन्ति, अर्थात् गुणम् अपि बोधयन्ति, तेषाम् अधिकरणानि अपि बोधयन्ति | एते गुणिवाचकाः एव गुणोपसर्जनद्रव्यवाचिनः इति उच्यन्ते |


३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इत्यादयः | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | अस्माकं विवक्षानुगुणं प्रयोगः शक्यते |


गुणवाचकशब्दस्य उदाहरणानि


१) काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति पदस्य षष्ठी शेषे ( २.३.५०) इति सूत्रेण गुणगुणिसम्बन्धे षष्ठी जाता अस्ति | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति केवलगुणवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |


२) ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणिवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति |


ब्राह्मणस्य शुक्लाः इति उदाहरणे शुक्लाः इति पदं मतुप्-प्रत्ययान्तम् | शुक्लः इति शब्दः सामान्यतया गुणवाचकः अपि भवति, गुणिवाचकः अपि भवति प्रसङ्गम् अनुसृत्य | अस्मिन् उदाहरणे गुणिवाचकत्वेन प्रयुक्तः अयं शब्दः | अतः गुणोपसर्जनद्रव्यवाची अयं शब्दः |


गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -


गुणवचनेभ्यो मतुपः लुग्वक्तव्यः | गुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययविधानं ततः तस्य लुक् भवति गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते तदस्यास्त्यस्मिन्निति मतुप् ( ५.२.९४) इति सूत्रेण | मतुप्-प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |


शुक्लो गुणोऽस्यास्तीति, शुक्लः दन्तः इति वदामः | शुक्लाः इति पदं गुणोपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लाः इति पदं मतुप्प्रत्ययान्तः शब्दः द्रव्यमेव बोधयति | शुक्लाः इति शब्दः दन्ताः इत्यस्य विशेषणम् अस्ति |


प्रश्नः उदेति कथं ब्राह्मणस्य शुक्लाः इत्यत्र समासचिन्तनं क्रियते इति यतोहि शुक्लाः इति पदं तु उपसर्जनीभूतम् अस्ति | अर्थात् शुक्लाः इति पदम् अन्यत् पदम् आश्रित्य तिष्ठति अतः कथम् अत्र समासचिन्तनं क्रियते यतोहि विवक्षितवाक्ये विशेष्यस्य दन्तस्य श्रवणमेव नास्ति ?


सत्यं, शुक्लाः इति पदम् उपसर्जनीभूतम् अस्ति यतोहि अन्यशब्दस्य सापेक्षा वर्तते | शुक्लाः इति शब्दः स्वतन्त्रतया असमर्थः अस्ति | अतः ब्राह्मणस्य शुक्लाः इत्यत्र शुक्लाः इति शब्दः असमर्थः इति कृत्वा समासः एव न सम्भवति | सापेक्षम् असमर्थं भवति समासार्थम् | समर्थः पदविधिः ( २.१.१) इति सूत्रबलात् सामर्थ्यम् अस्ति चेत् एव समासः भवति | अर्थात् ब्राह्मणस्य शुक्लाः इति वाक्ये शुक्लाः इति शब्दे सामर्थ्याभावात् समासः न स्यात् इति चिन्तयामः | तर्हि कथं समासनिषेधस्य चिन्तनं क्रियते इति चेत् उच्यते तस्य उत्तरत्वेन यत् यदा प्रकरणादिना दन्ताः इति विशेष्यं ज्ञातं भवति तदा इदम् उदाहरणं स्वीकर्तुं शक्यते | यदा प्रकरणादिना विशेष्यवाचिनः दन्ताः इत्यादीनां प्रतीतिः भवति तदा एव इदम् उदाहरणं स्वीक्रियते | नो चेत् केवलं शुक्लाः इति शब्दः समासार्थम् असमर्थः अस्ति | अतः केवलं ब्राह्मणाः शुक्लाः इति उदाहरणं स्वीकृत्य समासः भवति वा न वा इति विचारः न शक्यते यतोहि शुक्लाः इति पदम् असमर्थम् अस्ति |


३) बलाकायाः शौक्ल्यम् शुक्लस्य भावः शौक्ल्यम् | शौक्ल्यम् इति केवलगुणवाचिशब्दः अस्ति |अत्र शुक्ल इति प्रातिपदिकात् षञ् इति तद्धितप्रत्ययः विधीयते येन शौक्ल्यम् इति तद्धितान्तपदं निष्पद्यते | बलाकायाः इति षष्ठ्यन्तस्य शौक्ल्यम् इति गुणवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः बलाकाशैक्ल्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – बलाकायाः शौक्ल्यम् इति |


३) कण्टकस्य ( thorn) तैक्ष्ण्यम् ( sharpness) तीक्षणस्य भावः तैक्ष्ण्यम् | तैक्ष्ण्यम् इति केवलगुणवाचिशब्दः अस्ति | कण्टकस्य इति षष्ठ्यन्तस्य तैक्ष्ण्यम् इति गुणवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः कण्टकतैक्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – कण्टकस्य तैक्ष्ण्यम् इति |


अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्  | अर्थात् तदशिष्यं संज्ञाप्रमाणत्वात् ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  | गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा -


१) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |

) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |

३) अग्नेः मान्द्यम् = अग्निमान्द्यम् |

४) पदस्य लालित्यम् = पदलालित्यम् |


संख्यानां विषये समासनिषेधः नास्ति -

संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा गवां विंशतिः = गोविंशतिः इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति शतसहस्रान्ताच्च निष्कात् ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | शतसहस्रान्ताच्च निष्कात् ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकेन षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |


संख्यानां विषये षष्ठीसमासः शक्यते केवलं विंशत्यधिकानां कृते एव | एकादिका नवदशपर्यन्ता संख्या संख्येये त्रिलिङ्गश्च भवति | एकादिकाः संख्येये, अर्थात् द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति | अतः एकादिका नवदशपर्यान्ता या संख्या, तासां षष्ठीसमासः अपि न सम्भवति यतोहि षष्ठी विभक्तिः एव न प्राप्यते |

संख्याविषये
नामलिङ्गानुशासने एवम् उक्तम् = संख्याः संख्येये हि आ दश त्रिषु । एकादिका नवदशपर्यन्ताः संख्याः संख्येयेषु वर्तमाना त्रिलिङ्गाः | एका शाटिका, एकः पटः, एकं कुण्डम् | दश स्त्रियः, दश पटाः, दश कुण्डानि | अर्थात् एकादिकाः संख्येये नाम द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति |
विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः | विंशतिः इत्याद्या यासां ताः संख्याः संख्येयसंख्ययोः वर्तन्ते | एकवचनान्ताश्च | विंशत्याद्याः सर्व एव संख्याशब्दाः संख्येये संख्यायां च नित्यमेकवचनान्त: एव वर्तन्ते | यथा विंशतिर्गावः, गवां विशंतिः | अर्थात् विंशत्याद्याः संख्याशब्दाः एकत्वे वर्तमानाः संख्येये संख्याने च वर्तन्ते | यथा विंशतिर्घटाः, विंशतिर्घटानाम् | शतं गावः, शतं गवाम् इति | विंशत्यादीनां यदा संख्यार्थः तदा द्विवचनबहुवचने अपि स्तः |  यथा द्वे विंशती, तिस्रः विंशतयः इत्यादि |


तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्

केषुचित् स्थलेषु गुणेन सह षष्ठीसमासः दृश्यते यथा चन्दनगन्धः, घटरूपम् इत्यादौ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण निषेधे प्राप्ते तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् इति वार्तिकेन समासः प्रतिप्रसूयते |


तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् | यथा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः तथा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः | तत्स्थः इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः | तत्स्थः गुणः नाम यः गुणः द्रव्ये विद्यते | तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् इत्यनेन वार्तिकेन द्रव्याणां प्रति अनुपसर्जनीभूतः यः गुणः अस्ति, तेन सह षष्ठ्यन्तस्य द्रव्यस्य समासः भवति | वार्तिकार्थः तत्स्थैः गुणैः सह षष्ठ्यन्तं समस्यते |न उपसर्जनीभूतः गुणः, अनुपसर्जनीभूतः गुणः इति नञ् बहुव्रीहिसमासः | उपसर्जनीभूतः नाम गौणीभूतः इत्यर्थः | अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति; गुणः द्रव्यस्य विशेषणं भवति | द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति | यथा शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः, गौणीभूतः अस्ति | किन्तु कुत्रचित् गुणः गौणीभूतः न भवति | गुणस्य एव प्राधान्यं भवति | तादृशस्थलेषु समासः दृश्यते |


यथा-


१) चन्दनस्य गन्धः = चन्दनगन्धः | गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किन्तु स्वप्रधानः भवति | इदमेव हि तात्स्थ्यं नाम | गन्धत्वेन प्रतीयमानः गन्धः गुणिना सह सामानाधिकण्यम् अप्राप्य स्वयं प्रधानः भवति | यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति सः गुणः अनुपसर्जनीभूतः भवति | तादृशः गुणः तात्स्थ्यः इत्युच्यते | अर्थात् ये गन्धादयः शब्दाः स्वाश्रयात् चन्दनादिद्रव्यात् पृथक् एव प्रतीयन्ते न तु अनुगतं प्रतीयन्ते | अतः एव अत्र षष्ठीसमासः जायते यद्यपि गन्धः इत्यादयः गुणवाचकाः सन्ति |


२) कपित्थस्य ( wood apple) रसः = कपित्स्थरसः |


३) ब्राह्मणस्य वर्णः = ब्राह्मणवर्णः |


४) पटहस्य ( drum) शब्दः = पटहशब्दः |


५) नद्याः घोषः = नदीघोषः |


६) घटस्य रूपम् = घटरूपम् |


गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम् | गुणात् तरेण समासः तरलोपः च वक्तव्यम् | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम् | न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् षष्ठी (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |


यथा -

१) वकानां गुणः सर्वेषां श्वेततरः = सर्वश्वेतः | सर्व + श्वेततर = सर्वश्वेतः । अत्र षष्ठीसमासः, तरप्लोपः च भवति अनेन वार्तिकेन |


सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः | अर्थात् सर्वश्वेतः वकानां गुणः इति | द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |


२) सर्वेषां महत्तरः ईश्वरः = सर्वमहान् | 'ईश्वरः' इति शेषः | 'सर्वेषां महत्तरः' इति विग्रहः | इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः | सर्व + महत्तर = सर्वमहत्तरः |


द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण द्व्यर्थे विभज्ये च उपपदे प्रातिपदिकात् तिङन्ताच् च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः | अर्थात् गुणवाचकेभ्यः द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति , तथा च यदा काञ्चन पदार्थान् विभज्य, ते पदार्थाः अन्येभ्यः केभ्यश्चित् प्रकृष्टाः सन्ति इति वक्तव्यं चेत् तदा प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति | यथा गुरु इति गुणवाचकेभ्यः तरप्-प्रत्ययः विधीयते चेत् गुरुतर इति प्रातिपदिकं लभ्यते | रामकृष्णयोः रामः गुरुतरः इति वाक्यम् | ईयसुन्प्रत्ययः अपि तस्मिन् एव अर्थे विधीयते, गरीयस् इति प्रातिपदिकं लभ्यते | गरीयान्, गरीयसी, गरीयः इति रूपाणि त्रिषु लिङ्गेषु भवन्ति |


सर्वेषां श्वेततरः वकानां गुणः इति वाक्यं स्वीकुर्मः | अस्मिन् वाक्ये पृथक्करणं क्रियते गुणम् आश्रित्य अतः सर्वेषाम् इति षष्ठी विभक्तिः जाता यतश्च निर्धारणम् ( २.३.४१) इत्यनेन सूत्रेण | यतश्च निर्धारणम् ( २.३.४१) इत्यनेन जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं ( स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं) निर्धारणम् इत्युच्यते | यतः निर्धारणं ततः षष्ठीसप्तम्यौ विभक्ती भवतः | वकानां गुणः सर्वेषु श्वेततरः इति अपि वाक्यं स्यात् विकल्पेन | श्वेतः इति गुणवाचकशब्दः , तस्मात् द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण विभज्योपपदे तरप्प्रत्ययः विधीयते चेत् श्वेततरः इति रूपं लभ्यते | इदानीं सर्वेषा श्वेततरः इत्यत्र षष्ठी समासः न स्यात् यतोहि सर्वेषाम् इत्यत्र षष्ठी विभक्तिः जाता निर्धारणार्थे अतः न निर्धारणे (२.२.१०) इति सूत्रेण षष्ठीसमासनिषेधः स्यात् | अपि च श्वेततरः इति शब्दः गुणवाचकः अस्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्ठीसमासनिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) इति सूत्रेण | आहत्य अत्र द्वाभ्यां सूत्राभ्यां षष्ठीसमासनिषेधः जायते | परन्तु गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं क्रियते | अतः सर्वश्वेतः इति समासः सिद्धयति, तरप्प्रत्ययस्य लोपः च भवति |


सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः | अलौकिकविग्रहः = सर्व +आम् + श्वेततर + सु  | अत्र श्वेत इति प्रातिपदिकात् द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | श्वेतः इति गुणवाचकम् पदम् अस्ति | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | गुणात्तरेण तरलोपश्चेति वक्तव्यम्  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपः क्रियते | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |


सर्वेषां महत्तरः = सर्वमहान्  | अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व +महत् → सर्वमहत् + सु → सर्वमहान्  |


सर्वेषां कृष्णतरः = सर्वकृष्णः  | अलौकिकविग्रहः = सर्व + आम् + कृष्णतर + सु  | सर्व +कृष्ण → सर्वकृष्ण + सु → सर्वकृष्णः  |


सर्वेषां शुक्लतरा = सर्वशुक्ला गौः | अलौकिकविग्रहः = सर्व + आम् + शुक्लतर + सु  | सर्व +शुक्ल → सर्वशुक्ल+ टाप् + सु → सर्वशुक्ला गौः  |


सम्बद्धसूत्राणि
यतश्च निर्धारणम् ( २.३.४१) = जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं, यतः निर्धारणं ततः षष्ठीसप्तम्यौ स्तः | यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात् | यतः इति अव्ययं , चाव्ययं, निर्धारणं प्रथमान्तम् | सप्तम्यधिकरणे च ( २.३.३६) इत्यस्मात् सप्तमी इत्यस्य अनुवृत्तिः भवति | षष्ठी चानादरे ( २.३.३८) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः भवति | अनभिहिते (२.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनभिहिते यतः निर्धारणं सप्तमी षष्ठी |


यथा नृणां नृषु वा ब्राह्मणः श्रेष्ठः | नृणां समुदायः अस्ति, तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम् | तर्हि इदानीं यतश्च निर्धारणम् ( २.३.४१) इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठीसप्तम्यौ स्तः | अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्ठीसप्तम्यौ स्तः | ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात् | ध्यें यत् यत्र विशेषधर्मस्य विधानं भवति, प्रायेण तत्र तरप्तमप्प्रत्ययान्तयोः प्रयोगः भवति |


एवमेव अत्रापि द्रष्टव्यम् –


गवां गोषु वा कृष्णा बहुक्षीरा | अत्र गुणस्य आधारेण पृथक्करणं जातम् |

गच्छतां गच्छत्सु वा धावन् शीघ्रः | अत्र क्रियायाः आधारेण पृथक्करणं जातम् |

छात्राणां छात्रेषु वा मैत्रः पटुः | अत्र संज्ञायाः आधारेण पृथक्करणं जातम् |


न निर्धारणे ( २.२.१०) इति सूत्रेण निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः भवति  | अतः ब्राह्मणः नृणां श्रेष्ठः इत्यत्र नृश्रेष्ठः इति षष्ठीसमासः न जायते न निर्धारणे ( २.२.१०) इति सूत्रेण | अतः अत्र व्यस्तप्रयोगः एव शक्यते |


सर्वेषां श्वेततरः वकानां गुणः इति उदाहरणं स्वीकुर्मः | सर्वश्वेततरः इति समासः निषिद्धः अस्ति न निर्धारणे ( २.२.१०) पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) च इत्याभ्यां सूत्राभ्याम् | सर्वेषाम् इत्यत्र निर्धारणार्थे षष्ठी जाता इत्यतः अत्र न निर्धारणे ( २.२.१०) इति सूत्रेण समासः निषिद्धः अस्ति | श्वेततरः इति तु गुणवाचकः इत्यतः तस्यापि षष्ठ्यन्तेन सह समासः निषिद्धः अस्ति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण |


परन्तु सर्वश्वेततरः इति समासः इष्यते इत्यतः एव गुणात्तरेण तरलोपश्चेति वक्तव्यम् इति वार्तिकस्य अवतारः जातः | वार्तिकस्य विवरणम् उपरि दत्तम् अस्ति |



३)    सुहितार्थास्तृप्त्यर्था:सुहितार्थाः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति |


१) फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | फलानाम् इत्यत्र षष्ठीविभक्तिः करणस्य अविवक्षायां शेषत्वविवक्षायां कृता वर्तते | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति |


तृतीयासमासस्तु स्यादेव | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र करणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति कर्तृकरणे कृता बहुलम् ( २.१.३२) इति सूत्रेण, अतः फलसुहिताः इति समासः निष्पन्नः भवति  | एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति |


४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति |


पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण सत्संज्ञकप्रत्ययम् उपयुज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति | तौ सत् (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | शत्रन्तशब्देन शानजन्तशब्देन च सह षष्ठ्यन्तस्य समर्थसुबन्तस्य समासः षष्ठी इति सूत्रेण प्राप्तः आसीत्, तादृशस्य कृद्योगस्य षष्ठीसमासस्य निषेधार्थम् एव पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः अस्ति |


द्विजस्य कुर्वन्, कुर्वाणो वा | कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति | एवमेव ब्राह्मणस्य कुर्वन्, कुर्वाणो वा |


काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् कुर्वाणो वा इति दीयते |


पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्ठी, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यादिति | कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति |


भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयम् सत् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य योगे षष्ठीविभक्तेः निषेधः क्रियते | अनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ यतोहि लकारस्य स्थाने विहितौ एतौ प्रत्ययौ | यथा - ओदनं पचन्, ओदनं पचमानः | पचन् इति शत्रन्तः शब्दः, पचमानः इति शानजन्तः शब्दः | अनयोः योगे अनुक्तकर्मणः षष्ठीविभक्तेः निषेधः कृतः न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया ( २.३.२) इति सूत्रेण | शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य च योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते ? अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु सत्प्रत्ययान्तस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |


अत्र अन्यः विषयः अपि अस्ति यत् कुर्वन्, कुर्वाणः इति सत्प्रत्ययान्तस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु द्विजसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - द्विजस्य ओदनं कुर्वन्, द्विजस्य ओदनं कुर्वाणः इति | इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पदेन सह वर्तते न तु सत्प्रत्ययान्तेन सह | अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य सत्प्रत्ययान्तेन सह सम्बन्धः एव नास्ति | द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः द्विजस्य कुर्वन् इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण |


तर्हि इदानीम् अपि प्रश्नः अस्ति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति किमर्थम् उक्तम् ?


समाधानमेवम् अस्ति यत् सत्प्रत्ययान्तस्य योगे षष्ठीसमासनिषेधार्थम् एकमेव उदाहरणं सम्भवति |


यथा -

चौरस्य द्विषन् (enemy) |

वृषलस्य (wicked person) द्विषन् |


द्विषोऽमित्रे ( ३.२.१३१) = अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति | द्विषन्, द्विषन्तौ, द्विषन्तः इति शत्रन्तरूपाणि | अमित्रः नाम शत्रुः इत्यर्थः | द्विषन् नाम शत्रुः इत्यर्थः | भार्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थः नास्ति अपि तु द्वेषः इत्यर्थः अस्ति | द्विषोऽमित्रे ( ३.२.१३१) इति सूत्रे यदा शत्रुः इति अर्थः विवक्षितः तदा एव द्विष् इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे |


द्विषः शतुर्वा इति वार्तिकम् = द्विषन् इति शतृप्रत्ययान्तस्य योगे षष्ठीविभक्तिः जायते विकल्पेन द्विषः शतुर्वा इति वार्तिकेन | इदं वार्तिकं तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रन्तस्य योगे षष्ठी जायते विकल्पेन | अतः चौरस्य चौरं वा द्विषन्, मुरस्य( enemy) मुरं वा द्विषन्, द्विजस्य द्विजं वा द्विषन् इत्यादयः प्रयोगाः सन्ति |


उदाहरणानि = चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् |


चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु या षष्ठी प्राप्ता अस्ति कृद्योगे द्विषः शतुर्वा इति वार्तिकेन, तस्याः षष्ठी ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः प्राप्तः अस्ति | तादृशषष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः सत् इत्यस्य एकमेव उदाहरणम् अस्ति द्विषन् इति |


एकस्य उदाहरणस्य कृते सूत्रारम्भः अनुचितः इत्यतः एव भाष्यकारेण पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रत्याख्यानं ( निराकरणं) कृतम् | एवञ्चेत् चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु समासः न भवति अनभिधानात्, अप्रसिद्धत्वात् |


५)    अव्ययम्


अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति | प्रकृतसूत्रेण कृत्प्रत्ययान्तम् अव्ययम् एव ग्राह्यम् |


कृन्मेजन्तः ( १.१.३९) इति सूत्रेण कृद् यः मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति | अर्थात् मकारान्तस्य एजन्तस्य च कृत्प्रत्ययान्तस्य शब्दस्य अव्ययम् इति संज्ञा भवति | प्रसिद्धः मकारान्तः कृत्प्रत्ययः तु तुमुन्-प्रत्ययः | एजन्त- कृत्प्रत्ययाः तु वेदे एव सन्ति |


क्त्वातोसुन्कसुनः ( १.१.४०) इति सूत्रेण क्त्वा, तोसुन्, कसुन् - इत्येवमन्तं शब्दरूपम् अव्ययसंज्ञं भवति | अर्थात् क्त्वा इति प्रत्ययान्तशब्दाः, तोसुन् इति प्रत्ययान्तशब्दाः, कसुन् इति प्रत्ययान्तशब्दाः च अव्ययसंज्ञां प्राप्नुवन्ति | एतादृशकृत्संज्ञकस्य अव्ययस्य योगे या षष्ठी अस्ति, तस्याः षष्ठीसमासस्य निषेधार्थं प्रकृतसूत्रे अव्ययम् इति उक्तम् | 'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ |


अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते  | अर्थात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति शब्दात् पूर्वं कृत्संज्ञकस्य सत्शब्दस्य विषये उक्तं ; तत्पश्चात् कृत्संज्ञकस्य तव्यप्रत्ययान्तस्य विषये उक्तम्  | अतः अव्ययम् इत्यस्मात् पूर्वं तथा परं विद्यमानस्य कृत्प्रत्ययबोधकस्य शब्दस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तम् अव्ययम् एव गृह्यते  | पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति इत्यतः तस्य उपरि = तदुपरि इति समासः सिद्धयति | उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति |


ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः क्त्वातोसुन्कसुनः (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति |


काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु अव्ययम् इत्यस्य उदाहरणं ब्राह्मणस्य कृत्वा इति दीयते परन्तु भाष्यकारेण उक्तं यत् इदम् उदाहरणम् अव्ययम् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । अर्थात् अनेन सूत्रेण कृदव्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठीविभक्तेः निषेधः क्रियते | यथा ओदनं कृत्वा | अस्मिन् उदाहरणे कृत्वा इति कृदव्ययस्य योगे ओदनम् इति कर्मणः षष्ठीविभक्तेः निषेधः कृतः न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया ( २.३.२) इति सूत्रेण | कृदव्ययस्य योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते ? अतः ब्राह्मणस्य कृत्वा इति तु कृदव्ययस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |


अत्र अन्यः विषयः अपि अस्ति यत् कृत्वा इति कृदव्ययस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु ब्राह्मणसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - ब्राह्मणस्य कटं कृत्वा इति | इदानीं ब्राह्मणस्य इति पदस्य सम्बन्धः कटम् इति पदेन सह वर्तते न तु कृदव्ययेन सह | अतः ब्राह्मणस्य कृत्वा इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य कृदव्ययेन सह सम्बन्धः एव नास्ति | ब्राह्मणशब्दस्य सम्बन्धः तु कटम् इति पदेन सह वर्तते इति कृत्वा ब्राह्मणशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः ब्राह्मणस्य कृत्वा इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या ब्राह्मणस्य कृत्वा इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थम् |


तर्हि इदानीम् अपि प्रश्नः अस्ति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति किमर्थम् उक्तम् ?


समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --


१) पुरा सूर्यस्योदेतोराधेयः | पुरा सूर्यस्य उदेतोः आधेयः | अर्थात् सूर्योदयात् प्राक् एव अग्न्याधानं कर्तव्यम् इति | उद इति उपसर्गपूर्वकात् इण् -धातुतः तोसुन्प्रत्यये कृते उदेतोः इति रूपं निष्पन्नं भवति | उद + इ + तोसुन् | तोसुन् इत्यत्र नकारस्य, उकारस्य च इत्संज्ञा, लोपश्च भवति , अतः तोस् इति अवशिष्यते | उदेतोस् इति जायते, तत्पश्चात् उदेतोः इति रूपं सिद्धयति | इदम् उदाहरणं वेदे उक्तम् अस्ति |


२) पुरा वत्सानाम् अपाकर्तोः | अर्थात् वत्सात् प्रागेव क्षीरस्य दोहनं करणीयम् इति | अप् + आङ् इति उपसर्गपूर्वकात् कृ-धातुतः तोसुन्प्रत्यये कृते अपाकर्तोः इति रूपं लभ्यते | इदम् उदाहरणमपि वेदात् एव |


उदेतोः, अपाकर्तोः च इति पदद्वयम् अपि तोसुन् -प्रत्ययान्तम् अस्ति | तोसुनान्तस्य अव्ययस्य च योगे तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्रेण षष्ठेः यः निषेधः कृतः, तस्य बाधकम् अस्ति इदं वार्तिकम् - अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः इति | अतः तोसुन् प्रत्ययस्य योगे तु षष्ठी प्राप्ता अस्ति अनेन वार्तिकेन | तर्हि अत्र षष्ठी ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः अपि प्राप्तः अस्ति | तादृशकृद्योगस्य षष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः तोसुन्प्रत्ययान्तस्य एवं कसुन्प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे |


६)    तव्यप्रत्ययान्त-शब्दः


तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति | अस्मिन् सूत्रे तव्य इत्यनेन केवलं तव्यप्रत्ययान्तस्य ग्रहणम् अस्ति न तु तव्यत्प्रत्ययान्तस्य | अनयोः प्रत्यययोः निरनुबन्धरूपं समानमेव परन्तु स्वरे भेदः वर्तते इति कृत्वा तव्यप्रत्ययान्तस्य योगे एव षष्ठ्यन्तस्य समासः न भवति | तव्यत्प्रत्ययान्तेन सह तु षष्ठ्यन्तस्य तु समासः भवति एव |

तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?

तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण स्यात् | परन्तु कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन कृद्योगे तृतीयां बाधित्वा षष्ठीविभक्तिः स्यात् |



कर्तृकर्मणोः कृति (२.३.६५) इति नित्यं षष्ठी प्राप्ता, कृत्यानां कर्तरि वा ( २.३.७१) इति सूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् कृत्यानां कर्तरि वा ( २.३.७१) इति सूत्रेण | अपक्षे कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण तृतीया अपि स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः |


तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |


ब्राह्मणस्य कर्तव्यम् | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति |


प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति |


स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |


७)    समानाधिकरणेन


समानाधिकरणसुबन्तयोः षष्ठीसमासनिषिद्धः अस्ति |


उदाहरणानि -


पाणिनेः सूत्रकारस्य (सूत्रकारः पाणिनिः, तस्य) = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |


तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | तक्षकः इति सर्पस्य नाम वर्तते | तक्षकस्य सर्पस्य इत्यत्र द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति |


एवमेव राज्ञः पाटलिपुत्रकस्य (पटनायाः राजा, तस्य), शुकस्य माराविदस्य (माराविदः इति शुकः, तस्य) इत्यत्रापि द्रष्टव्यम् |

यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि कः क्लेशः?

यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि षष्ठी ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण तर्हि विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |


काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य पाणिनेः सूत्रकारस्य इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | भाष्यकारस्य मते द्रव्यं पदार्थः चेत् समानाधिकरणं न भवति भेदाभावात् | पाणिनेः सूत्रकारस्य इत्यादिषु स्थलेषु द्वयोः पदयोः भेदाभावात् असमर्थं भवति | षष्ठी (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यानि न सन्ति  | किन्तु विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |


तर्हि समानाधिकरणम् इत्यस्य उदाहरणं किं भवति ?


समाधानम् = समानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् अधात्वभिहितम् असमर्थं भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं प्रत्ययेन अभिहितं नास्ति इत्यतः एतानि सर्वाणि असमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणं प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति तत् असमर्थं भवति | अधात्वभिहितमसमर्थम् इत्युक्ते यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति, तत् असमर्थं भवति | प्रकृतसूत्रे समानाधिकरणदलस्य विषये षष्ठीसमासप्रतिषेधस्य उदाहरणं तदेव भवति यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितमस्ति | यथा- सर्पिषः पीयमानस्य ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति यजुषः क्रियमाणस्य ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः समानाधिकरणम् इति दलस्य उदाहरणं लब्धम् इदानीम् |


एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |



४)  पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |

क्तेन च पूजायाम् (२.२.१२)

इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |

क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— पूजायां षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |

यथा—


१) राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण | क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |


अत्र प्रश्नः उदेति यत् मतः इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?


कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । क्तक्तवतू निष्ठा ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः | न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति | कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?


अत्र उच्यते यत् क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण वर्तमानकालविहितस्य क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति निषेधसूत्रस्य अपवादः अस्ति | यथा राज्ञां मतः इत्यत्र कर्तुः षष्ठी दृश्यते | एवमेव राज्ञां बुद्धः, राज्ञां पूजितः च | न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण |


राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण वर्तमानार्थे क्तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते | मतः इति क्तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | पुनः क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | मतः इति वर्तमानकालिकस्य क्तान्तस्य योगे अनुक्तकर्तरि राजनि षष्ठी विभक्तिः जायते | अतः राज्ञाम् इति षष्ठ्यन्तं जायते |


एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यं भवति |


२) राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति |


३) राज्ञां पूजितः=  पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति | पूज् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति |


राजपूजितः इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयम् ?


राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति अपि तु  पूजितः इति क्तप्रत्ययान्तः शब्दः निष्ठा (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः एव नास्ति |


सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |


तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते कर्तृकरणे कृता बहुलम्‌ ( २.१.३२) इति सूत्रेण | कर्तृकरणे कृता बहुलम्‌ ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |


मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | वर्तमाने लट् ( ३.२.१२३) इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः | धातोः ( ३.१.९१) इत्यस्य अधिकारः | ञीतः क्तः ( ३.२.१८७) इत्यस्मात् क्त इत्यस्य अनुवृत्तिः | कृदतिङ् ( ३.१.९३) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— वर्तमाने मतिबुद्धिपूजार्थेभ्यः धातुभ्यः कृत् क्त प्रत्ययः परश्च | यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |


क्तस्य च वर्तमाने ( २.३. ६७) = क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति | क्तस्य षष्ठ्यन्तं, चाव्ययं, वर्तमाने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | अनभिहिते ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— वर्तमाने क्तस्य च षष्ठी अनभिहिते |

यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | राज्ञामिति कर्तरि षष्ठी | कर्म तु निष्ठ्याभिहितम् |




५)     अधिकरणार्थे विहितस्य क्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |


अधिकरणवाचिना च (२.२.१३)

अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | क्तेन च पूजायाम् (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह न तत्पुरुषः समासः च |


यथा—


इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् |


अत्र प्रश्नः उदेति यत् आसितम् इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?


कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । क्तक्तवतू निष्ठा ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?


अत्र उच्यते यत् अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् अधिकरणार्थे क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति निषेधस्य अपवादः | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् | न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण | अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति |


इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | पुनः अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषाम् इदम् आसितम् इति |


एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम् |


इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |


इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |




एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत् -


यदि क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् अधिकरणवाचिनश्च ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?


अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं तु न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इत्यस्य अपवादः अस्ति |


अधो भागे कोष्ठके अष्टाध्य्यायाः आधारेण सूत्राणां क्रमः उच्यते -

षष्ठीसम्बद्धसूत्राणि सूत्रविवरणम् सूत्रप्रकारः
कर्तृकर्मणोः कृति ( २.३.६५) कृद्योगे कर्तुः कर्मणः च षष्ठी विधायकसूत्रं
उभयप्राप्तौ कर्मणि ( २.३.६६) कर्तृकर्मणोः कृति (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी । नियमसूत्रं
क्तस्य च वर्तमाने ( २.३. ६७) मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः क्तस्य च वर्तमाने इत्यनेन सूत्रेण । अपवादसूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इत्यस्य ।
अधिकरणवाचिनश्च ( २.३.६८) क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी भवति अधिकरणवाचिनश्च इत्यनेन | अपवादसूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इत्यस्य ।
न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) कर्तृकर्मणोः कृति (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते । निषेधकसूत्रं कर्तृकर्मणोः कृति (२.३.६५) इत्यस्य


एतादृशक्रमं मनसि निधाय अग्रे उदाहरणं नीत्वा पश्यामः |


एषाम् इदं भुक्तम् ओदनस्य | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपं भवति | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |


एषाम् इदं भुक्तम् ओदनस्य इति उदाहरणस्य लटि वाक्यमेवं सम्भवति - इमे अस्मिन् ओदनं भुञ्जते इति | अत्र कर्ता इमे, कर्म ओदनम्, अधिकरणम् अस्मिन्, भुञ्जते इति क्रियापदम् | अस्मिन् वाक्ये कर्ता, कर्म च उल्लेखितं वर्तते |


अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेणैव कृद्योगे षष्ठी प्राप्ता आसीत् कर्तुः कर्मणः च, तस्य नियमनं क्रियते उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण | तर्हि यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तर्हि कर्मणि एव षष्ठी स्यात् उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः एभिः इदं भुक्तम् ओदनस्य इति वाक्यं स्यात् | परन्तु एषाम् इदं भुक्तम् ओदनस्य इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् |



अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम् उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि षष्ठी भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता च द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | उभयप्राप्तौ कर्मणि ( २.३.६६) इति नियमः कस्मात् न भवति? कर्तृकर्मणोः कृति ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।१०) इति वा |


बालमनोरमायामेवम् उक्तम् - इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी इति | 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन कर्तृकर्मणोः कृति इति षष्ठ्या एव तत् नियमाभ्युपगमात् |


एतत् कथं वा सिद्धयति इति ज्ञातुं १)`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा, २) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषाद्वयं ज्ञातव्यम् | एकया परिभाषया एव कार्यं सिद्धयति तथापि द्वयोः पठनं वयं कुर्मः |


१) अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |


उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव पूर्वस्य भवति न तु व्यवहितस्य इति | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रम् कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रस्य अनन्तरं वर्तते, अतः उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रम् कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रमेव बाधते | फलितार्थः एवं यत् अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः आधारेण उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रम् अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण |


अन्यानि उदाहरणानि - अनन्तरस्य विधिर्वा प्रतिषेधो वा |


२) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |


सामान्यशास्त्रम् अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रं, विशेषशास्त्रम् अस्ति उभयप्राप्तौ कर्मणि ( २.३.६६) इति | उभयप्राप्तौ कर्मणि ( २.३.६६) इति विशेषसूत्रं कर्तृकर्मणोः कृति ( २.३.६५), क्तस्य च वर्तमाने ( २.३. ६७), अधिकरणवाचिनश्च (२.३.६८), न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रं केवलं कर्तृकर्मणोः कृति ( २.३.६५) इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रं केवलं कर्तृकर्मणोः कृति ( २.३.६५) इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणां मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः बलेन | अतः अधिकरणवाचिनश्च (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |


अन्यानि उदाहरणानि - मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्

आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः बलेन अथवा अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |


अत्र अन्यापि परिभाषा वर्तते - पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे एत्येधत्यूठसु ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं एङि पररूपं ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् ओमाङोश्च (६.१.९५) इति पररूपम् |


तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते आद्गुणः (६.१.८७) इत्यनेन सूत्रेण एहि इति रूपं प्राप्यते |

अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -

सूत्रक्रमः सूत्रार्थः सम्बन्धः
वृद्धिरेचि (६.१.८८) अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । उत्सर्गसूत्रम्
एत्येधत्यूठ्सु (६.१.८९) अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति । इदं सूत्रम् एङि पररूपं ( ६.१.९४) इत्यस्य अपवादः ।
एङि पररूपं ( ६.१.९४) अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति । इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः ।
ओमाङोश्च (६.१.९५) अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति । इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः ।

अव + एहि इति स्थितौ वृद्धिरेचि (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य एङि पररूपं (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु एङि पररूपं (६.१.९४) इति सूत्रं बाधित्वा एत्येधत्यूठ्सु (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना ओमाङोश्च (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि अन्तादिवच्च (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | अन्तादिवच्च (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | एत्येधत्यूठ्सु (६.१.८९) इति सूत्रं यथा एङि पररूपं (६.१.९४) इति सूत्रस्य अपवादः तथा ओमाङोश्च (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?

एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् एङि पररूपं (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य एङि पररूपं (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य ओमाङोश्च (६.१.९५) इति सूत्रस्य कार्यम् | पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन अतः अत्र ओमाङोश्च (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः एत्येधत्यूठ्सु (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |

प्रकृतस्थितौ पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन क्तस्य च वर्तमाने ( २.३.६७), अधिकरणवाचिनश्च ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य बाधां करोति |


क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) =  ध्रौव्यगतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | चाद्यथाप्राप्तम् - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः | क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् | कृदतिङ् ( ३.१.९३) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |


अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते -


मुकुन्दस्यासितमिदमिदं यातं रमापतेः |

भुक्तम् एतद् अनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः |


श्लोकार्थः = श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः - इदं मुकुन्दस्य उपवेशनस्थानम् इति | एतत् मुकुन्दस्य गमनागमनमार्गः इति | एतत् मुकुन्दस्य भोजनस्थानम् इति |


मुकुन्दस्यासितमिति इदम् - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | तयोरेव कृत्यक्तखलर्थाः ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः अस्मिन् आसितः इति | भावे प्रयोगे वाक्यं भवति तेन अस्मिन् आसितम् इति |


इदं यातं रमापतेः = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते, अतः वाक्यं भवति रमापतिः अस्मिन् यातः | भावार्थे क्तप्रत्ययः विधीयते तयोरेव कृत्यक्तखलर्थाः ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन अस्मिन् यातम् इति |


एतत् अनन्तस्य भुक्तम् = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः भावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन अस्मिन् भुक्तम् इति |


इति गोप्यः दिदृक्षवः ऊचुः = एवं दर्शनाभिलाषिण्यः गोप्यः उक्तवत्यः | ऊचुः इति लिट्लकारे प्रथमपुरुषे बहुवचनान्तं रूपम् | ऊचुः नाम उक्तम् इत्यर्थः |


अधिकरणवाचिनश्च ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः, कर्मणः च षष्ठी न भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | अनभिहिते ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अधिकरणवाचिनः क्तस्य च षष्ठी अनभिहिते | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |



६)      कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |


कर्मणि च (२.२.१४)

उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं समर्थेन सुबन्तेन सह न समस्यते | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च |


कर्तृकर्मणोः कृति (२.४.६५) =कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः |


उभयप्राप्तौ कर्मणि (२.३.६६) =पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | उभयप्राप्तौ इति बहुव्रीहिः। उभयोः प्राप्तिर्यस्मिन् कृति, सः अयमुभयप्राप्तिः | उभयप्राप्तौ कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि |


यथा –


आश्चर्यो गवां दोहः अगोपेन इति वाक्यम् |


वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः | आश्चर्यः, अगोपः गाः दोग्धि इति वाक्ये गाः इति कर्मपदम् अस्ति  | दोग्धि इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य भावार्थे प्रयोगः क्रियते तर्हि कर्ता, कर्म च अनुक्तं भवति | यत्र कर्ता, कर्म च अनुक्तं भवति तत्र उभयप्राप्तिः अस्ति इति कृत्वा केवलम् अनुक्ते कर्मणि एव षष्ठी भवति उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण | एतत् सूत्रं तु कर्तृकर्मणोः कृति ( २.३.६५) इत्यस्य बाधकं सूत्रम् अस्ति |


दुह् प्रपूरणे इति धातुतः घञ् इति प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | वाक्यं भवति आश्चर्यः अगोपेन गवां दोहः इति | दोहः इति पदस्य कर्म अस्ति गाः इति पदम्  | सामान्यतया अनुक्तकर्मणि द्वितीयाविभक्तिः भवति इति जानीमः, परन्तु कृत्प्रत्ययस्य योगे अनुक्ते कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण | गाः इति कर्मणः कृत्योगे उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  | अगोपः इति अनुक्तकर्तुः कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण तृतीया एव जायते | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते कर्मणि च (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति |



७)   कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |

तृजकाभ्यां कर्तरि (२.२.१५)

कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | कृद्योगे कर्मणि या षष्ठी प्राप्ता कर्तृकर्मणोः कृति (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | युवोरनाकौ ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल्-प्रत्ययान्तस्य एव ग्रहणं भवति  | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् | अर्थात् तृच्-प्रत्ययः अथवा अक-प्रत्ययः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  | कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् कर्तरि तृजकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः |


यथा—


१) अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | अपाम् इति पदम् अप् इति प्रातिपदिकात् निष्पन्नम् | अप्शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अस्ति | स्रष्टा इति तृच्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः इत्यतः कर्ता उक्तः भवति, कर्म च अनुक्तं भवति |


यथा ईश्वरः अपां स्रष्टा इति वाक्ये ईश्वरः कर्ता, अपां कर्म | स्रष्टा इति तृजन्तेन ईश्वरः इति कर्ता उक्तः इत्यतः ईश्वरः इति कर्तुः प्रथमाविभक्तिः जाता | सृज्धातोः कर्म अस्ति अपाम् | स्रष्टा इति कृदन्तस्य योगे अनुक्तकर्मणि षष्ठी विभक्तिः भवति कर्तृकर्मणोः कृति (२.४.६५) इत्यनेन सूत्रेण | अतः कर्मणः षष्ठी जाता येन अप्शब्दात् षष्ठीविभक्तिः भवति अपाम् इति | इदानीं स्रष्टा इति पदं तृजन्तं कर्त्रर्थे विहितः इत्यतः कर्मणि या षष्ठी अस्ति तस्याः समासः न भवति तृजन्तेन सह | अपां स्रष्टा इत्यत्र यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः अप्स्रष्टा इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति |


२) व्रजस्य भर्ता – यः व्रजस्य भरणं करोति इत्यर्थः  | अत्र भृ इति धातुतः कर्त्रर्थे तृच्-प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | भर्ता इति कृद्योगे व्रज इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यत्र यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः व्रजभर्ता इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता इति |


३) ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदनम् इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः ओदनपाचकः इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः इति |

एवमेव ओदनस्य भोजकः , सक्तूनां पायकः इत्यादिषु अपि समासः न जायते |


४) इक्षूणां (sugarcane) भक्षिका = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्?


तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्?


कर्त्रर्थे विहितेन तृच् -प्रत्ययान्तेन शब्देन अथवा ण्वुल्-प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  | भावार्थे विहितेन तृच्प्रत्ययान्तेन शब्देन अथवा ण्वुल्प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | इक्षुभक्षिका इति षष्ठीसमासः भवति यतः भक्षिका इति ण्वुच्-प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | पर्यायार्हर्णोत्पत्तिषु ण्वुच् (३.३.१११) इति सूत्रेण ण्वुच्-प्रत्ययः विधीयते उत्पत्तिः इत्यस्मिन् अर्थे । अस्मिन् सूत्रे बहवः अर्थाः उक्ताः परन्तु अत्र अस्माकं प्रसङ्गे उत्पत्तिः इति अर्थः एव आवश्यकः भक्षिका इति पदं प्राप्तम् | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुच् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुच्प्रत्ययः नास्ति, अपि तु भावार्थे अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः जायते | भक्षिका इति पदं ण्वुलन्तमपि भवितुम् अर्हति भावार्थे | ण्वुल्,ण्वुच इति प्रत्यययोः प्रयोगेण यत् रूपं लभ्यते तत्तु समानमेव परन्तु स्वरभेदः भवति |

एवमेव अन्यानि उदाहरणानि - ओदनभोजिका, पयःपायिका, अग्रगामिका इत्यादीनि |


५) भुवः भर्ता = भूभर्ता, भुवः भर्ता |

पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता | भू इति स्त्रीलिङ्गशब्दस्य षष्ठीविभक्तिः भुवः इति भवति  | भृ इति धातुतः तृच्प्रत्ययस्य योजनेन भर्ता इति पदं निष्पन्नम्  | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च  | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः, अतः याजकादिभिश्च (२.२.९) इति सूत्रेण समासः प्राप्यते  | अर्थात् याजकादिगणपाठसामर्थ्यात् कर्त्रर्थप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति याजकादिभिश्च (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे याजकादिभिश्च (२.२.९) इति सूत्रेण भूभर्ता इति समासः सिद्ध्यति | अत्र भर्ता इति शब्दस्य अर्थः पतिः इति | भूभर्ता नाम पृथिव्याः पतिः इत्यर्थः  | एवं तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रं बाधित्वा याजकादिभिश्च (२.२.९) इति सूत्रेण समासः क्रियते, अतः याजकादिभिश्च (२.२.९) इति सूत्रं प्रतिप्रसवः इति उच्यते  | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते  | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति तृजकाभ्यां कर्तरि (२.२.१५) इति  सूत्रेण; पुनः याजकादिभिश्च (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते  | अयमेव प्रतिप्रसवः इत्युच्यते  |


५) त्रिभुवनस्य विधाता = त्रिभुवनविधाता, त्रिभुवनस्य विधाता | अत्र समासः कथं सिद्ध्यति ?

विधाता इति तृजन्तः शब्दः अस्ति, तस्य योगे कर्मणः या षष्ठी प्राप्ता सा न समस्यते यतोहि तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?


तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः एव नास्ति अपि तु तृन्प्रत्ययान्तः | तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तस्य  | अत्र तु विधातृ इति प्रातिपदिकं तु तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः तृजकाभ्यां कर्तरि (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते  |


त्रिभुवनविधाता इत्यत्र समासं प्राप्तुम् अन्यमार्गः अपि अस्ति  | विधाता इति तृजन्तः इत्येव मत्त्वा अन्यमार्गेण समासं प्राप्तुं शक्यते | यथा – त्रिभुवनम् इति कर्मणः अविवक्षां कृत्वा, शेषत्वस्य विवक्षां कृत्वा षष्ठी विभक्तिः यदा जायते षष्ठी शेषे ( २.३.५०) इति सूत्रेण तदा तु षष्ठीसमासः भवितुम् अर्हति षष्ठी ( २.२.८) इति सूत्रेण | सम्बन्धार्थे षष्ठी यदा विधीयते तदा तु तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण निषेधं कर्तुं सामार्थ्यं न भवति यतोहि विधाता इति तृजन्तस्य कर्म न भवति त्रिभुवनम्, अतः समासः तु सिद्ध्यति एव  | शेषषष्ठ्या सिद्धयति समासः इति कैयटेन उक्तम् |


एवमेव घटानां निर्माता इत्यत्रापि चिन्तनीयम् |



८)     कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः |

कर्तरि च (२.२.१६)

कर्तरि षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः  | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— कर्तरि षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च |


यथा—


भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्तरि षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति कर्तरि च (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |


तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति कर्तरि च (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः कर्तरि कृत् ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा एव भवति, अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रर्थे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति | यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् | अतः कर्तरि च (२.२.१६) इति सूत्रे तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति न तु तृच् इत्यस्य |


ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण सर्वेभ्यः धातुभ्यः ण्वुल्‌, तृच्‌ च विहितौ भवतः | कर्तरि कृत्‌ (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् प्रत्ययस्य स्थाने अक इति आदेशः भवति युवोरनाकौ (७.१.१) इति सूत्रेण | ण्वुल् इति प्रत्ययः अपि सामान्यतया कर्त्रर्थे एव भवति तर्हि कर्तुः कथं षष्ठी प्राप्यते ?


किन्तु धात्वर्थनिर्देशे ण्वुल् इति वार्तिकेन ण्वुल्प्रत्ययः धात्वर्थे भवति | धात्वर्थः नाम भावार्थः इति | अयं ण्वुल्प्रत्ययान्तः शब्दः स्त्रीलिङ्गे भवति | अतः ण्वुल्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते कर्तरि च (२.२.१६) इति सूत्रेण |


पर्यायार्हर्णोत्पत्तिषु ण्वुच् ( ३.३.१११) =एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भावार्थे स्त्रीलिङ्गे च भवति | पर्यायः परिपाटी (क्रमः) | अर्हणम् अर्हः, योग्यता | ऋणं तत् यत् परस्य धार्यते | उत्पत्तिः जन्म |


ण्वुच्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते कर्तरि च (२.२.१६) इति सूत्रेण |


यथा -


१) भवतः शायिका - भवतः शयनस्य क्रमः |

२) भवतः अग्रग्रासिका (claim or right to the first morsel) - भवतः प्रथमं भोजनस्य क्रमः |

३) भवतः आसिका - भवतः उपवेशनस्य क्रमः |

ण्वुच्प्रत्ययस्य ण्वुल्प्रत्ययस्य रूपेषु भेदः नास्ति केवलं स्वरे एव भेदः भवति |


षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु विभाषा (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |



८) क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति |

नित्यं क्रीडाजीविकयोः (२.२.१७)

क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति | तृच्-प्रत्ययः तु क्रिडार्थे, जीविकार्थे च न भवति इति कारणेन अत्र केवलम् ण्वुल्प्रत्ययस्य (अकप्रत्ययस्य) ग्रहणं भवति | संज्ञायाम् ( ३.३.१०९) इति सूत्रेण संज्ञायां ण्वुल्प्रत्ययः ( अक) भावार्थे विधीयते | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रियाविशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् क्रीडाजीविकयोः अकेन सुपा सह नित्यं तत्पुरुषः समासः |


संज्ञायाम् ( ३.३.१०९) = संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भावार्थे भवति | भावार्थे ण्वुल्प्रत्ययस्य विधानात् कर्ता कर्म च अनुक्तं भवति | यत्र उभयप्राप्तिः अस्ति, तत्र उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण अनुक्तकर्मणः षष्ठी भवति | एतादृशस्य कर्मणः षष्ठीसमासः न भवति कर्मणि च ( २.२.१४) इति सूत्रेण | परन्तु नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण समासनिषेधस्य प्रतिषेधः क्रियते | अर्थात् पुनः समासविधानं क्रियते नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण | नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रं विभाषा ( २.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इति पदस्य अनुवृत्तेः निषेधं कृत्वा षष्ठीसमासस्य नित्यविधानं करोति |


संज्ञायाम् ( ३.३.१०९) इति सूत्रस्य उदहरणानि -

यथा - उद्दालकपुष्पभञ्जिका ( breaking uddalaka flowers) | वारणपुष्पप्रचायिका ( gathering of varana flowers) | अभ्यूषखादिका ( eating of अभ्यूष-grains)| आचोषखादिका | शालभञ्जिका ( kind of game played in the east of India) | तालभञ्जिका |


प्रकृतसूत्रे क्रीडार्थे इत्यस्य उदाहरणानि –


१) उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायां - a sort of game played by the people in which Uddālaka flowers are broken or crushed). | उद्दालकपुष्पभञ्जिका इति नित्यसमासः भवति नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण  |


उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः संज्ञायाम् (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल्प्रत्ययः विधीयते | अलौकिकविग्रहः –


उद्दालकपुष्प + आम् + भञ्जिका +सु  | नित्यं क्रीडा जीविकयोः (२.२.१७) इत्यनेन सूत्रेण षष्ठीसमासः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लुक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पद्यते  | अत्र समासः नित्यः इत्यतः स्वपदविग्रहवाक्यं न भवति अपि तु अस्वपदविग्रहवाक्यमेव भवति |

२) वारणपुष्पाणां प्रचायिका = वारणप्रचायिका ( वारणपुष्पाणां चयनस्य क्रीडा) | वारणप्रचायिका इति नित्यसमासः भवति नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण  |

३) अभ्यूषाणां ( खाद्यपदार्थः) खादिका = अभ्यूषखादिका ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |


४) ओचोषाणां खादिका = ओचोषखादिका ( ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |


एवमेव शालभञ्जिका, तालभञ्जिका |


एतानि सर्वाणि उदाहरणानि क्रीडायाः संज्ञा अस्ति | व्यस्तप्रयोगे संज्ञायाः ज्ञानं न भवति इत्यतः समासः नित्यः | यथा वयं जानीमः नित्यसमासः अविग्रहः अथवा अस्वपदविग्रहः भवति | उद्दालकपुष्पाणां भञ्जनं , वारणपुष्पाणां प्रचयनम् इति एवं रीत्या अस्वपदविग्रहं कृत्वा एतेषाम् अर्थः अवगन्तव्यः | किन्तु एतेषाम् अलौकिकविग्रहवाक्यं तु न सम्भवति |


जीविकार्थे उदाहरणानि


दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां दन्तकथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति सः इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | अत्र ण्वुल्तृचौ ( ३.१.१३३) इति सूत्रेण कर्त्रर्थे ण्वुल्प्रत्ययः विहितः अस्ति | ण्वुल्प्रत्ययः कर्त्रर्थे अस्ति इति कृत्वा कर्ता उक्तः, कर्म च अनुक्तं भवति | अनुक्तकर्मणः षष्ठी भवति कृद्योगे कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण | तादृशस्य षष्ठ्यन्तस्य षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण | पुनः तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण तादृशस्य षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण तस्य निषेधस्य प्रतिप्रसवः क्रियते, येन पुनः नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते |


प्रकृतसूत्रे क्रीडाजीविकयोः इति पदस्य प्रयोजनं किम् ?


ओदनस्य भोजकः इत्यत्र क्रीडार्थः अपि नास्ति, जीविकार्थः अपि नास्ति इत्यतः तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः क्रियते | ओदनस्य भोजकः इत्यत्र षष्ठीसमासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति ण्वुल्प्रत्ययः | क्रीडार्थे अथवा जीविकार्थे अस्ति चेत् नित्यं क्रीडा जीविकयोः (२.२.१७) इति सूत्रेण षष्ठीसमासः नित्यरूपेण जायते |



१०) ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |

ईषदकृता (२.२.७)


ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— ईषद् सुप्  अकृता सुपा सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे ईषद् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


यथा—


ईषत् पिङ्गलः = ईषत्पिङ्गलः  | किञ्चित् पीतः इत्यर्थः  | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति |


ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति कृदन्तं क्तान्तम् अस्ति इति कृत्वा ईषदकृता (२.२.७) इत्यनेन तु समासः न भवति  | तर्हि अत्र समासः कथं जातः ?


ईषद् गुणवचनेनेति वक्तव्यम् इति वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते | प्रकृतसूत्रे अकृता इति पदं निष्कास्य गुणवचनेन इति वक्तव्यम् आसीत् | अनेन उन्नतः, रक्तं, पीतम् इत्यादिभिः गुणवचनैः सह ईषत् इति पदस्य समासः स्यात् | अतः ईषत्कडारः ( 'a somewhat proud) , ईषत्पिङ्गलः ( a little brownish) , ईषत्विकटः ( a little hideous), ईषदुन्नतः ( a little raised), ईषत्पीतम् ( a little yellow.), ईषद्रक्तम् ( a little red) इत्यादयः समासाः भवन्ति ।


ईषद् गुणवचनेनेति वक्तव्यम् इति वार्तिकेन रक्तम् इति गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति इत्युक्तम्  | अतः ईषद्रक्तम् इति समासः जातः |


ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः इति पदं गुणवाचि नास्ति अतः ईषद् गुणवचनेनेति वक्तव्यम् इत्यनेन वार्तिकेन समासः न भवति  | गार्ग्यः इति पदं यद्यपि अकृदन्तं तथापि ईषदकृता (२.२.७) इत्यनेन अपि समासः न भवति यतोहि अत्र समासः अनभीष्टः अस्ति |


प्रश्नः उदेति यत् ईषत् इति अव्ययस्य योगे किमर्थं समासः क्रियते इति ? केवलम् ईषत् इति पदस्य अन्येन सुबन्तेन योजयामः चेत् रूपं लभ्यते खलु?


अत्र वार्ता का इति चेत् यद्यपि ईषत् इति पदस्य अन्यसुबन्तेन सह योजयामः अथवा सन्धिं कुर्मः चेत् अपि रूपं लभ्यते परन्तु तथापि समासः इष्यते यतोहि समासः सर्वत्र न भवति | ईषदकृता (२.२.७) इति सूत्रे ईषत् इति अव्ययस्य अकृदन्तेन सह समासः इति उक्तं परन्तु ईषद् गुणवचनेनेति वक्तव्यम् इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते इति उक्तम् इत्यतः कृदन्तं वा भवतु अकृदन्तं वा भवतु गुणवाची चेत् तत्पुरुषसमासः भवति | समासः तु गुणवाचिना सह एव भवति न तु अन्येन | समासेन एकं पदं लभ्यते तत् तु न लभ्यते सन्धिकार्येण अथवा योजनेन |



तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९)

तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते | यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदा एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति इति | अस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) इति सूत्रपर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | न नञ्कर्मधारयः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


१) संज्ञायां कन्थोशीनरेषु ( २.४.२०)

१) संज्ञायां कन्थोशीनरेषु ( २.४.२०) = संज्ञायाः विषये नञ्भिन्नः कर्मधारयभिन्नः कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदा सा कन्था उशीनरेषु भवति | कन्थान्तः तत्पुरुषः क्लीबं स्यात्, सा चेत् उशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा | अर्थात् यदा तत्पुरुषसमासे कन्थान्तः इति शब्दः समासस्य अन्ते भवति, सः समासः नञ्भिन्नः कर्मधारयभिन्नः स्यात् अपि च सा कन्था उशीनरः इति देशे उत्पन्ना भवेत् संज्ञायाः विषये च भवेत्, तर्हि सः तत्पुरुषः नपुंसकलिङ्गे भवति | कन्था इति स्त्रीलिङ्गशब्दः, तस्य अर्थः - patched garment, a quilt of grass, a wall, a rag | संज्ञायां सप्तम्यन्तं, कन्था प्रथमान्तम्, उशीनरेषु सप्तम्यन्तम् | तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— संज्ञायां कन्थोशीनरेषु तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -


१) सौशमीनां कन्थाः = सौशमिकन्थम् इति षष्ठीतत्पुरुषसमासः | सुशमस्य अपत्यानि सौशमयः, तेषां कन्थाः सौशमिकन्थम् | सुशमः इति काचित् व्यक्तिः, तस्य सन्ततिः सौशमिः इति वदामः | सौशमीनां कन्थाः सौशमिकन्थम् इति वदामः। सुशमस्य अपत्यानि इत्यस्मिन् अर्थे तस्यापत्यम् ( ४.१. ९२) इत्यस्मिन् अधिकारे अत इञ् ( ४.१. ९५) इति सूत्रेण इञ्प्रत्ययस्य विधानं भवति | तद्धितेष्वचामादेः ( ७.२.११७) इति सूत्रेण आदिवृद्धिं कृत्वा, यस्येति च ( ६.४.१८८) इत्यनेन भसंज्ञकस्य अङ्गस्य अन्तिमाकारस्य लोपं कृत्वा तद्धितप्रत्यये परे सौशमि इति शब्दः निष्पन्नः भवति | सौशमीनां कन्थाः इत्यस्य अलौकिकविग्रहः अस्ति सौशमि + आम् + कन्था + सु | विभक्तेः लोपः → सौशमि + कन्था इति लभ्यते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः पुंलिङ्गे स्यात् परन्तु संज्ञायां कन्थोशीनरेषु ( २.४.२०) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सौशमिकन्था इत्यत्र ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः सौशमिकन्थ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अतः नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः सौशमिकन्थम् इति समासः सिद्धयति | सौशमिकन्थम् इति उशीनरजनपदे उत्पन्नायाः कस्याश्चित् कन्थायाः संज्ञा |


संज्ञायाम् इति किम् ?


वीरणकन्था इति समासः स्त्रीलिङ्गे अस्ति | प्रकृतसूत्रेण संज्ञायामेव नपुंसकलिङ्गविधानं भवति नो चेत् न | उशीनरदेशस्य कन्था संज्ञाशब्दः चेत् एव कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति नो चेत् न | वीरणकन्था इत्यत्र वीरणानां कन्था इति षष्ठीतत्पुरुषः भवति, परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति उत्तरपदम् अनुसृत्य यतोहि कन्था तु उशीनरदेशे एव उत्पन्ना परन्तु इदं पदं संज्ञारूपेण प्रसिद्धः नास्ति |


उशीनरेषु किम् ?


दाक्षीणां कन्था = दाक्षिकन्था | अत्र प्रकृतसूत्रेण नपुंसकलिङ्गविधानं न भवति यतोहि इयं कन्था तु संज्ञापदमेव किन्तु उशीनरदेशे नोत्पन्ना इत्यतः स्त्रीलिङ्गे एव भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण |


उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१)

२) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) = उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोः उपज्ञायमान-उपक्रम्यमाणयोः आदिः प्राथम्यं चेदाख्यातुमिष्यते | अर्थात् नञ्भिन्नः कर्मधारयभिन्नः उपज्ञान्तः, उपक्रमान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदि उपज्ञेय, उपक्रम्य इत्यनयोः प्रथमकर्ता ( आदिः) यः अस्ति तं कथयितुम् इच्छा वर्तते | उपज्ञा नाम नूतनचिन्तनम् अथवा नूतनाविष्कारः | उपज्ञा इत्यनेन सर्वथा नूतनवस्तुनः निर्माणम् इति नास्ति किन्तु तस्य विषये नूतनचिन्तनम् | उपक्रमः नाम कस्यचित् वस्तुनः प्रारम्भः | अर्थात् सर्वथा नूतननिर्माणे अर्थस्य द्योतकः | उपज्ञायते असौ उपज्ञा | उपक्रम्यते असौ उपक्रमः | सूत्रे तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ | आदिशब्दो भावप्रधानः प्राथम्ये वर्तते | तयोरादिः=प्राथम्यं — तदादिः | तस्य आचिख्यासा=आख्यातुमिच्छा ( वक्तुम् इच्छामः) | उपज्ञा च उपक्रमश्च तयोः समाहारद्वन्द्वः, उपज्ञोपक्रमम् | तयोः ( उपज्ञोपक्रमयोः) आदिः, तदादिः षष्ठीतत्पुरुषः | तदादेः आचिख्यासा ( intention of telling) तदाद्याचिख्यासा, तस्यां ताद्याचिख्यासायां षष्ठीतत्पुरुषः | तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— उपज्ञोपक्रमं तदाद्याचिख्यासायां तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -


१) पाणिनेः उपज्ञा = पाणिन्युपज्ञं ग्रन्थः | अर्थात् पाणिन्युपज्ञम् अकालकं व्याकरणम् | पाणिनेरुपज्ञानेन प्रथमतः प्रणीतम् अकालकं व्याकरणम् | यस्य ग्रन्थस्य कालपरिभाषा नास्ति इत्यर्थः | पाणिनेः उपज्ञा इत्यस्य अलौकिकविग्रहः अस्ति पाणिनि + ङस् + उपज्ञा+ सु | विभक्तेः लोपः → पाणिनि + उपज्ञा इति लभ्यते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः पाणिन्युपज्ञः ग्रन्थः इति पुंलिङ्गे स्यात् परन्तु उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सन्धिं कृत्वा पाणिन्युपज्ञा इत्यत्र ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पाणिन्युपज्ञ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः पाणिन्युपज्ञम् इति समासः सिद्धयति | पाणिन्युपज्ञं ग्रन्थः नाम कालपरिभाषारहितस्य व्याकरणस्य रचना पाणिनिना कृता |


२) नन्दस्य उपक्रमं द्रोणः = नन्दोपक्रमं द्रोणः | राज्ञः नन्दस्य द्वारा सर्वप्रथमं द्रोणः इति मापनस्य प्रयोगः जातः | नन्दोपक्रमम् इति समासः नपुंसकलिङ्गे भवति उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) इति सूत्रेण | पूर्वोक्ता प्रक्रिया अनुसरणीया | अलौकिकविग्रहः - नन्द + ङस् + उपक्रम + सु |


प्रकृतसूत्रे तदाद्याचिख्यासायाम् इति पदं किमर्थम् अस्ति?


येन कर्त्रा उपज्ञा कृता अथवा उपक्रमः कृतः, तादृशस्य आदिमकर्तुः सम्बन्धे एव प्रकृतसूत्रेण नपुंसकलिङ्गविधानं भवति | किन्तु यत्र केवलं सम्बन्धमात्रस्य विवक्षा भवति तत्र उपज्ञा, उपक्रमः इति शब्दयोः विशेष्यम् अनुसृत्य एव लिङ्गविधानं भवति | यथा विष्णुमित्रोपज्ञः रथः - विष्णुमित्रः इति व्यक्तेः द्वाराः अयं रथः निर्मितः इत्यर्थः | एवमेव विष्णुमित्रोपक्रमो यागः - विष्णुमित्रः इति व्यक्तेः द्वारा अयं यज्ञः आरब्धः | अनयोः उदाहरणयोः परिशीलनेन ज्ञायते यत् अत्र कर्तुः कथने इच्छा नास्ति अपि तु सामान्यकथनमात्रम् अस्ति | अतः नपुंसकलिङ्गविधानं नास्ति किन्तु विशेष्यपदम् ( रथः, यागः ) अनुसृत्य पुंलिङ्गे समासः कृतः |




छाया बाहुल्ये ( २.४.२२)

३) छाया बाहुल्ये ( २.४.२२) = यदि पूर्वपदं बाहुल्ये= बहुवचनान्तः अस्ति तर्हि नञ्भिन्नः कर्मधारयभिन्नः छायान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | पूर्वपदार्थबाहुल्ये छायान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | छाया इति पदं विशेषणम्, अनुवृत्तः तत्पुरुषः इति पदं विशेष्यम् | तदन्तविधिः भवति येन छायान्तः तत्पुरुषः इत्यर्थः लभ्यते | इदं सूत्रं विभाषा सेनासुराच्छायाशालानिशानाम् (२.४.२५) इति सूत्रस्य अपवादः अस्ति | विभाषा सेनासुराच्छायाशालानिशानाम् ( २..४.२५) इति सूत्रेण नपुंसकलिङ्गविधानं विकल्पेन प्राप्तं भवति किन्तु यदा बाहुल्यस्य ज्ञानं भवति तदा अपवादरूपेण नपुंसकलिङ्गविधानं नित्यरूपेण भवति प्रकृतसूत्रेण | छाया प्रथमान्तं , बाहुल्ये सप्तम्यन्तम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— छाया बाहुल्ये तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -


१) इक्षूणां ( sugarcane ) छाया = इक्षुच्छायम् | अलौकिकविग्रहः - इक्षु + आम् + छाया + सु → इक्षुछाया इति लभ्यते | इक्षु इत्यस्य बाहुल्यं प्रकटितम् अस्ति यतोहि एकस्य इक्षोः छाया पर्याप्तं नास्ति | अतः छाया बाहुल्ये ( २.४.२२) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इक्षु + छाय इति लभ्यते | अधुना छे च ( ६.१. ७३) इति सूत्रेण छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति | इक्षु + तुक् + छाय , श्चुत्वसन्धिं कृत्वा इक्षुच्छाया इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इक्षुच्छायम् इति समासः सिद्धयति |




सभा राजाऽमनुष्यपूर्वा ( २.४.२३)

४) सभा राजाऽमनुष्यपूर्वा ( २.४.२३) = नञ्भिन्नः कर्मधारयभिन्नः राजापर्यायपूर्वकः, अमनुष्यपूर्वकः सभान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | अर्थात् राजपर्यायपूर्वः अमनुष्यपूर्वः च सभान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | अस्मिन् सूत्रे द्विप्रकारकयोः शब्दयोः ग्रहणं भवति - १) राजन् -शब्दपूर्वकः सभान्तः शब्दः; २) मनुष्यभिन्नवाचिपूर्वकः सभान्तः शब्दः च | यद्यपि प्रकृतसूत्राधारेण केवलं राजन् इति शब्दस्य ग्रहणं स्यात् तथापि जितपर्यायस्यैव राजाद्यर्थम् इति भाष्यवार्तिकस्य आधारेण राजन् -शब्दस्य पर्यायवाचिनां शब्दानां ग्रहणं भवति | साक्षात् राजन् - शब्दस्य ग्रहणं न भवति | अमनुष्यशब्दः रूढ्या रक्षः पिशाचादीन् आह | राजा च अमनुष्यश्च राजामनुष्यौ, इतरेतरयोगद्वन्द्वः | राजाऽमनुष्यौ पूर्वौ यस्याः सा राजाऽमनुष्यपूर्वा, बहुव्रीहिः | सभा प्रथमान्तं, राजामनुष्यपूर्वा प्रथमान्तम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— सभा राजाऽमनुष्यपूर्वा तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |



यथा -


राजन् - शब्दपूर्वकः सभान्तः


१) इनस्य सभा = इनसभम् | राज्ञः सभा इत्यर्थः | अत्र इन -शब्दः स्वामिवाचकः इति कृत्वा राजन् -शब्दस्य पर्यायः अपि अस्ति | अलौकिकविग्रहः - इन + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि इन-शब्दः राजपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इनसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इनसभम् इति समासः सिद्धयति |


२) ईश्वरस्य सभा = ईश्वरसभम् | राज्ञः सभा इत्यर्थः | अत्र ईश्वरशब्दः स्वामिवाचकः इत्यतः राजन् - शब्दस्य अपि पर्यायः इति मन्यते | अलौकिकविग्रहः - ईश्वर + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि ईश्वर-शब्दः राजपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ईश्वरसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ईश्वरसभम् इति समासः सिद्धयति |


जितपर्यायस्यैव राजाद्यर्थम् इति भाष्यवार्तिकम् आधारीकृत्य दीक्षितैः एवं वार्तिकं कृतम् - पर्यायस्यैवेष्यते इति | वार्तिकार्थः = राजन्-शब्दस्य पर्यायग्रहणमेव इष्यते न तु स्वरूपग्रहणम् इति | अतः राजन्- शब्दः पूर्वपदं चेत् नपुंसकलिङ्गविधानं न भवति | अतः अस्य वार्तिकस्य आधारेण राजसभा, चन्द्रगुप्तसभा इति एव समासः भवति न तु राजसभं , चन्द्रगुप्तसभम् इति नपुंसकलिङ्गे |


अमनुष्यपूर्वकः सभान्तः शब्दः


१) रक्षसां सभा = रक्षस्सभम् | रक्षस् -शब्दः रूढशक्त्या अमनुष्यवाची अस्ति | अलौकिकविग्रहः = रक्षस् +आम् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि रक्षस्-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः राक्षस्सभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः रक्षस्सभम् इति समासः सिद्धयति |


२) पिशाचानाम् सभा = पिशाचसभम् | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि पिशाच-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पिशाचसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः पिशाचसभम् इति समासः सिद्धयति |


अशाला च ( २.४.२४)

५) अशाला च ( २.४.२४) = सङ्घातार्था या सभा तदन्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सङ्घातवचनोऽत्र सभाशब्दो गृह्यते | अर्थात् शालार्थात् भिन्नसङ्घातार्थस्य बोधकः यः सभाशब्दः, तदन्तः नञ्भिन्नः कर्मधारयभिन्नः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सभाशब्दस्य अर्थद्वयं वर्तते - १) शाला २) सङ्घातः ( समूहः) | पूर्वसूत्रे सभाशब्देन द्वयोः अर्थयोः ग्रहणं कृतम् आसीत् | किन्तु प्रकृतसूत्रे शालाभिन्नार्था अशाला | अर्थात् समूहवाचकः सभाशब्दान्तस्य तत्पुरुषस्य नपुंसकलिङ्गविधानं भवति | न शाला अशाला, नञ्तत्पुरुषः | अशाला प्रथमान्तं, चाव्ययम् | | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | सभा राजाऽमनुष्यपूर्वा ( २.४.२३) इत्यस्मात् सूत्रात् सभा इत्यस्य अनुवृत्तिः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— अशाला सभा च तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -

१) स्त्रीणां सभा = स्त्रीसभवम् | स्त्रीसङ्घातः, स्त्रीणां समूहः इत्यर्थः | अत्र सभाशब्दः स्त्रीणां समूहस्य वाचकः अस्ति न तु शालायाः | अलौकिकविग्रहः = स्त्री + आम् + सभा + सु | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः अशाला च ( २.४.२४) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि सभा-शब्दः समूहार्थे अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः स्त्रीसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः स्त्रीसभम् इति समासः सिद्धयति |

अशाला इति किम् ?

धर्मस्य शाला = धर्मसभा | धर्मशाला इत्यर्थः | प्रकृतसूत्रे अशाला इति पदम् अप्रयुक्तं चेत् धर्मसभा इत्यत्रापि नपुंसकलिङ्गविधानं भविष्यति येन धर्मशालम् इति समासः अभविष्यत् | किन्तु धर्मस्य सभा इति उदाहरणे सभाशब्दः तु शालार्थस्य वाचकः अस्ति , अतः अशालाशब्दस्य निवेशे प्रकृतसूत्रे शालार्थकस्य सभाशब्दस्य योगे समासः भवति चेत् नपुंसकलिङ्गविधानं न भवति अपि तु परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति येन धर्मसभा इति समासः सिद्धः भवति |


विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५)

६) विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) = एतदन्तः तत्पुरुषः क्लीबं वा स्यात् | सेना, सुरा, छाया, शाला, निशा इति एते नञ्भिन्नाः कर्मधारयभिन्नाः शब्दान्ताः तत्पुरुषाः विकल्पेन नपुंसकलिङ्गे भवन्ति | सेनासुराच्छायाशालानिशानाम् इति पदम् अस्मिन् सूत्रे षष्ठ्यन्तम् अस्ति परन्तु प्रथमार्थे षष्ठी इति मन्तव्यं यतोहि एतत् पदं तत्पुरुषः इति अनुवृत्तपदस्य विशेषणं भवति | सेना च सुरा च छाया च शाला च निशा च तासाम् इतरेतरयोगद्वन्द्वः सेनासुराच्छायाशालानिशाः, तासां सेनासुराच्छायाशालानिशानाम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— विभाषा सेनासुराच्छायाशालानिशानां तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -


१) ब्राह्मणस्य सेना = ब्राह्मणसेनम्, ब्राह्मणसेना | अलौकिकविग्रहः = ब्राह्मण + ङस् + सेना + सु | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) सूत्रेण नपुंसकलिङ्गस्य विधानं विकल्पेन |


यस्मिन् पक्षे नपुंसकलिङ्गविधानं न भवति तत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति यतोहि सेना इति उत्तरपदं स्त्रीलिङ्गम् अस्ति | अतः समासः भवति ब्राह्मणसेना इति |


यस्मिन् पक्षे नपुंसकलिङ्गविधानम् अस्ति, तस्मिन् पक्षे ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ब्राह्मणसेन इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ब्राह्मणसेनम् इति समासः सिद्धयति | आहत्य रूपद्वयं ब्राह्मणसेना /ब्राह्मणसेनम् इति |


२) यवानां (Barley) सुरा ( यवानां पानम् इत्यर्थः) = यवसुरम्, यवसुरा | अलौकिकविग्रहः = यव + आम् + सुरा + सु |


३) कुड्यस्य (भित्तिः) छाया = कुड्यछाया , कुड्यछायम् | भित्तेः छाया इत्यर्थः | अस्मिन् उदाहरणे छाया बाहुल्ये ( २.४.२२) इति सूत्रेण नपुंसकविधानं न भवति यतोहि पूर्वपदं बहुवचने नास्ति | अतः एव अत्र वैकल्पिकविधानं सिद्धयति |


४) गवां शाला = गोशालम् , गोशाला | अलौकिकविग्रहः = गो + आम् + शला + सु |


५) शुनां निशा ( night on which dog bark and howl) = श्वनिशम् , श्वनिशा | अलौकिकविग्रहः = श्वन् + आम् + निशा + सु |



अग्रे दत्तेषु उदाहरणेषु विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) इत्यनेन सूत्रेण नपुंसकलिङ्गविधानं नास्ति यतोहि तानि कुत्रचित् तत्पुरुषसमासाः न सन्ति, कुत्रचित् नञ्भिन्नाः कर्मधारयभिन्नाः न सन्ति |


१) दृढा सेना यस्य सः = दृढासेनः राजा | अयं बहुव्रीहिः अस्ति न तु तत्पुरुषः | अनेकमन्यपदार्थे ( २.२.२४) इति सूत्रेण बहुव्रीहिसमासः भवति |


२) न सेना = असेना | अयं समासः नञ्समासः अस्ति | नञ् ( २.२.६) इति सूत्रेण नञ्समासः भवति |

३) परमा चासौ सेना = परमसेना | अयं समासः कर्मधारयः |


तत्पुरुषोऽनञ् कर्मधारयः ( २.४.१९) इति अधिकारसूत्रस्य वास्तविकं प्रयोजनम् अस्मिन्नेव सूत्रे सिद्धं भवति यतो हि अत्रैव उदाहरणानि लभ्यन्ते | संज्ञायाः कन्थोशीनरेषु इत्यादिषु पञ्चसु सूत्रेषु अस्य अधिकारस्य प्रयोजनं दृष्टिगोचरं न भवति यतोहि तत्र तत्पुरुषभिन्नः नञ्समासः अथवा कर्मधारयसमासः न लभ्यते एव | केवलं प्रकृतसूत्रं लक्ष्यीकृत्य अधिकारसूत्रे नञ्भिन्नः कर्मधारयभिन्नः इति उक्तम् |





*************** इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः **************************


अन्यानि करपत्राणि -


१) तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः

२) तत्पुरुषसमास-अभ्यासः

३) परिशिष्टं - प्रतिपदविधाना षष्ठी

४) अनन्तरस्य विधिर्वा प्रतिषेधो वा

५) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्

६) पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्


Vidhya  March 2020