10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/vargasadasyAnAM-vyAkhyAnAni: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(Added texts)
No edit summary
 
(8 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: वर्गसदस्यानां व्याख्यानानि}}
<big>अत्र उपस्थापितानि वर्गसदस्यानां पृथक्त्वभेदयोः वैलक्षण्यविषये लिखितानि व्याख्यानानि | षण्मासात्मकाध्ययनानन्तरं सर्वेषां नैपुण्यम्‌ अस्मिन्‌ महति प्रपञ्चे सञ्जातम् इति कृत्वैव विचारः आगतः यत्‌ किमर्थं न वयं सर्वे अस्मिन्‌ प्रसङ्गे किञ्चित्‌ लिखेम | अस्य च फलम्‌ अधः विरचिताः निबन्धाः | बहु परिश्रमं कृत्वा गभीरबोधं साधयित्वा एव खलु एतादृशः लेखः शक्यः | अतः सफलतायै अभिनन्दनम् ! कृपया आनन्देन सर्वे अपरेषां सदस्यानां लेखान्‌ पठन्तु | तत्र यत्किमपि प्रतिस्पन्दनं विचार्श्च मनसि आगच्छति तत्सर्वं सूचयन्तु | तदाधारेण इतः अग्रेऽपि चिन्तनं भविष्यति | अग्रे कोऽपि परिष्कृत्य नूतनं version प्रेषयितुम्‌ इच्छति चेत्‌ अवश्यं मह्यं देयं; सद्यः स्थाने नूतनं स्थापयिष्यते | २२ मइ २०१७ |</big>
<big>अत्र उपस्थापितानि वर्गसदस्यानां पृथक्त्वभेदयोः वैलक्षण्यविषये लिखितानि व्याख्यानानि | षण्मासात्मकाध्ययनानन्तरं सर्वेषां नैपुण्यम्‌ अस्मिन्‌ महति प्रपञ्चे सञ्जातम् इति कृत्वैव विचारः आगतः यत्‌ किमर्थं न वयं सर्वे अस्मिन्‌ प्रसङ्गे किञ्चित्‌ लिखेम | अस्य च फलम्‌ अधः विरचिताः निबन्धाः | बहु परिश्रमं कृत्वा गभीरबोधं साधयित्वा एव खलु एतादृशः लेखः शक्यः | अतः सफलतायै अभिनन्दनम् ! कृपया आनन्देन सर्वे अपरेषां सदस्यानां लेखान्‌ पठन्तु | तत्र यत्किमपि प्रतिस्पन्दनं विचार्श्च मनसि आगच्छति तत्सर्वं सूचयन्तु | तदाधारेण इतः अग्रेऽपि चिन्तनं भविष्यति | अग्रे कोऽपि परिष्कृत्य नूतनं version प्रेषयितुम्‌ इच्छति चेत्‌ अवश्यं मह्यं देयं; सद्यः स्थाने नूतनं स्थापयिष्यते | २२ मइ २०१७ |</big>




<big>१. रक्षा-भगिन्याः व्याख्यानम्‌         ६. सव्यसाची-महोदयस्य व्याख्यानम्‌   ११. माला-भगिन्याः व्याख्यानम्‌          १६. रामकृष्ण-महोदयस्य व्याख्यानम्‌</big>
<big>१. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/raksa-bhaginyahvyakhyanam|रक्षा-भगिन्याः व्याख्यानम्‌]]         ६. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/savyasaci-mahodayasyavyakhyanam|सव्यसाची-महोदयस्य व्याख्यानम्‌]]   ११. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/mala-bhaginyahvyakhyanam|माला-भगिन्याः व्याख्यानम्‌]]          १६. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/ramakrsnamahodayasyavyakhyanam|रामकृष्ण-महोदयस्य व्याख्यानम्‌]]</big>


<big>२. अखिला-भगिन्याः व्याख्यानम्‌   ७. सावित्री-भगिन्याः व्याख्यानम्‌         १२. विद्याशङ्कर-महोदयस्य व्याख्यानम्‌  १७. वर्धनी-भगिन्याः व्याख्यानम्‌</big>
<big>२. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/akhila-bhaginyahvyakhyanam|अखिला-भगिन्याः व्याख्यानम्‌]]   ७. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/savitri-bhaginiyAHvyakhyAnam|सावित्री-भगिन्याः व्याख्यानम्‌]]         १२. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/vidyasankara-mahodayasyavyakhyanam|विद्याशङ्कर-महोदयस्य व्याख्यानम्‌]]  १७. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM|वर्धनी-भगिन्याः व्याख्यानम्‌]]</big>


<big>३. वेङ्कटेश-महोदयस्य व्याख्यानम्‌   ८. लक्ष्मी-भगिन्याः व्याख्यानम्‌           १३. सन्ध्या-भगिन्याः व्याख्यानम्‌</big>
<big>३. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/venkatesa-mahodayasyavyakhyanam|वेङ्कटेश-महोदयस्य व्याख्यानम्‌]]   ८. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/laksmi-bhaginyahvyakhyanam|लक्ष्मी-भगिन्याः व्याख्यानम्‌]]           १३. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/sandhya-bhaginyahvyakhyanam|सन्ध्या-भगिन्याः व्याख्यानम्‌]]</big>


<big>४. जयन्ती-भगिन्याः व्याख्यानम्‌     ९. राजेन्द्र-महोदयस्य व्याख्यानम्‌        १४. निरञ्जन-महोदयस्य व्याख्यानम्‌</big>
<big>४. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/jayanti-bhaginyahvyakhyanam|जयन्ती-भगिन्याः व्याख्यानम्‌]]     ९. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/rajendra-mahodayasyavyakhyanam|राजेन्द्र-महोदयस्य व्याख्यानम्‌]]        १४. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/niranjana-mahodayasyavyakhyanam|निरञ्जन-महोदयस्य व्याख्यानम्‌]]</big>


<big>५. रत्ना-भगिन्याः व्याख्यानम्‌       १०. गोपाल-महोदयस्य व्याख्यानम्‌       १५.  अजित-महोदयस्य व्याख्यानम्‌</big>
<big>५. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/ratna-bhaginyahvyakhyanam|रत्ना-भगिन्याः व्याख्यानम्‌]]       १०. [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/gopala-mahodayasyavyakhyanam|गोपाल-महोदयस्य व्याख्यानम्‌]]       १५.  [[10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/ajita-mahodayasyavyakhyanam|अजित-महोदयस्य व्याख्यानम्‌]]</big>

Latest revision as of 01:18, 21 June 2021

अत्र उपस्थापितानि वर्गसदस्यानां पृथक्त्वभेदयोः वैलक्षण्यविषये लिखितानि व्याख्यानानि | षण्मासात्मकाध्ययनानन्तरं सर्वेषां नैपुण्यम्‌ अस्मिन्‌ महति प्रपञ्चे सञ्जातम् इति कृत्वैव विचारः आगतः यत्‌ किमर्थं न वयं सर्वे अस्मिन्‌ प्रसङ्गे किञ्चित्‌ लिखेम | अस्य च फलम्‌ अधः विरचिताः निबन्धाः | बहु परिश्रमं कृत्वा गभीरबोधं साधयित्वा एव खलु एतादृशः लेखः शक्यः | अतः सफलतायै अभिनन्दनम् ! कृपया आनन्देन सर्वे अपरेषां सदस्यानां लेखान्‌ पठन्तु | तत्र यत्किमपि प्रतिस्पन्दनं विचार्श्च मनसि आगच्छति तत्सर्वं सूचयन्तु | तदाधारेण इतः अग्रेऽपि चिन्तनं भविष्यति | अग्रे कोऽपि परिष्कृत्य नूतनं version प्रेषयितुम्‌ इच्छति चेत्‌ अवश्यं मह्यं देयं; सद्यः स्थाने नूतनं स्थापयिष्यते | २२ मइ २०१७ |


१. रक्षा-भगिन्याः व्याख्यानम्‌         ६. सव्यसाची-महोदयस्य व्याख्यानम्‌   ११. माला-भगिन्याः व्याख्यानम्‌          १६. रामकृष्ण-महोदयस्य व्याख्यानम्‌

२. अखिला-भगिन्याः व्याख्यानम्‌   ७. सावित्री-भगिन्याः व्याख्यानम्‌         १२. विद्याशङ्कर-महोदयस्य व्याख्यानम्‌  १७. वर्धनी-भगिन्याः व्याख्यानम्‌

३. वेङ्कटेश-महोदयस्य व्याख्यानम्‌   ८. लक्ष्मी-भगिन्याः व्याख्यानम्‌           १३. सन्ध्या-भगिन्याः व्याख्यानम्‌

४. जयन्ती-भगिन्याः व्याख्यानम्‌     ९. राजेन्द्र-महोदयस्य व्याख्यानम्‌        १४. निरञ्जन-महोदयस्य व्याख्यानम्‌

५. रत्ना-भगिन्याः व्याख्यानम्‌       १०. गोपाल-महोदयस्य व्याख्यानम्‌       १५.  अजित-महोदयस्य व्याख्यानम्‌