12---vyAvahArikii-shikShikA: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "12 - व्यावहारिकी शिक्षिका" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(19 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:12 - व्यावहारिकी शिक्षिका}}
=== <big>12 - व्यावहारिकी शिक्षिका</big> ===
=== <big>12 - व्यावहारिकी शिक्षिका</big> ===
<big>अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र <[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]> - अनेन वयं अनुगृहीताः भवामः |</big>
<big>अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र [[Mailto:dinbandhu@sprynet.com%7Cअत्र dinbandhu@sprynet.com]] अनेन वयं अनुगृहीताः भवामः |</big>
{| class="wikitable"
{| class="wikitable mw-collapsible"
|'''[[12 - व्यावहारिकी शिक्षिका|<big>12 - व्यावहारिकी शिक्षिका</big>]]'''
!'''<big>[[12---vyAvahArikii-shikShikA|12 - व्यावहारिकी शिक्षिका]]</big>'''
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/hitvakasyadhatoh|'हित्वा' कस्य धातोः ?]]</big>
|<big>[[12---vyAvahArikii-shikShikA/hitvakasyadhatoh|'हित्वा' कस्य धातोः ?]]</big>
Line 10: Line 11:
|<big>[[12---vyAvahArikii-shikShikA/akrtvaakrtya|अकृत्वा / अकृत्य]]</big>
|<big>[[12---vyAvahArikii-shikShikA/akrtvaakrtya|अकृत्वा / अकृत्य]]</big>
|-
|-
|[[अतिक्रामति / अतिक्रमति|<big>अतिक्रामति / अतिक्रमति</big>]]
|<big>[[12---vyAvahArikii-shikShikA/atikramatiatikramati|अतिक्रामति / अतिक्रमति]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/adhetumadhyetumadhitum|अधेतुम् / अध्येतुम् / अधीतुम्]]</big>
|<big>[[12---vyAvahArikii-shikShikA/adhetumadhyetumadhitum|अधेतुम् / अध्येतुम् / अधीतुम्]]</big>
Line 34: Line 35:
|<big>[[12---vyAvahArikii-shikShikA/gamayatigamayati|गमयति, गामयति]]</big>
|<big>[[12---vyAvahArikii-shikShikA/gamayatigamayati|गमयति, गामयति]]</big>
|-
|-
|[[गीतम् / गीताम्|<big>गीतम् / गीताम्</big>]]
|<big>[[12---vyAvahArikii-shikShikA/gitamgitam|गीतम् / गीताम्]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/grahitumgrhitum|ग्रहीतुम् /गृहितुम्]]</big>
|<big>[[12---vyAvahArikii-shikShikA/grahitumgrhitum|ग्रहीतुम् /गृहितुम्]]</big>
Line 52: Line 53:
|<big>[[12---vyAvahArikii-shikShikA/dansatidasati|दंशति/दशति]]</big>
|<big>[[12---vyAvahArikii-shikShikA/dansatidasati|दंशति/दशति]]</big>
|-
|-
|[[द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था|<big>द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था</big>]]
|<big>[[12---vyAvahArikii-shikShikA/dvikarmakadhAtUnaM-kartariprayoge-kArakavyavasthA|द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था]]</big>
|-
|-
|[[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था|<big>द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था</big>]]
|<big>[[12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA|द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/nidritavannidranavan|निद्रितवान्/निद्राणवान्]]</big>
|<big>[[12---vyAvahArikii-shikShikA/nidritavannidranavan|निद्रितवान्/निद्राणवान्]]</big>
Line 64: Line 65:
|<big>[[12---vyAvahArikii-shikShikA/pakvahpaktah|पक्वः / पक्तः]]</big>
|<big>[[12---vyAvahArikii-shikShikA/pakvahpaktah|पक्वः / पक्तः]]</big>
|-
|-
|[[पञ्चष / पञ्चषड्|<big>पञ्चष / पञ्चषड्</big>]]
|<big>[[12---vyAvahArikii-shikShikA/pancasapancasad|पञ्चष / पञ्चषड्]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/pranamyapranatya|प्रणम्य/प्रणत्य]]</big>
|<big>[[12---vyAvahArikii-shikShikA/pranamyapranatya|प्रणम्य/प्रणत्य]]</big>
Line 80: Line 81:
|<big>[[12---vyAvahArikii-shikShikA/priyavisvayapriyavisvasmai|प्रियविश्वाय/प्रियविश्वस्मै]]</big>
|<big>[[12---vyAvahArikii-shikShikA/priyavisvayapriyavisvasmai|प्रियविश्वाय/प्रियविश्वस्मै]]</big>
|-
|-
|[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था|<big>प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था</big>]]
|<big>[[12---vyAvahArikii-shikShikA/preraNArthakaNijantasthale-kArakavyavasthA|प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]</big>
|-
|-
|[[प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था|<big>प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था</big>]]
|<big>[[12---vyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha|प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था]]</big>
|-
|-
|[[भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि|<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि</big>]]
|<big>[[12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani|भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/bhunaktibhunkte|भुनक्ति / भुङ्क्ते]]</big>
|<big>[[12---vyAvahArikii-shikShikA/bhunaktibhunkte|भुनक्ति / भुङ्क्ते]]</big>
Line 100: Line 101:
|<big>[[12---vyAvahArikii-shikShikA/viracyaviracayya|विरच्य / विरचय्य]]</big>
|<big>[[12---vyAvahArikii-shikShikA/viracyaviracayya|विरच्य / विरचय्य]]</big>
|-
|-
|[[विश्वसति / विश्वसिति|<big>विश्वसति / विश्वसिति</big>]]
|<big>[[12---vyAvahArikii-shikShikA/visvasativisvasiti|विश्वसति / विश्वसिति]]</big>
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/susrusatisusrusate|शुश्रूषति/शुश्रूषते]]</big>
|<big>[[12---vyAvahArikii-shikShikA/susrusatisusrusate|शुश्रूषति/शुश्रूषते]]</big>
Line 113: Line 114:
|-
|-
|<big>[[12---vyAvahArikii-shikShikA/sincitavatisiktavati|सिञ्चितवती / सिक्तवती]]</big>
|<big>[[12---vyAvahArikii-shikShikA/sincitavatisiktavati|सिञ्चितवती / सिक्तवती]]</big>
|-
|[[12---vyAvahArikii-shikShikA/hanti-ghnanti|हन्ति/घ्नन्ति]]
|-
|[[12---vyAvahArikii-shikShikA/smarayatismarayati|स्मरयति, स्मारयति]]
|-
|<big>[[12---vyAvahArikii-shikShikA/kartr-pitr-shabd|कर्तृ-पितृ-शब्दयो: भेदः]]</big>
|}
|}

Latest revision as of 23:32, 18 July 2021

12 - व्यावहारिकी शिक्षिका

अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र [dinbandhu@sprynet.com] अनेन वयं अनुगृहीताः भवामः |

12 - व्यावहारिकी शिक्षिका
'हित्वा' कस्य धातोः ?
(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ
अकृत्वा / अकृत्य
अतिक्रामति / अतिक्रमति
अधेतुम् / अध्येतुम् / अधीतुम्
अन्विषति / अन्विष्यति
अवगत्य / अवगम्य
आपाय / आपीय
आरभणीयम्/आरम्भणीयम्
आह्वयितुम् / आह्वातुम्
उपावेश्य/उपवेश्य
उषित्वा/वसित्वा/वस्त्वा
कुर्वती / कुर्वन्ती
क्रीडाङ्गनम्/क्रीडाङ्गणम्
गमयति, गामयति
गीतम् / गीताम्
ग्रहीतुम् /गृहितुम्
ग्रहीष्यति/ग्रहिष्यति
चित्-चन प्रयोगः
जागृतवान् / जागरितवान्
जाग्रति / जाग्रन्ति
ज्ञातुकामः , गन्तुकामः इत्यादयः
ददत् / ददन्
दंशति/दशति
द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था
निद्रितवान्/निद्राणवान्
निर्माय/निर्मीय
नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः
पक्वः / पक्तः
पञ्चष / पञ्चषड्
प्रणम्य/प्रणत्य
प्रत्यहः/प्रत्यहम्
प्रत्येकस्य/प्रत्येकम्
प्रभावेन / प्रभावेण
प्रशंसिता / प्रशस्ता
प्रार्थये, प्रार्थयामि
प्रियविश्वाय/प्रियविश्वस्मै
प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था
प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था
भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि
भुनक्ति / भुङ्क्ते
मातापितरौ / मातृपितरौ
यदि-तर्हि
लतापतये/लतापत्ये
लिखित्वा / लेखित्वा
वस्तुम्/वसितुम्/उषितुम्
विरच्य / विरचय्य
विश्वसति / विश्वसिति
शुश्रूषति/शुश्रूषते
श्रुत्वा/शृत्वा
सततम्, सन्ततम्
सप्तरात्रिः/सप्तरात्रम्
साधयति, सेधयति
सिञ्चितवती / सिक्तवती
हन्ति/घ्नन्ति
स्मरयति, स्मारयति
कर्तृ-पितृ-शब्दयो: भेदः