Introductory Sanskrit Lessons

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search


विषयसूचिका [[THIS PAGE IS RESERVED FOR INTRODUCTION AND INSTRUCTIONS]]
पाठः विषयः पुटसंख्या / Link
Comp संस्कृतवर्णामाला page - 1
Comp वस्तूनां परिचय couldn't create pdf page - 2
Comp परिचयः page - 3
Comp एषः/सः /एषा/सा /एतत्/तत् page - 4
Comp सरलवाक्यानि प्रश्नानि च page - 5
Comp अस्ति   नास्ति   अत्र   सर्वत्र page - 6
Comp अहम् भवान् भवती सहित वाक्यानि प्रश्नानि च   page - 7
Comp except

pics

एतस्य/एतस्याः – तस्य/तस्याः नाम?  pics needed page - 8
Comp सम्बन्धषष्ठी शब्दानां प्रयोगः page - 9
Comp except

pics

क्रीडा - क्रियापदानि pics needed page - 10
Comp except

pics

कर्तृपदयुक्त-क्रियापदानि page - 11
Comp भवान् - भवती page - 12
Comp सङ्ख्याः page - 13
Comp समयः page - 14
Comp बहुवचनम् page - 15
Comp बहुवचनक्रियापदनि page - 16
Comp वर्तमानकालः [लट्‌लकारः लोट्‌लकारः] page - 17
Comp द्वितीया विभक्तिः page - 18
Comp कदा ?; कुत्र ?; किम् ? page - 19
Comp सम्भाषणम् page - 20
Comp स्थावरवस्तूनि page - 21
Comp दिशाः page - 22
Comp पञ्चम्यर्थे  तः page - 23
Comp शीघ्रम् , मन्दं ,शनैः ,उच्चैः page - 24
Comp कथम् ?; किमर्थम्  ? page - 25
Comp भूतकालकृतन्तरूपाणि page - 26
Comp भविष्यत्कालरूपाणि page - 27
Comp सम्बोधनरूपाणि page - 28
Comp यदि - तर्हि page - 29
Comp यदा - तदा page - 30
Comp यत्र – तत्र page - 31
Comp च - एव - अपि - इति page - 32
Comp तः पर्यन्तम् page - 33
Comp सह - विना page - 34
Comp अद्य - ह्यः - परश्वः, वासराणि, अद्यतन - ह्यस्तन - श्वस्तन page - 35
Comp आगामि - गत page - 36
Comp यावत् - तावत् page - 37
Comp स्म -प्रयोगः page - 38
Comp क्त्वा- ल्यप् page - 39
Comp तुमुन् प्रत्ययः page - 40
Comp अपेक्षा/अपेक्षया page - 41
Comp रुचिवाचकाः page - 42
Comp विरुद्धार्थकाः शब्दाः page - 43
Comp चेत् , नो चेत् page - 44
Comp शरिरावयवनामानि page - 45
Comp यः - सः , या-सा page - 46
Comp यत् -- तत् , यद्यपि - तथापि page - 47
कठिनशब्दानां सान्दर्भिका: अर्था: page - 48
Comp कुटुम्ब सम्बन्धानि शब्दाः page - 49
अभ्यासानां उत्तराणि page - 50