10---nyAyashAstram/26---dalasArthakya-cintanam: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "26 - दलसार्थक्यचिन्तनम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(10 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 26 - दलसार्थक्यचिन्तनम्‌}}
{| class="wikitable"
{| class="wikitable"
|'''<big>[[रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्|(१) रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् |]]     </big>'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/1ruparahitatvesatisparsavatvamvayohlaksanam|(१) रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् |]]     </big>'''
|[[मङ्गलं वेदबोधितकर्तव्यताकं अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत्|<big>'''(११) मङ्गलाचरणस्य अनुमानवाक्ये हेतौ दलसार्थक्यम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/mangalamvedabodhitakartavyatakamalaukikavigitasistacaravisayatvatdarsadivat|(११) मङ्गलाचरणस्य अनुमानवाक्ये हेतौ दलसार्थक्यम् |]]'''</big>
|-
|-
|'''[[तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम्|<big>(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् |</big>]]'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/2tajjanyatvesatitajjanyajanakatvamvyaparasyalaksanam|(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् |]]</big>'''
|[[विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम्|<big>'''(१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/vidyamanatvesativyavartakatvamvisesanasyalaksanam|(१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |]]'''</big>
|-
|-
|'''[[चक्षुर्मात्रग्राह्यो गुणो रूपम्|<big>(३) चक्षुर्मात्रग्राह्यो गुणो रूपम् |</big>]]'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/caksurmatragrahyogunorupam|(३) चक्षुर्मात्रग्राह्यो गुणो रूपम् |]]</big>'''
|[[लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम्|<big>'''(१३) लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/laksyatavacchedakasamaniyatatvesativyavartakatvamlaksanasyalaksanam|(१३) लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम् |]]'''</big>
|-
|-
|'''[[आद्यपतनासमवायिकारणं गुरुत्वम्|<big>(४) आद्यपतनासमवायिकारणं गुरुत्वम् |</big>]]'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/adyapatanasamavayikaranamgurutvam|(४) आद्यपतनासमवायिकारणं गुरुत्वम् |]]</big>'''
|[[संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म|<big>'''(१४) संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/sanyogabhinnatvesatisanyogasamavayikaranamkarma|(१४) संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म |]]'''</big>
|-
|-
|'''<big>[[घ्राणग्राह्यो गुणो गन्धः|(५) घ्राणग्राह्यो गुणो गन्धः |]]   </big>'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/ghrANagrAhyoguNogandhaH|(५) घ्राणग्राह्यो गुणो गन्धः |]]   </big>'''
|[[द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः|<big>'''(१५) द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/dravyakarmabhinnatvesatisamanyavangunah|(१५) द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः |]]'''</big>
|-
|-
|'''[[सुखाद्युपलब्धिसाधनमिन्द्रियं मनः|<big>(६) सुखाद्युपलब्धिसाधनमिन्द्रियं मनः |</big>]]'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/sukhadyupalabdhisadhanamindriyammanah|(६) सुखाद्युपलब्धिसाधनमिन्द्रियं मनः |]]</big>'''
|[[नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम्|<big>'''(१६) नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/nityatvesatianekasamavetatvamsamanyasyalaksanam|(१६) नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम् |]]'''</big>
|-
|-
|'''[[संयोगनाशाको गुणो विभागः|<big>(७) संयोगनाशाको गुणो विभागः |</big>]]'''
|'''<big>[[10---nyAyashAstram/26---dalasArthakya-cintanam/sanyoganasakogunovibhagah|(७) संयोगनाशाको गुणो विभागः |]]</big>'''
|[[गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम्|<big>'''(१७) गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/gandhasamanadhikaranadravyatvaparajatimattvamprthivyahlaksanam|(१७) गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् |]]'''</big>
|-
|-
|[[आद्यस्यन्दनासमवायिकारणं द्रवत्वम्|<big>'''(८) आद्यस्यन्दनासमवायिकारणं द्रवत्वम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/adyasyandanasamavayikaranamdravatvam|(८) आद्यस्यन्दनासमवायिकारणं द्रवत्वम् |]]'''</big>
|[[गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम्|<big>'''(१८) गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/gandhasamanadhikaranadravyatvaparajatimattvamprthivyahlaksanam|(१८) गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |]]'''</big>
|-
|-
|[[चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः|<big>'''(९) चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/tarkasangrahemulavakyamcurnadipindibhavaheturgunahsnehah|(९) चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः |]]'''</big>
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/sabdetarodbhutavisesagunanasrayatvesatijnanakaranamanahsanyogasrayatvamindriyatvam|(१९) इन्द्रियस्य लक्षणम् |]]'''</big>
|[[शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्|<big>'''(१९) इन्द्रियस्य लक्षणम् |'''</big>]]
|-
|-
|[[संस्कारमात्रजन्यं ज्ञानं स्मृतिः|<big>'''(१०) संस्कारमात्रजन्यं ज्ञानं स्मृतिः |'''</big>]]
|<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/sanskaramatrajanyamjnanamsmrtih|(१०) संस्कारमात्रजन्यं ज्ञानं स्मृतिः |]]'''</big>
|
|
'''(२०)'''

<big>'''[[10---nyAyashAstram/26---dalasArthakya-cintanam/dhvansabhinnatvesatidhvansapratiyogitvamnityatvamathavanityasyalaksanam|ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्]]'''</big>

<big>'''[[ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्|२०) ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्]]'''</big>
|}
|}

Latest revision as of 23:21, 18 July 2021

(१) रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् |      (११) मङ्गलाचरणस्य अनुमानवाक्ये हेतौ दलसार्थक्यम् |
(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् | (१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |
(३) चक्षुर्मात्रग्राह्यो गुणो रूपम् | (१३) लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम् |
(४) आद्यपतनासमवायिकारणं गुरुत्वम् | (१४) संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म |
(५) घ्राणग्राह्यो गुणो गन्धः |    (१५) द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः |
(६) सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | (१६) नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम् |
(७) संयोगनाशाको गुणो विभागः | (१७) गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् |
(८) आद्यस्यन्दनासमवायिकारणं द्रवत्वम् | (१८) गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |
(९) चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः | (१९) इन्द्रियस्य लक्षणम् |
(१०) संस्कारमात्रजन्यं ज्ञानं स्मृतिः |

(२०) ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्